Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā |
punaḥ saṅkalpaṁ –
adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau mama br̥haspati grahapīḍāparihārārthaṁ br̥haspati grahadēvatā prasāda dvārā āyurārōgya aiśvaryādi uttamaphalāvāptyarthaṁ mama saṅkalpita manōvāñchāphalasiddhyarthaṁ yathā saṅkhyākaṁ br̥haspati grahasya nyāsapūrvaka vēdōkta mantrajapaṁ kariṣyē ||
– br̥haspati mantraḥ –
br̥haspatayētyasya mantrasya gr̥tsamada r̥ṣiḥ bhurigatyaṣṭiśchandaḥ br̥haspatirdēvatā br̥haspati prītyarthē japē viniyōgaḥ |
nyāsaḥ –
ōṁ gr̥tsamada r̥ṣayē namaḥ śirasi |
ōṁ bhurigatyaṣṭiśchandasē namaḥ mukhē |
ōṁ br̥haspati dēvatāyai namaḥ hr̥dayē |
ōṁ br̥haspati prītyarthē japē viniyōgāya namaḥ sarvāṅgē |
karanyāsaḥ –
ōṁ br̥haspatē’ati yadaryō iti aṅguṣṭhābhyāṁ namaḥ |
ōṁ arhāddyumaditi tarjanībhyāṁ namaḥ |
ōṁ vibhāti kratumaditi madhyamābhyāṁ namaḥ |
ōṁ janēṣu iti anāmikābhyāṁ namaḥ |
ōṁ yaddīdayacchavasa’r̥ta prajātatadasmāsu iti kaniṣṭhikābhyāṁ namaḥ |
ōṁ draviṇaṁ dhēhi citramiti karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādinyāsaḥ –
ōṁ br̥haspatē’ati yadaryō iti hr̥dayāya namaḥ |
ōṁ arhāddyumaditi śirasē svāhā |
ōṁ vibhāti kratumaditi śikhāyai vaṣaṭ |
ōṁ janēṣu iti kavacāya hum |
ōṁ yaddīdayacchavasa’r̥ta prajātatadasmāsu iti nētratrayāya vauṣaṭ |
ōṁ draviṇaṁ dhēhi citramiti astrāya phaṭ |
dhyānam –
svarṇāmbaraḥ svarṇavapuḥ kirīṭī
caturbhujō dēvaguruḥ praśāntaḥ |
dadhāti daṇḍaṁ ca kamaṇḍaluṁ ca
tathā’kṣasūtraṁ varadō’stu mahyam ||
lamityādi pañcapūjāṁ kuryāt ||
(ya|vē|26-3)
ōṁ br̥ha̍spatē̱’ati̱ yada̱ryō’arhā̍d dyu̱madvi̱bhāti̱ kratu̍ma̱jjanē̍ṣu |
yaddī̱daya̱cchava̍sa’ r̥taprajāta̱ tada̱smāsu̱ dravi̍ṇaṁ dhēhi ci̱tram ||
ōṁ br̥haspatayē namaḥ |
samarpaṇam –
guhyāti guhya gōptā tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēva tvatprasādānmayi sthira ||
anēna mayā kr̥ta br̥haspati grahasya mantra japēna br̥haspati suprītō suprasannō varadō bhavantu |
ōṁ śāntiḥ śāntiḥ śāntiḥ |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.