Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं ओङ्काररूपाय नमः ।
ओं ओङ्कारगृहकर्पूरदीपकाय नमः ।
ओं ओङ्कारशैलपञ्चास्याय नमः ।
ओं ओङ्कारसुमहत्पदाय नमः ।
ओं ओङ्कारपञ्जरशुकाय नमः ।
ओं ओङ्कारोद्यानकोकिलाय नमः ।
ओं ओङ्कारवनमायूराय नमः ।
ओं ओङ्कारकमलाकराय नमः ।
ओं ओङ्कारकूटनिलयाय नमः ।
ओं ओङ्कारतरुपल्लवाय नमः ।
ओं ओङ्कारचक्रमध्यस्थाय नमः ।
ओं ओङ्कारेश्वरपूजिताय नमः ।
ओं ओङ्कारपदसंवेद्याय नमः ।
ओं नन्दीशाय नमः ।
ओं नन्दिवाहनाय नमः ।
ओं नारायणाय नमः ।
ओं नराधाराय नमः ।
ओं नारीमानसमोहनाय नमः ।
ओं नान्दीश्राद्धप्रियाय नमः ।
ओं नाट्यतत्पराय नमः । २०
ओं नारदप्रियाय नमः ।
ओं नानाशास्त्ररहस्यज्ञाय नमः ।
ओं नदीपुलिनसंस्थिताय नमः ।
ओं नम्राय नमः ।
ओं नम्रप्रियाय नमः ।
ओं नागभूषणाय नमः ।
ओं मोहिनीप्रियाय नमः ।
ओं महामान्याय नमः ।
ओं महादेवाय नमः ।
ओं महाताण्डवपण्डिताय नमः ।
ओं माधवाय नमः ।
ओं मधुरालापाय नमः ।
ओं मीनाक्षीनायकाय नमः ।
ओं मुनये नमः ।
ओं मधुपुष्पप्रियाय नमः ।
ओं मानिने नमः ।
ओं माननीयाय नमः ।
ओं मतिप्रियाय नमः ।
ओं महायज्ञप्रियाय नमः ।
ओं भक्ताय नमः । ४०
ओं भक्तकल्पमहातरवे नमः ।
ओं भूतिदाय नमः ।
ओं भगवते नमः ।
ओं भक्तवत्सलाय नमः ।
ओं भवभैरवाय नमः ।
ओं भवाब्धितरणोपायाय नमः ।
ओं भाववेद्याय नमः ।
ओं भवापहाय नमः ।
ओं भवानीवल्लभाय नमः ।
ओं भानवे नमः ।
ओं भूतिभूषितविग्रहाय नमः ।
ओं गणाधिपाय नमः ।
ओं गणाराध्याय नमः ।
ओं गम्भीराय नमः ।
ओं गणभृते नमः ।
ओं गुरवे नमः ।
ओं गानप्रियाय नमः ।
ओं गुणाधाराय नमः ।
ओं गौरीमानसमोहनाय नमः ।
ओं गोपालपूजिताय नमः । ६०
ओं गोप्त्रे नमः ।
ओं गौराङ्गाय नमः ।
ओं गिरिशाय नमः ।
ओं गुहाय नमः ।
ओं वरिष्ठाय नमः ।
ओं वीर्यवते नमः ।
ओं विदुषे नमः ।
ओं विद्याधाराय नमः ।
ओं वनप्रियाय नमः ।
ओं वसन्तपुष्परुचिरमालालङ्कृतमूर्धजाय नमः ।
ओं विद्वत्प्रियाय नमः ।
ओं वीतिहोत्राय नमः ।
ओं विश्वामित्रवरप्रदाय नमः ।
ओं वाक्पतये नमः ।
ओं वरदाय नमः ।
ओं वायवे नमः ।
ओं वाराहीहृदयङ्गमाय नमः ।
ओं तेजःप्रदाय नमः ।
ओं तन्त्रमयाय नमः ।
ओं तारकासुरसङ्घहृते नमः । ८०
ओं ताटकान्तकसम्पूज्याय नमः ।
