Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| lakṣmaṇāgamanavigarhaṇam ||
athāśramādupāvr̥ttamantarā raghunandanaḥ |
paripapraccha saumitriṁ rāmō duḥkhārditaṁ punaḥ || 1 ||
tamuvāca kimarthaṁ tvamāgatō:’pāsya maithilīm |
yadā sā tava viśvāsādvanē virahitā mayā || 2 ||
dr̥ṣṭvaivābhyāgataṁ tvāṁ mē maithilīṁ tyajya lakṣmaṇa |
śaṅkamānaṁ mahatpāpaṁ yatsatyaṁ vyathitaṁ manaḥ || 3 ||
sphuratē nayanaṁ savyaṁ bāhuśca hr̥dayaṁ ca mē |
dr̥ṣṭvā lakṣmaṇa dūrē tvāṁ sītāvirahitaṁ pathi || 4 ||
ēvamuktastu saumitrirlakṣmaṇaḥ śubhalakṣaṇaḥ |
bhūyō duḥkhasamāviṣṭō duḥkhitaṁ rāmamabravīt || 5 ||
na svayaṁ kāmakārēṇa tāṁ tyaktvāhamihāgataḥ |
pracōditastayaivōgraistvatsakāśamihāgataḥ || 6 ||
āryēṇēva parākruṣṭaṁ hā sītē lakṣmaṇēti ca |
paritrāhīti yadvākyaṁ maithilyāstacchrutiṁ gatam || 7 ||
sā tamārtasvaraṁ śrutvā tava snēhēna maithilī |
gaccha gacchēti māmāha rudantī bhayavihvalā || 8 ||
pracōdyamānēna mayā gacchēti bahuśastayā |
pratyuktā maithilī vākyamidaṁ tvatpratyayānvitam || 9 ||
na tatpaśyāmyahaṁ rakṣō yadasya bhayamāvahēt |
nirvr̥tā bhava nāstyētatkēnāpyēvamudāhr̥tam || 10 ||
vigarhitaṁ ca nīcaṁ ca kathamāryō:’bhidhāsyati |
trāhīti vacanaṁ sītē yastrāyēttridaśānapi || 11 ||
kiṁnimittaṁ tu kēnāpi bhrāturālambya mē svaram |
rākṣasēnēritaṁ vākyaṁ trāhi trāhīti śōbhanē || 12 ||
visvaraṁ vyāhr̥taṁ vākyaṁ lakṣmaṇa trāhi māmiti |
na bhavatyā vyathā kāryā kunārījanasēvitā || 13 ||
alaṁ vaiklavyamālambya svasthā bhava nirutsukā |
na sō:’sti triṣu lōkēṣu pumān vai rāghavaṁ raṇē || 14 ||
jātō vā jāyamānō vā samyugē yaḥ parājayēt |
na jayyō rāghavō yuddhē dēvaiḥ śakrapurōgamaiḥ || 15 ||
ēvamuktā tu vaidēhī parimōhitacētanā |
uvācāśrūṇi muñcantī dāruṇaṁ māmidaṁ vacaḥ || 16 ||
bhāvō mayi tāvātyarthaṁ pāpa ēva nivēśitaḥ |
vinaṣṭē bhrātari prāptuṁ na ca tvaṁ māmavāpsyasi || 17 ||
saṅkētādbharatēna tvaṁ rāmaṁ samanugacchasi |
krōśantaṁ hi yathātyarthaṁ naivamabhyavapadyasē || 18 ||
ripuḥ pracchannacārī tvaṁ madarthamanugacchasi |
rāghavasyāntaraprēpsustathainaṁ nābhipadyasē || 19 ||
ēvamuktō hi vaidēhyā saṁrabdhō raktalōcanaḥ |
krōdhāt prasphuramāṇōṣṭha āśramādabhinirgataḥ || 20 ||
ēvaṁ bruvāṇaṁ saumitriṁ rāmaḥ santāpamōhitaḥ |
abravīdduṣkr̥taṁ saumya tāṁ vinā yattvamāgataḥ || 21 ||
jānannapi samarthaṁ māṁ rākṣasāṁ vinivāraṇē |
anēna krōdhavākyēna maithilyā nissr̥tō bhavān || 22 ||
na hi tē parituṣyāmi tyaktvā yadyāsi maithilīm |
kruddhāyāḥ paruṣaṁ vākyaṁ śrutvā yattvamihāgataḥ || 23 ||
sarvathā tvapanītaṁ tē sītayā yatpracōditaḥ |
krōdhasya vaśamāpannō nākarōḥ śāsanaṁ mama || 24 ||
asau hi rākṣasaḥ śētē śarēṇābhihatō mayā |
mr̥garūpēṇa yēnāhamāśramādapavāhitaḥ || 25 ||
vikr̥ṣya cāpaṁ paridhāya sāyakaṁ
salīlabāṇēna ca tāḍitō mayā |
mārgīṁ tanuṁ tyajya sa viklabasvarō
babhūva kēyūradharaḥ sa rākṣasaḥ || 26 ||
śarāhatēnaiva tadārtayā girā
svaraṁ mamālambya sudūrasaṁśravam |
udāhr̥taṁ tadvacanaṁ sudāruṇaṁ
tvamāgatō yēna vihāya maithilīm || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ēkōnaṣaṣṭitamaḥ sargaḥ || 59 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.