Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
विप्रनारायणाः सन्तः समूर्ताध्वर कोविदाः ।
वैखानसा ब्रह्मविदो योगज्ञा वैष्णवोत्तमाः ॥ १ ॥
विष्णुप्रिया विष्णुपादाः शान्ताः श्रामणकाश्रयाः ।
पारमात्मिकमन्त्रज्ञाः सौम्याः सौम्यमतानुगाः ॥ २ ॥
विशुद्धा वैदिकाचारा आलयार्चनभागिनः ।
त्रयीनिष्ठाश्चात्रेयाः काश्यपा भार्गवस्तथा ॥ ३ ॥
मरीचि मतगा मान्या अनपायिगणाः प्रियाः ।
भृग्वाध्रुतलोकभयपापघ्नाः पुष्टिदायिनः ॥ ४ ॥
इमां वैखनसानां तु नामरत्नावलिं पराम् ।
यः पठेदनिशं भक्त्या सर्वपापैः प्रमुच्यते ॥ ५ ॥
इति श्री विखनस नामरत्नावलिः ।
इतर श्री विखनस स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.