Site icon Stotra Nidhi

Aranya Kanda Sarga 54 – araṇyakāṇḍa catuḥpañcāśaḥ sargaḥ (54)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

|| laṅkāprāpaṇam ||

hriyamāṇā tu vaidēhī kañcinnāthamapaśyatī |
dadarśa giriśr̥ṅgasthān pañca vānarapuṅgavān || 1 ||

tēṣāṁ madhyē viśālākṣī kauśēyaṁ kanakaprabham |
uttarīyaṁ varārōhā śubhānyābharaṇāni ca || 2 ||

mumōca yadi rāmāya śaṁsēyuriti maithilī |
vastramutsr̥jya tanmadhyē nikṣiptaṁ sahabhūṣaṇam || 3 ||

sambhramāttu daśagrīvastatkarma na sa buddhavān |
piṅgākṣāstāṁ viśālākṣīṁ nētrairanimiṣairiva || 4 ||

vikrōśantīṁ tathā sītāṁ dadr̥śurvānararṣabhāḥ |
sa ca pampāmatikramya laṅkāmabhimukhaḥ purīm || 5 ||

jagāma rudatīṁ gr̥hya vaidēhīṁ rākṣasēśvaraḥ |
tāṁ jahāra susaṁhr̥ṣṭō rāvaṇō mr̥tyumātmanaḥ || 6 ||

utsaṅgēnēva bhujagīṁ tīkṣṇadaṁṣṭrāṁ mahāviṣām |
vanāni saritaḥ śailān sarāṁsi ca vihāyasā || 7 ||

sa kṣipraṁ samatīyāya śaraścāpādiva cyutaḥ |
timinakranikētaṁ tu varuṇālayamakṣayam || 8 ||

saritāṁ śaraṇaṁ gatvā samatīyāya sāgaram |
sambhramātparivr̥ttōrmī ruddhamīnamahōragaḥ || 9 ||

vaidēhyāṁ hriyamāṇāyāṁ babhūva varuṇālayaḥ |
antarikṣagatā vācaḥ sasr̥juścāraṇāstadā || 10 ||

ētadantō daśagrīva iti siddhāstadā:’bruvan |
sa tu sītāṁ vivēṣṭantīmaṅkēnādāya rāvaṇaḥ || 11 ||

pravivēśa purīṁ laṅkāṁ rūpiṇīṁ mr̥tyumātmanaḥ |
sō:’bhigamya purīṁ laṅkāṁ suvibhaktamahāpathām || 12 ||

saṁrūḍhakakṣyābahulaṁ svamantaḥpuramāviśat |
tatra tāmasitāpāṅgāṁ śōkamōhaparāyaṇām || 13 ||

nidadhē rāvaṇaḥ sītāṁ mayō māyāmiva striyam |
abravīcca daśagrīvaḥ piśācīrghōradarśanāḥ || 14 ||

yathā nēmāṁ pumān strī vā sītāṁ paśyatyasammataḥ |
muktāmaṇisuvarṇāni vastrāṇyābharaṇāni ca || 15 ||

yadyadicchēttadēvāsyā dēyaṁ macchandatō yathā |
yā ca vakṣyati vaidēhīṁ vacanaṁ kiñcidapriyam || 16 ||

ajñānādyadi vā jñānānna tasyā jīvitaṁ priyam |
tathōktvā rākṣasīstāstu rākṣasēndraḥ pratāpavān || 17 ||

niṣkramyāntaḥpurāttasmātkiṁ kr̥tyamiti cintayan |
dadarśāṣṭau mahāvīryān rākṣasān piśitāśanān || 18 ||

sa tān dr̥ṣṭvā mahāvīryō varadānēna mōhitaḥ |
uvācaitānidaṁ vākyaṁ praśasya balavīryataḥ || 19 ||

nānāpraharaṇāḥ kṣipramitō gacchata satvarāḥ |
janasthānaṁ hatasthānaṁ bhūtapūrvaṁ kharālayam || 20 ||

tatrōṣyatāṁ janasthānē śūnyē nihatarākṣasē |
pauruṣaṁ balamāśritya trāsamutsr̥jya dūrataḥ || 21 ||

balaṁ hi sumahadyanmē janasthānē nivēśitam |
sadūṣaṇakharaṁ yuddhē hataṁ rāmēṇa sāyakaiḥ || 22 ||

tatra krōdhō mamāmarṣāddhairyasyōpari vartatē |
vairaṁ ca sumahajjātaṁ rāmaṁ prati sudāruṇam || 23 ||

niryātayitumicchāmi tacca vairamahaṁ ripōḥ |
na hi lapsyāmyahaṁ nidrāmahatvā samyugē ripum || 24 ||

taṁ tvidānīmahaṁ hatvā kharadūṣaṇaghātinam |
rāmaṁ śarmōpalapsyāmi dhanaṁ labdhvēva nirdhanaḥ || 25 ||

janasthānē vasadbhistu bhavadbhī rāmamāśritā |
pravr̥ttirupanētavyā kiṁ karōtīti tattvataḥ || 26 ||

apramādācca gantavyaṁ sarvairapi niśācaraiḥ |
kartavyaśca sadā yatnō rāghavasya vadhaṁ prati || 27 ||

yuṣmākaṁ ca balajñō:’haṁ bahuśō raṇamūrdhani |
ataścāsmin janasthānē mayā yūyaṁ niyōjitāḥ || 28 ||

tataḥ priyaṁ vākyamupētya rākṣasā
mahārthamaṣṭāvabhivādya rāvaṇam |
vihāya laṅkāṁ sahitāḥ pratasthirē
yatō janasthānamalakṣyadarśanāḥ || 29 ||

tatastu sītāmupalabhya rāvaṇaḥ
susamprahr̥ṣṭaḥ parigr̥hya maithilīm |
prasajya rāmēṇa ca vairamuttamaṁ
babhūva mōhānmuditaḥ sa rākṣasaḥ || 30 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē catuḥpañcāśaḥ sargaḥ || 54 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments