Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| laṅkāprāpaṇam ||
hriyamāṇā tu vaidēhī kañcinnāthamapaśyatī |
dadarśa giriśr̥ṅgasthān pañca vānarapuṅgavān || 1 ||
tēṣāṁ madhyē viśālākṣī kauśēyaṁ kanakaprabham |
uttarīyaṁ varārōhā śubhānyābharaṇāni ca || 2 ||
mumōca yadi rāmāya śaṁsēyuriti maithilī |
vastramutsr̥jya tanmadhyē nikṣiptaṁ sahabhūṣaṇam || 3 ||
sambhramāttu daśagrīvastatkarma na sa buddhavān |
piṅgākṣāstāṁ viśālākṣīṁ nētrairanimiṣairiva || 4 ||
vikrōśantīṁ tathā sītāṁ dadr̥śurvānararṣabhāḥ |
sa ca pampāmatikramya laṅkāmabhimukhaḥ purīm || 5 ||
jagāma rudatīṁ gr̥hya vaidēhīṁ rākṣasēśvaraḥ |
tāṁ jahāra susaṁhr̥ṣṭō rāvaṇō mr̥tyumātmanaḥ || 6 ||
utsaṅgēnēva bhujagīṁ tīkṣṇadaṁṣṭrāṁ mahāviṣām |
vanāni saritaḥ śailān sarāṁsi ca vihāyasā || 7 ||
sa kṣipraṁ samatīyāya śaraścāpādiva cyutaḥ |
timinakranikētaṁ tu varuṇālayamakṣayam || 8 ||
saritāṁ śaraṇaṁ gatvā samatīyāya sāgaram |
sambhramātparivr̥ttōrmī ruddhamīnamahōragaḥ || 9 ||
vaidēhyāṁ hriyamāṇāyāṁ babhūva varuṇālayaḥ |
antarikṣagatā vācaḥ sasr̥juścāraṇāstadā || 10 ||
ētadantō daśagrīva iti siddhāstadā:’bruvan |
sa tu sītāṁ vivēṣṭantīmaṅkēnādāya rāvaṇaḥ || 11 ||
pravivēśa purīṁ laṅkāṁ rūpiṇīṁ mr̥tyumātmanaḥ |
sō:’bhigamya purīṁ laṅkāṁ suvibhaktamahāpathām || 12 ||
saṁrūḍhakakṣyābahulaṁ svamantaḥpuramāviśat |
tatra tāmasitāpāṅgāṁ śōkamōhaparāyaṇām || 13 ||
nidadhē rāvaṇaḥ sītāṁ mayō māyāmiva striyam |
abravīcca daśagrīvaḥ piśācīrghōradarśanāḥ || 14 ||
yathā nēmāṁ pumān strī vā sītāṁ paśyatyasammataḥ |
muktāmaṇisuvarṇāni vastrāṇyābharaṇāni ca || 15 ||
yadyadicchēttadēvāsyā dēyaṁ macchandatō yathā |
yā ca vakṣyati vaidēhīṁ vacanaṁ kiñcidapriyam || 16 ||
ajñānādyadi vā jñānānna tasyā jīvitaṁ priyam |
tathōktvā rākṣasīstāstu rākṣasēndraḥ pratāpavān || 17 ||
niṣkramyāntaḥpurāttasmātkiṁ kr̥tyamiti cintayan |
dadarśāṣṭau mahāvīryān rākṣasān piśitāśanān || 18 ||
sa tān dr̥ṣṭvā mahāvīryō varadānēna mōhitaḥ |
uvācaitānidaṁ vākyaṁ praśasya balavīryataḥ || 19 ||
nānāpraharaṇāḥ kṣipramitō gacchata satvarāḥ |
janasthānaṁ hatasthānaṁ bhūtapūrvaṁ kharālayam || 20 ||
tatrōṣyatāṁ janasthānē śūnyē nihatarākṣasē |
pauruṣaṁ balamāśritya trāsamutsr̥jya dūrataḥ || 21 ||
balaṁ hi sumahadyanmē janasthānē nivēśitam |
sadūṣaṇakharaṁ yuddhē hataṁ rāmēṇa sāyakaiḥ || 22 ||
tatra krōdhō mamāmarṣāddhairyasyōpari vartatē |
vairaṁ ca sumahajjātaṁ rāmaṁ prati sudāruṇam || 23 ||
niryātayitumicchāmi tacca vairamahaṁ ripōḥ |
na hi lapsyāmyahaṁ nidrāmahatvā samyugē ripum || 24 ||
taṁ tvidānīmahaṁ hatvā kharadūṣaṇaghātinam |
rāmaṁ śarmōpalapsyāmi dhanaṁ labdhvēva nirdhanaḥ || 25 ||
janasthānē vasadbhistu bhavadbhī rāmamāśritā |
pravr̥ttirupanētavyā kiṁ karōtīti tattvataḥ || 26 ||
apramādācca gantavyaṁ sarvairapi niśācaraiḥ |
kartavyaśca sadā yatnō rāghavasya vadhaṁ prati || 27 ||
yuṣmākaṁ ca balajñō:’haṁ bahuśō raṇamūrdhani |
ataścāsmin janasthānē mayā yūyaṁ niyōjitāḥ || 28 ||
tataḥ priyaṁ vākyamupētya rākṣasā
mahārthamaṣṭāvabhivādya rāvaṇam |
vihāya laṅkāṁ sahitāḥ pratasthirē
yatō janasthānamalakṣyadarśanāḥ || 29 ||
tatastu sītāmupalabhya rāvaṇaḥ
susamprahr̥ṣṭaḥ parigr̥hya maithilīm |
prasajya rāmēṇa ca vairamuttamaṁ
babhūva mōhānmuditaḥ sa rākṣasaḥ || 30 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē catuḥpañcāśaḥ sargaḥ || 54 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.