Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
विष्णुपत्नि जगन्मातः विष्णुवक्षःस्थलस्थिते ।
पद्मासने पद्महस्ते पद्मावति नमोऽस्तु ते ॥ १ ॥
वेङ्कटेशप्रिये पूज्ये क्षीराब्धितनये शुभे ।
पद्मे रमे लोकमातः पद्मावति नमोऽस्तु ते ॥ २ ॥
कल्याणी कमले कान्ते कल्याणपुरनायिके ।
कारुण्यकल्पलतिके पद्मावति नमोऽस्तु ते ॥ ३ ॥
सहस्रदलपद्मस्थे कोटिचन्द्रनिभानने ।
पद्मपत्रविशालाक्षि पद्मावति नमोऽस्तु ते ॥ ४ ॥
सर्वज्ञे सर्ववरदे सर्वमङ्गलदायिनि ।
सर्वसम्मानिते देवि पद्मावति नमोऽस्तु ते ॥ ५ ॥
सर्वहृद्दहरावासे सर्वपापभयापहे ।
अष्टैश्वर्यप्रदे लक्ष्मि पद्मावति नमोऽस्तु ते ॥ ६ ॥
देहि मे मोक्षसाम्राज्यं देहि त्वत्पाददर्शनम् ।
अष्टैश्वर्यं च मे देहि पद्मावति नमोऽस्तु ते ॥ ७ ॥
नक्रश्रवणनक्षत्रे कृतोद्वाहमहोत्सवे ।
कृपया पाहि नः पद्मे त्वद्भक्तिभरितान् रमे ॥ ८ ॥
इन्दिरे हेमवर्णाभे त्वां वन्दे परमात्मिकाम् ।
भवसागरमग्नं मां रक्ष रक्ष महेश्वरी ॥ ९ ॥
कल्याणपुरवासिन्यै नारायण्यै श्रियै नमः ।
शृतिस्तुतिप्रगीतायै देवदेव्यै च मङ्गलम् ॥ १० ॥
इति श्री पद्मावती स्तोत्रम् ।
इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु । इतर श्री लक्ष्मी स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.