Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीसायिनाथ षिरिडीश भवाब्धिचन्द्रा
गोदावरीतीर्थपुनीतनिवासयोग्या ।
योगीन्द्र ज्ञानघन दिव्ययतीन्द्र ईशा
श्रीसायिनाथ मम देहि करावलम्बम् ॥ १
दत्तावतार त्रिगुणात्म त्रिलोक्यपूज्या
अद्वैतद्वैत सगुणात्मक निर्गुणात्मा ।
साकाररूप सकलागमसन्नुताङ्गा
श्रीसायिनाथ मम देहि करावलम्बम् ॥ २
नवरत्नमकुटधर श्रीसार्वभौमा
मणिरत्नदिव्यसिंहासनारूढमूर्ते ।
दिव्यवस्त्रालङ्कृत गन्धतिलकमूर्ते
श्रीसायिनाथ मम देहि करावलम्बम् ॥ ३
सौगन्धपुष्पमालाङ्कृत मोदभरिता
अविरल पदाञ्जली घटित सुप्रीत ईशा ।
निश्चलानन्द हृदयान्तरनित्यतेजा
श्रीसायिनाथ मम देहि करावलम्बम् ॥ ४
भवनामस्मरणकैङ्कर्य दीनबन्धो
पञ्चबीजाक्षरी जपमन्त्र सकलेशा ।
ओङ्कार श्रीकार मन्त्रप्रिय मोक्षदाया
श्रीसायिनाथ मम देहि करावलम्बम् ॥ ५
करुणचरणाश्रितावरदातसान्द्रा
गुरुभक्ति गुरुबोध गुरुज्ञानदाता ।
गुर्वानुग्रहशक्ति परतत्त्वप्रदीपा
श्रीसायिनाथ मम देहि करावलम्बम् ॥ ६
निम्बवृक्षच्छाय नित्ययोगानन्दमूर्ते
गुरुपद्यध्यानघन दिव्यज्ञानभाग्या ।
गुरुप्रदक्षिण योगफलसिद्धिदाया
श्रीसायिनाथ मम देहि करावलम्बम् ॥ ७
प्रेमगुणसान्द्र मृदुभाषणा प्रियदा
सद्भावसद्भक्तिसमतानुरक्ति ईश ।
सुज्ञान विज्ञान सद्ग्रन्थश्रवणविनोद
श्रीसायिनाथ मम देहि करावलम्बम् ॥ ८
निगमान्तनित्य निरवन्द्य निर्विकारा
संसेवितानन्दसर्वे त्रिलोकनाथा ।
संसारसागरसमुद्धर सन्नुताङ्गा
श्रीसायिनाथ मम देहि करावलम्बम् ॥ ९
साधुस्वरूप सन्ततसदानन्दरूपा
शान्तगुण सत्त्वगुण सख्यताभाव ईशा ।
सहन श्रद्धा भक्ति विश्वास विस्तृताङ्गा
श्रीसायिनाथ मम देहि करावलम्बम् ॥ १०
नित्याग्निहोत्र निगमान्तवेद्य विश्वेशा
मधुकरानन्द निरतान्नदानशीला ।
पङ्क्तिभोजनप्रिया पूर्णकुम्भान्नदाता
श्रीसायिनाथ मम देहि करावलम्बम् ॥ ११
सलिलदीपज्योतिप्रभवविभ्रमाना
पञ्चभूतादि भयकम्पित स्तम्भितात्मा ।
कर्कोटकादि सर्पविषज्वालनिर्मुला
श्रीसायिनाथ माम देहि करावलम्बम् ॥ १२
अज्ञानतिमिरसंहार समुद्धृताङ्गा
विज्ञानवेद्यविदितात्मक सम्भवात्मा ।
ज्ञानप्रबोध हृदयान्तर दिव्यनेत्रा
श्रीसायिनाथ मम देहि करावलम्बम् ॥ १३
प्रत्यक्षदृष्टान्त निदर्शनसाक्षिरूपा
एकाग्रचित्त भक्तिसङ्कल्पभाषिताङ्गा ।
शरणागत भक्तजन कारुण्यमूर्ते
श्रीसायिनाथ मम देहि करावलम्बम् ॥ १४
सन्तापसंशयनिवारण निर्मलात्मा
सन्तानसौभाग्यसम्पदवरप्रदाता ।
आरोग्यभाग्यफलदायक विभूतिवैद्या
श्रीसायिनाथ मम देहि करावलम्बम् ॥ १५
धरणीतलदुर्भरसङ्कटविध्वंसा
ग्रहदोष ऋणग्रस्त शत्रुभयनाशा ।
दारिद्र्यपीडितघनजाड्योपशमना
श्रीसायिनाथ मम देहि करावलम्बम् ॥ १६
गतजन्मफलदुर्भरदोषविदूरा
चरितार्थपुण्यफलसिद्धियोग्यदाया ।
इहलोकभवभयविनाश भवात्मा
श्रीसायिनाथ मम देहि करावलम्बम् ॥ १७
नास्तिकवाद तर्कवितर्क खण्डिताङ्गा
अहमहङ्कारमभिमान दर्पनाशा ।
आस्तिकवाद विबुधजनसम्भ्रमाना
श्रीसायिनाथ मम देहि करावलम्बम् ॥ १८
सद्भक्ति ज्ञानवैराग्यमार्गहितबोधा
नादब्रह्मानन्द दिव्यनाट्याचार्य ईश ।
सङ्कीर्तनानन्द स्मरणकैवल्यनाथा
श्रीसायिनाथ मम देहि करावलम्बम् ॥ १९
इति परमपूज्य अवधूत श्रीश्रीश्री सायिकृपाकरयोगि गोपालकृष्णानन्द स्वामीजी विरचित श्री सायिनाथ करावलम्ब स्तोत्रम् ।
इतर श्री शिर्डी साईबाबा स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.