Site icon Stotra Nidhi

Aranya Kanda Sarga 59 – araṇyakāṇḍa ēkōnaṣaṣṭitamaḥ sargaḥ (59)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

|| lakṣmaṇāgamanavigarhaṇam ||

athāśramādupāvr̥ttamantarā raghunandanaḥ |
paripapraccha saumitriṁ rāmō duḥkhārditaṁ punaḥ || 1 ||

tamuvāca kimarthaṁ tvamāgatō:’pāsya maithilīm |
yadā sā tava viśvāsādvanē virahitā mayā || 2 ||

dr̥ṣṭvaivābhyāgataṁ tvāṁ mē maithilīṁ tyajya lakṣmaṇa |
śaṅkamānaṁ mahatpāpaṁ yatsatyaṁ vyathitaṁ manaḥ || 3 ||

sphuratē nayanaṁ savyaṁ bāhuśca hr̥dayaṁ ca mē |
dr̥ṣṭvā lakṣmaṇa dūrē tvāṁ sītāvirahitaṁ pathi || 4 ||

ēvamuktastu saumitrirlakṣmaṇaḥ śubhalakṣaṇaḥ |
bhūyō duḥkhasamāviṣṭō duḥkhitaṁ rāmamabravīt || 5 ||

na svayaṁ kāmakārēṇa tāṁ tyaktvāhamihāgataḥ |
pracōditastayaivōgraistvatsakāśamihāgataḥ || 6 ||

āryēṇēva parākruṣṭaṁ hā sītē lakṣmaṇēti ca |
paritrāhīti yadvākyaṁ maithilyāstacchrutiṁ gatam || 7 ||

sā tamārtasvaraṁ śrutvā tava snēhēna maithilī |
gaccha gacchēti māmāha rudantī bhayavihvalā || 8 ||

pracōdyamānēna mayā gacchēti bahuśastayā |
pratyuktā maithilī vākyamidaṁ tvatpratyayānvitam || 9 ||

na tatpaśyāmyahaṁ rakṣō yadasya bhayamāvahēt |
nirvr̥tā bhava nāstyētatkēnāpyēvamudāhr̥tam || 10 ||

vigarhitaṁ ca nīcaṁ ca kathamāryō:’bhidhāsyati |
trāhīti vacanaṁ sītē yastrāyēttridaśānapi || 11 ||

kiṁnimittaṁ tu kēnāpi bhrāturālambya mē svaram |
rākṣasēnēritaṁ vākyaṁ trāhi trāhīti śōbhanē || 12 ||

visvaraṁ vyāhr̥taṁ vākyaṁ lakṣmaṇa trāhi māmiti |
na bhavatyā vyathā kāryā kunārījanasēvitā || 13 ||

alaṁ vaiklavyamālambya svasthā bhava nirutsukā |
na sō:’sti triṣu lōkēṣu pumān vai rāghavaṁ raṇē || 14 ||

jātō vā jāyamānō vā samyugē yaḥ parājayēt |
na jayyō rāghavō yuddhē dēvaiḥ śakrapurōgamaiḥ || 15 ||

ēvamuktā tu vaidēhī parimōhitacētanā |
uvācāśrūṇi muñcantī dāruṇaṁ māmidaṁ vacaḥ || 16 ||

bhāvō mayi tāvātyarthaṁ pāpa ēva nivēśitaḥ |
vinaṣṭē bhrātari prāptuṁ na ca tvaṁ māmavāpsyasi || 17 ||

saṅkētādbharatēna tvaṁ rāmaṁ samanugacchasi |
krōśantaṁ hi yathātyarthaṁ naivamabhyavapadyasē || 18 ||

ripuḥ pracchannacārī tvaṁ madarthamanugacchasi |
rāghavasyāntaraprēpsustathainaṁ nābhipadyasē || 19 ||

ēvamuktō hi vaidēhyā saṁrabdhō raktalōcanaḥ |
krōdhāt prasphuramāṇōṣṭha āśramādabhinirgataḥ || 20 ||

ēvaṁ bruvāṇaṁ saumitriṁ rāmaḥ santāpamōhitaḥ |
abravīdduṣkr̥taṁ saumya tāṁ vinā yattvamāgataḥ || 21 ||

jānannapi samarthaṁ māṁ rākṣasāṁ vinivāraṇē |
anēna krōdhavākyēna maithilyā nissr̥tō bhavān || 22 ||

na hi tē parituṣyāmi tyaktvā yadyāsi maithilīm |
kruddhāyāḥ paruṣaṁ vākyaṁ śrutvā yattvamihāgataḥ || 23 ||

sarvathā tvapanītaṁ tē sītayā yatpracōditaḥ |
krōdhasya vaśamāpannō nākarōḥ śāsanaṁ mama || 24 ||

asau hi rākṣasaḥ śētē śarēṇābhihatō mayā |
mr̥garūpēṇa yēnāhamāśramādapavāhitaḥ || 25 ||

vikr̥ṣya cāpaṁ paridhāya sāyakaṁ
salīlabāṇēna ca tāḍitō mayā |
mārgīṁ tanuṁ tyajya sa viklabasvarō
babhūva kēyūradharaḥ sa rākṣasaḥ || 26 ||

śarāhatēnaiva tadārtayā girā
svaraṁ mamālambya sudūrasaṁśravam |
udāhr̥taṁ tadvacanaṁ sudāruṇaṁ
tvamāgatō yēna vihāya maithilīm || 27 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ēkōnaṣaṣṭitamaḥ sargaḥ || 59 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments