Site icon Stotra Nidhi

Sri Medha Dakshinamurthy Trishati Namavali – श्री मेधादक्षिणामूर्ति त्रिशती नामावली

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ओं ओङ्काररूपाय नमः ।
ओं ओङ्कारगृहकर्पूरदीपकाय नमः ।
ओं ओङ्कारशैलपञ्चास्याय नमः ।
ओं ओङ्कारसुमहत्पदाय नमः ।
ओं ओङ्कारपञ्जरशुकाय नमः ।
ओं ओङ्कारोद्यानकोकिलाय नमः ।
ओं ओङ्कारवनमायूराय नमः ।
ओं ओङ्कारकमलाकराय नमः ।
ओं ओङ्कारकूटनिलयाय नमः ।
ओं ओङ्कारतरुपल्लवाय नमः ।
ओं ओङ्कारचक्रमध्यस्थाय नमः ।
ओं ओङ्कारेश्वरपूजिताय नमः ।
ओं ओङ्कारपदसंवेद्याय नमः ।
ओं नन्दीशाय नमः ।
ओं नन्दिवाहनाय नमः ।
ओं नारायणाय नमः ।
ओं नराधाराय नमः ।
ओं नारीमानसमोहनाय नमः ।
ओं नान्दीश्राद्धप्रियाय नमः ।
ओं नाट्यतत्पराय नमः । २०

ओं नारदप्रियाय नमः ।
ओं नानाशास्त्ररहस्यज्ञाय नमः ।
ओं नदीपुलिनसंस्थिताय नमः ।
ओं नम्राय नमः ।
ओं नम्रप्रियाय नमः ।
ओं नागभूषणाय नमः ।
ओं मोहिनीप्रियाय नमः ।
ओं महामान्याय नमः ।
ओं महादेवाय नमः ।
ओं महाताण्डवपण्डिताय नमः ।
ओं माधवाय नमः ।
ओं मधुरालापाय नमः ।
ओं मीनाक्षीनायकाय नमः ।
ओं मुनये नमः ।
ओं मधुपुष्पप्रियाय नमः ।
ओं मानिने नमः ।
ओं माननीयाय नमः ।
ओं मतिप्रियाय नमः ।
ओं महायज्ञप्रियाय नमः ।
ओं भक्ताय नमः । ४०

ओं भक्तकल्पमहातरवे नमः ।
ओं भूतिदाय नमः ।
ओं भगवते नमः ।
ओं भक्तवत्सलाय नमः ।
ओं भवभैरवाय नमः ।
ओं भवाब्धितरणोपायाय नमः ।
ओं भाववेद्याय नमः ।
ओं भवापहाय नमः ।
ओं भवानीवल्लभाय नमः ।
ओं भानवे नमः ।
ओं भूतिभूषितविग्रहाय नमः ।
ओं गणाधिपाय नमः ।
ओं गणाराध्याय नमः ।
ओं गम्भीराय नमः ।
ओं गणभृते नमः ।
ओं गुरवे नमः ।
ओं गानप्रियाय नमः ।
ओं गुणाधाराय नमः ।
ओं गौरीमानसमोहनाय नमः ।
ओं गोपालपूजिताय नमः । ६०

ओं गोप्त्रे नमः ।
ओं गौराङ्गाय नमः ।
ओं गिरिशाय नमः ।
ओं गुहाय नमः ।
ओं वरिष्ठाय नमः ।
ओं वीर्यवते नमः ।
ओं विदुषे नमः ।
ओं विद्याधाराय नमः ।
ओं वनप्रियाय नमः ।
ओं वसन्तपुष्परुचिरमालालङ्कृतमूर्धजाय नमः ।
ओं विद्वत्प्रियाय नमः ।
ओं वीतिहोत्राय नमः ।
ओं विश्वामित्रवरप्रदाय नमः ।
ओं वाक्पतये नमः ।
ओं वरदाय नमः ।
ओं वायवे नमः ।
ओं वाराहीहृदयङ्गमाय नमः ।
ओं तेजःप्रदाय नमः ।
ओं तन्त्रमयाय नमः ।
ओं तारकासुरसङ्घहृते नमः । ८०

