Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
nityānandakarī varābhayakarī saundaryaratnākarī
nirdhūtākhiladōṣapāvanakarī pratyakṣamāhēśvarī |
prālēyācalavaṁśapāvanakarī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 1 ||
nānāratnavicitrabhūṣaṇakarī hēmāmbarāḍambarī
muktāhāraviḍambamānavilasadvakṣōjakumbhāntarī |
kāśmīrāgaruvāsitāṅgarucirā kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 2 ||
yōgānandakarī ripukṣayakarī dharmaikaniṣṭhākarī
candrārkānalabhāsamānalaharī trailōkyarakṣākarī |
sarvaiśvaryakarī tapaḥ phalakarī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 3 ||
kailāsācalakandarālayakarī gaurī hyumāśāṅkarī
kaumārī nigamārthagōcarakarī hyōṅkārabījākṣarī |
mōkṣadvārakavāṭapāṭanakarī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 4 ||
dr̥śyādr̥śyavibhūtivāhanakarī brahmāṇḍabhāṇḍōdarī
līlānāṭakasūtrakhēlanakarī vijñānadīpāṅkurī |
śrīviśvēśamanaḥ prasādanakarī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 5 ||
ādikṣāntasamastavarṇanakarī śambhupriyā śāṅkarī
kāśmīratripurēśvarī trinayanī viśvēśvarī śarvarī |
svargadvārakavāṭapāṭanakarī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 6 ||
urvīsarvajanēśvarī jayakarī mātā kr̥pāsāgarī
nārīnīlasamānakuntaladharī nityānnadānēśvarī |
sākṣānmōkṣakarī sadā śubhakarī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 7 ||
dēvī sarvavicitraratnaracitā dākṣāyaṇī sundarī
vāmā svādupayōdharā priyakarī saubhāgyamāhēśvarī |
bhaktābhīṣṭakarī sadā śubhakarī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 8 ||
candrārkānalakōṭikōṭisadr̥śī candrāṁśubimbādharī
candrārkāgnisamānakuṇḍaladharī candrārkavarṇēśvarī |
mālāpustakapāśasāṅkuśadharī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 9 ||
kṣatratrāṇakarī mahābhayaharī mātā kr̥pāsāgarī
sarvānandakarī sadā śivakarī viśvēśvarī śrīdharī |
dakṣākrandakarī nirāmayakarī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 10 ||
annapūrṇē sadāpūrṇē śaṅkaraprāṇavallabhē |
jñānavairāgyasiddhyarthaṁ bhikṣāṁ dēhi ca pārvati || 11 ||
mātā ca pārvatī dēvī pitā dēvō mahēśvaraḥ |
bāndhavāḥ śivabhaktāśca svadēśō bhuvanatrayam || 12 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau annapūrṇā stōtram |
See more dēvī stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.