ओं तारकाधिपभूषणाय नमः ।
ओं त्रैयम्बकाय नमः ।
ओं त्रिकालज्ञाय नमः ।
ओं तुषाराचलमन्दिराय नमः ।
ओं तपनाग्निशशाङ्काक्षाय नमः ।
ओं तीर्थाटनपरायणाय नमः ।
ओं त्रिपुण्ड्रविलसत्फालफलकाय नमः ।
ओं तरुणाय नमः ।
ओं तरवे नमः ।
ओं दयालवे नमः ।
ओं दक्षिणामूर्तये नमः ।
ओं दानवान्तकपूजिताय नमः ।
ओं दारिद्र्यनाशकाय नमः ।
ओं दीनरक्षकाय नमः ।
ओं दिव्यलोचनाय नमः ।
ओं दिव्यरत्नसमाकीर्णकण्ठाभरणभूषिताय नमः ।
ओं दुष्टराक्षसदर्पघ्नाय नमः ।
ओं दुराराध्याय नमः ।
ओं दिगम्बराय नमः । १००
ओं दिक्पालकसमाराध्यचरणाय नमः ।
ओं दीनवल्लभाय नमः ।
ओं दम्भाचारहराय नमः ।
ओं क्षिप्रकारिणे नमः ।
ओं क्षत्रियपूजिताय नमः ।
ओं क्षेत्रज्ञाय नमः ।
ओं क्षामरहिताय नमः ।
ओं क्षौमाम्बरविभूषिताय नमः ।
ओं क्षेत्रपालार्चिताय नमः ।
ओं क्षेमकारिणे नमः ।
ओं क्षीरोपमाकृतये नमः ।
ओं क्षीराब्धिजामनोनाथपूजिताय नमः ।
ओं क्षयरोगहृते नमः ।
ओं क्षपाकरधराय नमः ।
ओं क्षोभवर्जिताय नमः ।
ओं क्षितिसौख्यदाय नमः ।
ओं नानारूपधराय नमः ।
ओं नामरहिताय नमः ।
ओं नादतत्पराय नमः ।
ओं नरनाथप्रियाय नमः । १२०
ओं नग्नाय नमः ।
ओं नानालोकसमर्चिताय नमः ।
ओं नौकारूढाय नमः ।
ओं नदीभर्त्रे नमः ।
ओं निगमाश्वाय नमः ।
ओं निरञ्जनाय नमः ।
ओं नानाजिनधराय नमः ।
ओं नीललोहिताय नमः ।
ओं नित्ययौवनाय नमः ।
ओं मूलाधारादिचक्रस्थाय नमः ।
ओं महादेवीमनोहराय नमः ।
ओं माधवार्चितपादाब्जाय नमः ।
ओं माख्यपुष्पार्चनप्रियाय नमः ।
ओं मन्मथान्तकराय नमः ।
ओं मित्रमहामण्डलसंस्थिताय नमः ।
ओं मित्रप्रियाय नमः ।
ओं मित्रदन्तहराय नमः ।
ओं मङ्गलवर्धनाय नमः ।
ओं मन्मथानेकधिक्कारिलावण्याञ्चितविग्रहाय नमः ।
ओं मित्रेन्दुकृतचक्राढ्यमेदिनीरथनायकाय नमः । १४०
ओं मधुवैरिणे नमः ।
ओं महाबाणाय नमः ।
ओं मन्दराचलमन्दिराय नमः ।
ओं तन्वीसहायाय नमः ।
ओं त्रैलोक्यमोहनास्त्रकलामयाय नमः ।
ओं त्रिकालज्ञानसम्पन्नाय नमः ।
ओं त्रिकालज्ञानदायकाय नमः ।
ओं त्रयीनिपुणसंसेव्याय नमः ।
ओं त्रिशक्तिपरिसेविताय नमः ।
ओं त्रिणेत्राय नमः ।
ओं तीर्थफलकाय नमः ।
ओं तन्त्रमार्गप्रवर्तकाय नमः ।
ओं तृप्तिप्रदाय नमः ।
ओं तन्त्रयन्त्रमन्त्रतत्परसेविताय नमः ।