ओं ताटकान्तकसम्पूज्याय नमः ।
ओं तारकाधिपभूषणाय नमः ।
ओं त्रैयम्बकाय नमः ।
ओं त्रिकालज्ञाय नमः ।
ओं तुषाराचलमन्दिराय नमः ।
ओं तपनाग्निशशाङ्काक्षाय नमः ।
ओं तीर्थाटनपरायणाय नमः ।
ओं त्रिपुण्ड्रविलसत्फालफलकाय नमः ।
ओं तरुणाय नमः ।
ओं तरवे नमः ।
ओं दयालवे नमः ।
ओं दक्षिणामूर्तये नमः ।
ओं दानवान्तकपूजिताय नमः ।
ओं दारिद्र्यनाशकाय नमः ।
ओं दीनरक्षकाय नमः ।
ओं दिव्यलोचनाय नमः ।
ओं दिव्यरत्नसमाकीर्णकण्ठाभरणभूषिताय नमः ।
ओं दुष्टराक्षसदर्पघ्नाय नमः ।
ओं दुराराध्याय नमः ।
ओं दिगम्बराय नमः । १००

ओं दिक्पालकसमाराध्यचरणाय नमः ।
ओं दीनवल्लभाय नमः ।
ओं दम्भाचारहराय नमः ।
ओं क्षिप्रकारिणे नमः ।
ओं क्षत्रियपूजिताय नमः ।
ओं क्षेत्रज्ञाय नमः ।
ओं क्षामरहिताय नमः ।
ओं क्षौमाम्बरविभूषिताय नमः ।
ओं क्षेत्रपालार्चिताय नमः ।
ओं क्षेमकारिणे नमः ।
ओं क्षीरोपमाकृतये नमः ।
ओं क्षीराब्धिजामनोनाथपूजिताय नमः ।
ओं क्षयरोगहृते नमः ।
ओं क्षपाकरधराय नमः ।
ओं क्षोभवर्जिताय नमः ।
ओं क्षितिसौख्यदाय नमः ।
ओं नानारूपधराय नमः ।
ओं नामरहिताय नमः ।
ओं नादतत्पराय नमः ।
ओं नरनाथप्रियाय नमः । १२०

ओं नग्नाय नमः ।
ओं नानालोकसमर्चिताय नमः ।
ओं नौकारूढाय नमः ।
ओं नदीभर्त्रे नमः ।
ओं निगमाश्वाय नमः ।
ओं निरञ्जनाय नमः ।
ओं नानाजिनधराय नमः ।
ओं नीललोहिताय नमः ।
ओं नित्ययौवनाय नमः ।
ओं मूलाधारादिचक्रस्थाय नमः ।
ओं महादेवीमनोहराय नमः ।
ओं माधवार्चितपादाब्जाय नमः ।
ओं माख्यपुष्पार्चनप्रियाय नमः ।
ओं मन्मथान्तकराय नमः ।
ओं मित्रमहामण्डलसंस्थिताय नमः ।
ओं मित्रप्रियाय नमः ।
ओं मित्रदन्तहराय नमः ।
ओं मङ्गलवर्धनाय नमः ।
ओं मन्मथानेकधिक्कारिलावण्याञ्चितविग्रहाय नमः ।
ओं मित्रेन्दुकृतचक्राढ्यमेदिनीरथनायकाय नमः । १४०

ओं मधुवैरिणे नमः ।
ओं महाबाणाय नमः ।
ओं मन्दराचलमन्दिराय नमः ।
ओं तन्वीसहायाय नमः ।
ओं त्रैलोक्यमोहनास्त्रकलामयाय नमः ।
ओं त्रिकालज्ञानसम्पन्नाय नमः ।
ओं त्रिकालज्ञानदायकाय नमः ।
ओं त्रयीनिपुणसंसेव्याय नमः ।
ओं त्रिशक्तिपरिसेविताय नमः ।
ओं त्रिणेत्राय नमः ।
ओं तीर्थफलकाय नमः ।
ओं तन्त्रमार्गप्रवर्तकाय नमः ।
ओं तृप्तिप्रदाय नमः ।
ओं तन्त्रयन्त्रमन्त्रतत्परसेविताय नमः ।
ओं त्रयीशिखामयाय नमः ।
ओं यक्षकिन्नराद्यमरार्चिताय नमः ।
ओं यमबाधाहराय नमः ।
ओं यज्ञनायकाय नमः ।
ओं यज्ञमूर्तिभृते नमः ।
ओं यज्ञेशाय नमः । १६०

ओं यज्ञकर्त्रे नमः ।
ओं यज्ञविघ्नविनाशनाय नमः ।
ओं यज्ञकर्मफलाध्याक्षाय नमः ।
ओं यज्ञभोक्त्रे नमः ।
ओं युगावहाय नमः ।
ओं युगाधीशाय नमः ।
ओं यदुपतिसेविताय नमः ।
ओं महदाश्रयाय नमः ।
ओं माणिक्यकंणकराय नमः ।
ओं मुक्ताहारविभूषिताय नमः ।
ओं मणिमञ्जीरचरणाय नमः ।
ओं मलयाचलनायकाय नमः ।
ओं मृत्युञ्जयाय नमः ।
ओं मृत्तिकराय नमः ।
ओं मुदिताय नमः ।
ओं मुनिसत्तमाय नमः ।
ओं मोहिनीनायकाय नमः ।
ओं मायापत्यै नमः ।
ओं मोहनरूपधृते नमः ।
ओं हरिप्रियाय नमः । १८०

ओं हविष्याशाय नमः ।
ओं हरिमानसगोचराय नमः ।
ओं हराय नमः ।
ओं हर्षप्रदाय नमः ।
ओं हालाहलभोजनतत्पराय नमः ।
ओं हरिध्वजसमाराध्याय नमः ।
ओं हरिब्रह्मेन्द्रपूजिताय नमः ।
ओं हारीतवरदाय नमः ।
ओं हासजितराक्षससंहतये नमः ।
ओं हृत्पुण्डरीकनिलयाय नमः ।
ओं हतभक्तविपद्गणाय नमः ।
ओं मेरुशैलकृतावासाय नमः ।
ओं मन्त्रिणीपरिसेविताय नमः ।
ओं मन्त्रज्ञाय नमः ।
ओं मन्त्रतत्त्वार्थपरिज्ञानिने नमः ।
ओं मदालसाय नमः ।
ओं महादेवीसमाराध्यदिव्यपादुकरञ्जिताय नमः ।
ओं मन्त्रात्मकाय नमः ।
ओं मन्त्रमयाय नमः ।
ओं महालक्ष्मीसमर्चिताय नमः । २००

ओं महाभूतमयाय नमः ।
ओं मायापूजिताय नमः ।
ओं मधुरस्वनाय नमः ।
ओं धाराधरोपमगलाय नमः ।
ओं धरास्यन्दनसंस्थिताय नमः ।
ओं ध्रुवसम्पूजिताय नमः ।
ओं धात्रीनाथभक्तवरप्रदाय नमः ।
ओं ध्यानगम्याय नमः ।
ओं ध्याननिष्ठहृत्पद्मान्तरपूजिताय नमः ।
ओं धर्माधीनाय नमः ।
ओं धर्मरताय नमः ।
ओं धनदाय नमः ।
ओं धनदप्रियाय नमः ।
ओं धनाध्यक्षार्चनप्रीताय नमः ।
ओं धीरविद्वज्जनाश्रयाय नमः ।
ओं प्रणवाक्षरमध्यस्थाय नमः ।
ओं प्रभवे नमः ।
ओं पौराणिकोत्तमाय नमः ।
ओं पद्मालयापतिनुताय नमः ।
ओं परस्त्रीविमुखप्रियाय नमः । २२०

