Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā |
punaḥ saṅkalpaṁ –
adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau mama candra grahapīḍāparihārārthaṁ candra grahadēvatā prasāda dvārā āyurārōgya aiśvaryādi uttamaphalāvāptyarthaṁ mama saṅkalpita manōvāñchāphalasiddhyarthaṁ yathā saṅkhyākaṁ candra grahasya nyāsapūrvaka vēdōkta mantrajapaṁ kariṣyē ||
– candra mantraḥ –
imaṁ dēvā iti mantrasya dēvāvāta r̥ṣiḥ svarāṭ brāhmī triṣṭup chandaḥ sōmō dēvatā asapatnamiti bījaṁ sōma prītyarthē japē viniyōgaḥ |
nyāsaḥ –
ōṁ dēvāvāta r̥ṣayē namaḥ śirasi |
ōṁ svarāṭ brāhmī triṣṭup chandasē namaḥ mukhē |
ōṁ sōma dēvatāyai namaḥ hr̥dayē |
ōṁ asapatnamiti bījāya namaḥ guhyē |
ōṁ sōma prītyarthē japē viniyōgāya namaḥ sarvāṅgē |
karanyāsaḥ –
ōṁ imaṁ dēvā’asapatnagṁ suvadhvamiti aṅguṣṭhābhyāṁ namaḥ |
ōṁ mahatē kṣatrāyēti tarjanībhyāṁ namaḥ |
ōṁ mahatē jyaiṣṭhyāyēti madhyamābhyāṁ namaḥ |
ōṁ mahatē jānarājyāyēndrasyēndriyāyēti anāmikābhyāṁ namaḥ |
ōṁ imamamuṣya putramamuṣyai iti kaniṣṭhikābhyāṁ namaḥ |
ōṁ putramasyai viśa’ēṣa vō’mī rājā sōmō’smākaṁ brāhmaṇānāgṁ rājēti karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādinyāsaḥ –
ōṁ imaṁ dēvā’asapatnagṁ suvadhvamiti hr̥dayāya namaḥ |
ōṁ mahatē kṣatrāyēti śirasē svāhā |
ōṁ mahatē jyaiṣṭhyāyēti śikhāyai vaṣaṭ |
ōṁ mahatē jānarājyāyēndrasyēndriyāyēti kavacāya hum |
ōṁ imamamuṣya putramamuṣyai iti nētratrayāya vauṣaṭ |
ōṁ putramasyai viśa’ēṣa vō’mī rājā sōmō’smākaṁ brāhmaṇānāgṁ rājēti astrāya phaṭ |
dhyānam –
śvētāmbaraḥ śvētavapuḥ kirīṭī
śvētadyutirdaṇḍadharō dvibāhuḥ |
candrō’mr̥tātmā varadaḥ kirīṭī
śrēyāṁsi mahyaṁ vidadhātu dēvaḥ ||
lamityādi pañcapūjāṁ kuryāt ||
(ya|vē|10-18)
ōṁ i̱maṁ dē̍vā’asapa̱tnagṁ su̍vadhvaṁ maha̱tē kṣa̱trā̍ya maha̱tē jyaiṣṭhyā̍ya maha̱tē jāna̍rājyā̱yēndra̍syēndri̱yāya̍ | i̱mama̱muṣya̍ pu̱trama̱muṣyai̍ pu̱trama̱syai vi̱śa’ ē̱ṣa vō̍’mī̱ rājā̱ sōmō̱’smāka̍ṁ brāhma̱ṇānā̱ṁ(g) rājā̍ ||
ōṁ sōmāya namaḥ |
samarpaṇam –
guhyāti guhya gōptā tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēva tvatprasādānmayi sthira ||
anēna mayā kr̥ta candra grahasya mantra japēna candra suprītō suprasannō varadō bhavantu |
ōṁ śāntiḥ śāntiḥ śāntiḥ |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.