ओं त्रयीशिखामयाय नमः ।
ओं यक्षकिन्नराद्यमरार्चिताय नमः ।
ओं यमबाधाहराय नमः ।
ओं यज्ञनायकाय नमः ।
ओं यज्ञमूर्तिभृते नमः ।
ओं यज्ञेशाय नमः । १६०
ओं यज्ञकर्त्रे नमः ।
ओं यज्ञविघ्नविनाशनाय नमः ।
ओं यज्ञकर्मफलाध्याक्षाय नमः ।
ओं यज्ञभोक्त्रे नमः ।
ओं युगावहाय नमः ।
ओं युगाधीशाय नमः ।
ओं यदुपतिसेविताय नमः ।
ओं महदाश्रयाय नमः ।
ओं माणिक्यकंणकराय नमः ।
ओं मुक्ताहारविभूषिताय नमः ।
ओं मणिमञ्जीरचरणाय नमः ।
ओं मलयाचलनायकाय नमः ।
ओं मृत्युञ्जयाय नमः ।
ओं मृत्तिकराय नमः ।
ओं मुदिताय नमः ।
ओं मुनिसत्तमाय नमः ।
ओं मोहिनीनायकाय नमः ।
ओं मायापत्यै नमः ।
ओं मोहनरूपधृते नमः ।
ओं हरिप्रियाय नमः । १८०
ओं हविष्याशाय नमः ।
ओं हरिमानसगोचराय नमः ।
ओं हराय नमः ।
ओं हर्षप्रदाय नमः ।
ओं हालाहलभोजनतत्पराय नमः ।
ओं हरिध्वजसमाराध्याय नमः ।
ओं हरिब्रह्मेन्द्रपूजिताय नमः ।
ओं हारीतवरदाय नमः ।
ओं हासजितराक्षससंहतये नमः ।
ओं हृत्पुण्डरीकनिलयाय नमः ।
ओं हतभक्तविपद्गणाय नमः ।
ओं मेरुशैलकृतावासाय नमः ।
ओं मन्त्रिणीपरिसेविताय नमः ।
ओं मन्त्रज्ञाय नमः ।
ओं मन्त्रतत्त्वार्थपरिज्ञानिने नमः ।
ओं मदालसाय नमः ।
ओं महादेवीसमाराध्यदिव्यपादुकरञ्जिताय नमः ।
ओं मन्त्रात्मकाय नमः ।
ओं मन्त्रमयाय नमः ।
ओं महालक्ष्मीसमर्चिताय नमः । २००
ओं महाभूतमयाय नमः ।
ओं मायापूजिताय नमः ।
ओं मधुरस्वनाय नमः ।
ओं धाराधरोपमगलाय नमः ।
ओं धरास्यन्दनसंस्थिताय नमः ।
ओं ध्रुवसम्पूजिताय नमः ।
ओं धात्रीनाथभक्तवरप्रदाय नमः ।
ओं ध्यानगम्याय नमः ।
ओं ध्याननिष्ठहृत्पद्मान्तरपूजिताय नमः ।
ओं धर्माधीनाय नमः ।
ओं धर्मरताय नमः ।
ओं धनदाय नमः ।
ओं धनदप्रियाय नमः ।
ओं धनाध्यक्षार्चनप्रीताय नमः ।
ओं धीरविद्वज्जनाश्रयाय नमः ।
ओं प्रणवाक्षरमध्यस्थाय नमः ।
ओं प्रभवे नमः ।
ओं पौराणिकोत्तमाय नमः ।
ओं पद्मालयापतिनुताय नमः ।
ओं परस्त्रीविमुखप्रियाय नमः । २२०
ओं पञ्चब्रह्ममयाय नमः ।
ओं पञ्चमुखाय नमः ।
ओं परमपावनाय नमः ।
ओं पञ्चबाणप्रमथनाय नमः ।
ओं पुरारातये नमः ।
ओं परात्पराय नमः ।
ओं पुराणन्यायमीमांसधर्मशास्त्रप्रवर्तकाय नमः ।
ओं ज्ञानप्रदाय नमः ।
ओं ज्ञानगम्याय नमः ।
ओं ज्ञानतत्परपूजिताय नमः ।
ओं ज्ञानवेद्याय नमः ।
ओं ज्ञातिहीनाय नमः ।
ओं ज्ञेयमूर्तिस्वरूपधृते नमः ।
ओं ज्ञानदात्रे नमः ।
ओं ज्ञानशीलाय नमः ।
ओं ज्ञानवैराग्यसम्युताय नमः ।
ओं ज्ञानमुद्राञ्चितकराय नमः ।
ओं ज्ञातमन्त्रकदम्बकाय नमः ।
ओं ज्ञानवैराग्यसम्पन्नवरदाय नमः ।
ओं प्रकृतिप्रियाय नमः । २४०
ओं पद्मासनसमाराध्याय नमः ।
ओं पद्मपत्रायतेक्षणाय नमः ।
ओं परस्मै ज्योतिषे नमः ।
ओं परस्मै धाम्ने नमः ।
ओं प्रधानपुरुषाय नमः ।
ओं परस्मै नमः ।
ओं प्रावृड्विवर्धनाय नमः ।
ओं प्रावृण्णिधये नमः ।
ओं प्रावृट्खगेश्वराय नमः ।
ओं पिनाकपाणये नमः ।
ओं पक्षीन्द्रवाहनाराध्यपादुकाय नमः ।
ओं यजमानप्रियाय नमः ।
ओं यज्ञपतये नमः ।
ओं यज्ञफलप्रदाय नमः ।
ओं यागाराध्याय नमः ।
ओं योगगम्याय नमः ।
ओं यमपीडाहराय नमः ।
ओं यतये नमः ।
ओं यातायातादिरहिताय नमः ।
ओं यतिधर्मपरायणाय नमः । २६०
ओं यादोनिधये नमः ।
ओं यादवेन्द्राय नमः ।
ओं यक्षकिन्नरसेविताय नमः ।
ओं छन्दोमयाय नमः ।
ओं छत्रपतये नमः ।
ओं छत्रपालनतत्पराय नमः ।
ओं छन्दः शास्त्रादिनिपुणाय नमः ।
ओं छान्दोग्यपरिपूरिताय नमः ।
ओं छिन्नाप्रियाय नमः ।
ओं छत्रहस्ताय नमः ।
ओं छिन्नामन्त्रजपप्रियाय नमः ।
ओं छायापतये नमः ।
ओं छद्मगारये नमः ।
ओं छलजात्यादिदूरगाय नमः ।
ओं छाद्यमानमहाभूतपञ्चकाय नमः ।
ओं स्वादु तत्पराय नमः ।
ओं सुराराध्याय नमः ।
ओं सुरपतये नमः ।
ओं सुन्दराय नमः ।
ओं सुन्दरीप्रियाय नमः । २८०
ओं सुमुखाय नमः ।
ओं सुभगाय नमः ।
ओं सौम्याय नमः ।
ओं सिद्धमार्गप्रवर्तकाय नमः ।
ओं सर्वशास्त्ररहस्यज्ञाय नमः ।
ओं सोमाय नमः ।
ओं सोमविभूषणाय नमः ।
ओं हाटकाभजटाजूटाय नमः ।
ओं हाटकाय नमः ।
ओं हाटकप्रियाय नमः ।
ओं हरिद्राकुङ्कुमोपेतदिव्यगन्धप्रियाय नमः ।
ओं हरये नमः ।
ओं हाटकाभरणोपेतरुद्राक्षकृतभूषणाय नमः ।
ओं हैहयेशाय नमः ।
ओं हतरिपवे नमः ।
ओं हरिमानसतोषणाय नमः ।
ओं हयग्रीवसमाराध्याय नमः ।
ओं हयग्रीववरप्रदाय नमः ।
ओं हारायितमहाभक्तसुरनाथमहोहराय नमः ।
ओं दक्षिणामूर्तये नमः । ३००
इति श्री मेधादक्षिणामूर्ति त्रिशती नामावली ॥
इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.