ओं पञ्चब्रह्ममयाय नमः ।
ओं पञ्चमुखाय नमः ।
ओं परमपावनाय नमः ।
ओं पञ्चबाणप्रमथनाय नमः ।
ओं पुरारातये नमः ।
ओं परात्पराय नमः ।
ओं पुराणन्यायमीमांसधर्मशास्त्रप्रवर्तकाय नमः ।
ओं ज्ञानप्रदाय नमः ।
ओं ज्ञानगम्याय नमः ।
ओं ज्ञानतत्परपूजिताय नमः ।
ओं ज्ञानवेद्याय नमः ।
ओं ज्ञातिहीनाय नमः ।
ओं ज्ञेयमूर्तिस्वरूपधृते नमः ।
ओं ज्ञानदात्रे नमः ।
ओं ज्ञानशीलाय नमः ।
ओं ज्ञानवैराग्यसम्युताय नमः ।
ओं ज्ञानमुद्राञ्चितकराय नमः ।
ओं ज्ञातमन्त्रकदम्बकाय नमः ।
ओं ज्ञानवैराग्यसम्पन्नवरदाय नमः ।
ओं प्रकृतिप्रियाय नमः । २४०

ओं पद्मासनसमाराध्याय नमः ।
ओं पद्मपत्रायतेक्षणाय नमः ।
ओं परस्मै ज्योतिषे नमः ।
ओं परस्मै धाम्ने नमः ।
ओं प्रधानपुरुषाय नमः ।
ओं परस्मै नमः ।
ओं प्रावृड्विवर्धनाय नमः ।
ओं प्रावृण्णिधये नमः ।
ओं प्रावृट्खगेश्वराय नमः ।
ओं पिनाकपाणये नमः ।
ओं पक्षीन्द्रवाहनाराध्यपादुकाय नमः ।
ओं यजमानप्रियाय नमः ।
ओं यज्ञपतये नमः ।
ओं यज्ञफलप्रदाय नमः ।
ओं यागाराध्याय नमः ।
ओं योगगम्याय नमः ।
ओं यमपीडाहराय नमः ।
ओं यतये नमः ।
ओं यातायातादिरहिताय नमः ।
ओं यतिधर्मपरायणाय नमः । २६०

ओं यादोनिधये नमः ।
ओं यादवेन्द्राय नमः ।
ओं यक्षकिन्नरसेविताय नमः ।
ओं छन्दोमयाय नमः ।
ओं छत्रपतये नमः ।
ओं छत्रपालनतत्पराय नमः ।
ओं छन्दः शास्त्रादिनिपुणाय नमः ।
ओं छान्दोग्यपरिपूरिताय नमः ।
ओं छिन्नाप्रियाय नमः ।
ओं छत्रहस्ताय नमः ।
ओं छिन्नामन्त्रजपप्रियाय नमः ।
ओं छायापतये नमः ।
ओं छद्मगारये नमः ।
ओं छलजात्यादिदूरगाय नमः ।
ओं छाद्यमानमहाभूतपञ्चकाय नमः ।
ओं स्वादु तत्पराय नमः ।
ओं सुराराध्याय नमः ।
ओं सुरपतये नमः ।
ओं सुन्दराय नमः ।
ओं सुन्दरीप्रियाय नमः । २८०

ओं सुमुखाय नमः ।
ओं सुभगाय नमः ।
ओं सौम्याय नमः ।
ओं सिद्धमार्गप्रवर्तकाय नमः ।
ओं सर्वशास्त्ररहस्यज्ञाय नमः ।
ओं सोमाय नमः ।
ओं सोमविभूषणाय नमः ।
ओं हाटकाभजटाजूटाय नमः ।
ओं हाटकाय नमः ।
ओं हाटकप्रियाय नमः ।
ओं हरिद्राकुङ्कुमोपेतदिव्यगन्धप्रियाय नमः ।
ओं हरये नमः ।
ओं हाटकाभरणोपेतरुद्राक्षकृतभूषणाय नमः ।
ओं हैहयेशाय नमः ।
ओं हतरिपवे नमः ।
ओं हरिमानसतोषणाय नमः ।
ओं हयग्रीवसमाराध्याय नमः ।
ओं हयग्रीववरप्रदाय नमः ।
ओं हारायितमहाभक्तसुरनाथमहोहराय नमः ।
ओं दक्षिणामूर्तये नमः । ३००

इति श्री मेधादक्षिणामूर्ति त्रिशती नामावली ॥


इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments