Site icon Stotra Nidhi

Angaraka Graha Vedic Mantra – aṅgāraka grahasya vaidika mantra japam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā |

punaḥ saṅkalpaṁ –
adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau mama aṅgāraka grahapīḍāparihārārthaṁ aṅgāraka grahadēvatā prasāda dvārā āyurārōgya aiśvaryādi uttamaphalāvāptyarthaṁ mama saṅkalpita manōvāñchāphalasiddhyarthaṁ yathā saṅkhyākaṁ aṅgāraka grahasya nyāsapūrvaka vēdōkta mantrajapaṁ kariṣyē ||

– aṅgāraka mantraḥ –

agnirmūrdhaityasya mantrasya virūpa r̥ṣiḥ nicr̥dgāyatrī chandaḥ bhaumō dēvatā kakuditi bījaṁ bhauma prītyarthē japē viniyōgaḥ |

nyāsaḥ –
ōṁ virūpa r̥ṣayē namaḥ śirasi |
ōṁ nicr̥dgāyatrī chandasē namaḥ mukhē |
ōṁ bhauma dēvatāyai namaḥ hr̥dayē |
ōṁ kakuditi bījāya namaḥ guhyē |
ōṁ bhauma prītyarthē japē viniyōgāya namaḥ sarvāṅgē |

karanyāsaḥ –
ōṁ agnirmūrdhēti aṅguṣṭhābhyāṁ namaḥ |
ōṁ divaḥ kakuditi tarjanībhyāṁ namaḥ |
ōṁ patiḥ pr̥thivyā ayamiti madhyamābhyāṁ namaḥ |
ōṁ apāmiti anāmikābhyāṁ namaḥ |
ōṁ rētāṁsīti kaniṣṭhikābhyāṁ namaḥ |
ōṁ jinvatīti karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ –
ōṁ agnirmūrdhēti hr̥dayāya namaḥ |
ōṁ divaḥ kakuditi śirasē svāhā |
ōṁ patiḥ pr̥thivyā ayamiti śikhāyai vaṣaṭ |
ōṁ apāmiti kavacāya hum |
ōṁ rētāṁsīti nētratrayāya vauṣaṭ |
ōṁ jinvatīti astrāya phaṭ |

dhyānam –
raktāmbarō raktavapuḥ kirīṭī
caturbhujō mēṣagamō gadābhr̥t |
dharāsutaḥ śaktidharaśca śūlī
sadā mama syādvaradaḥ praśāntaḥ ||

lamityādi pañcapūjāṁ kuryāt ||

(ya|vē|3-12)
ōṁ a̱gnirmū̱rdhā di̱vaḥ ka̱kutpati̍: pr̥thi̱vyā’ a̱yam |
a̱pāgṁ rētā̍gṁsi jinvati ||

ōṁ bhaumāya namaḥ |

samarpaṇam –
guhyāti guhya gōptā tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēva tvatprasādānmayi sthira ||

anēna mayā kr̥ta aṅgāraka grahasya mantra japēna aṅgāraka suprītō suprasannō varadō bhavantu |

ōṁ śāntiḥ śāntiḥ śāntiḥ |


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments