Site icon Stotra Nidhi

Sri Dakshinamurthy Manasika Puja Stotram – श्री दक्षिणामूर्ति मानसिक पूजा स्तोत्रम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

मुद्राक्षमाला मृतपात्रविद्या
व्याघ्राजिनार्धेन्दुफणीन्द्रयुक्तम् ।
योगीन्द्रपर्जन्य मनः सरोज-
-भृङ्गं भजेऽहं हृदि दक्षिणास्यम् ॥ १ ॥

स्फुटवटनिकटस्थं स्तूयमानावभासं
पटुभुजतटबद्धव्याघ्रचर्मोत्तरीयम् ।
चटुलनिटलनेत्रं चन्द्रचूडं मुनीशं
स्फटिकपटलदेहं भावये दक्षिणास्यम् ॥ २ ॥

आवाहये सुन्दरनागभूषं
विज्ञानमुद्राञ्चित पञ्चशाखम् ।
भस्माङ्गरागेण विराजमानं
श्रीदक्षिणामूर्ति महात्मरूपम् ॥ ३ ॥

सुवर्णरत्नामलवज्रनील-
-माणिक्यमुक्तामणियुक्तपीठे ।
स्थिरो भव त्वं वरदो भव त्वं
संस्थापयामीश्वर दक्षिणास्यम् ॥ ४ ॥

श्रीजाह्नवीनिर्मलतोयमीश
चार्घ्यार्थमानीय समर्पयिष्ये ।
प्रसन्नवक्त्राम्बुजलोकवन्द्य
कालत्रयेहं तव दक्षिणास्यम् ॥ ५ ॥

कस्तूरिकामिश्रमिदं गृहाण
रुद्राक्षमालाभरणाङ्किताङ्ग ।
कालत्रयाबाध्यजगन्निवास
पाद्यं प्रदास्ये हृदि दक्षिणास्यम् ॥ ६ ॥

मुदाहमानन्द सुरेन्द्रवन्द्य
गङ्गानदीतोयमिदं हि दास्ये ।
तवाधुना चाचमनं कुरुष्व
श्रीदक्षिणामूर्ति गुरुस्वरूप ॥ ७ ॥

सर्पिः पयो दधि मधु शर्कराभिः प्रसेचये ।
पञ्चामृतमिदं स्नानं दक्षिणास्य कुरु प्रभो ॥ ८ ॥

वेदान्तवेद्याखिलशूलपाणे
ब्रह्मामरोपेन्द्रसुरेन्द्रवन्द्य ।
स्नानं कुरुष्वामलगाङ्गतोये
सुवासितेस्मिन् कुरु दक्षिणास्य ॥ ९ ॥

कौशेयवस्त्रेण च मार्जयामि
देवेश्वराङ्गानि तवामलानि ।
प्रज्ञाख्यलोकत्रितयप्रसन्न
श्रीदक्षिणास्याखिललोकपाल ॥ १० ॥

सुवर्णतन्तूद्भवमग्र्यमीश
यज्ञोपवीतं परिधत्स्वदेव ।
विशालबाहूदरपञ्चवक्त्र
श्रीदक्षिणामूर्ति सुखस्वरूप ॥ ११ ॥

कस्तूरिकाचन्दनकुङ्कुमादि-
-विमिश्रगन्धं मणिपात्रसंस्थम् ।
समर्पयिष्यामि मुदा महात्मन्
गौरीमनोवस्थितदक्षिणास्य ॥ १२ ॥

शुभ्राक्षतैः शुभ्रतिलैः सुमिश्रैः
सम्पूजयिष्ये भवतः परात्मन् ।
तदेकनिष्ठेन समाधिनाथ
सदाहमानन्द सुदक्षिणास्य ॥ १३ ॥

सुरत्नदाङ्गेय किरीटकुण्डलं
हाराङ्गुलीकङ्कणमेखलावृतम् ।
खण्डेन्दुचूडामृतपात्रयुक्तं
श्रीदक्षिणामूर्तिमहं भजामि ॥ १४ ॥

मुक्तामणिस्थापितकर्बुरप्र-
-सूनैः सदाहं परिपूजयिष्ये ।
कुक्षिप्रपुष्टाखिललोकजाल
श्रीदक्षिणामूर्ति महत् स्वरूपम् ॥ १५ ॥

दशाङ्गधूपं परिकल्पयामि
नानासुगन्धान्वितमाज्ययुक्तम् ।
मेधाख्य सर्वज्ञ बुधेन्द्रपूज्य
दिगम्बर स्वीकुरु दक्षिणास्य ॥ १६ ॥

आज्येन संमिश्रमिमं प्रदीपं
वर्तित्रयेणान्वितमग्नियुक्तम् ।
गृहाण योगीन्द्र मयार्पितं भो
श्रीदक्षिणामूर्तिगुरो प्रसीद ॥ १७ ॥

शाल्योदनं निर्मलसूपशाक-
-भक्ष्याज्यसम्युक्तदधिप्रसिक्तम् ।
कपित्थ सद्राक्षफलैश्च चूतैः
सापोशनं भक्षय दक्षिणास्य ॥ १८ ॥

गुडाम्बु सत्सैन्धवयुक्ततक्रं
कर्पूरपाटीर लवङ्गयुक्तम् ।
यज्ञेश कामान्तक पुण्यमूर्ते
पिबोदकं निर्मल दक्षिणास्य ॥ १९ ॥

खमार्गनिर्यज्जलमाशु देव
कुरूत्तरापोशनमभ्रकेश ।
प्रक्षालनं पाणियुगस्य शर्व
गण्डूषमापादय दक्षिणास्य ॥ २० ॥

सम्यग्जलेनाचमनं कुरुष्व
स्वस्थो भव त्वं मम चाग्रभागे ।
चिदाकृते निर्मलपूर्णकाम
विनिर्मितं पावन दक्षिणास्य ॥ २१ ॥

ताम्बूलमद्य प्रतिसङ्गृहाण
कर्पूरमुक्तामणिचूर्णयुक्तम् ।
सुपर्णपर्णान्वितपूगखण्ड-
-मनेकरूपाकृति दक्षिणास्य ॥ २२ ॥

नीराजनं निर्मलपात्रसंस्थं
कर्पूरसन्दीपितमच्छरूपम् ।
करोमि वामेश तवोपरीदं
व्योमाकृते शङ्कर दक्षिणास्य ॥ २३ ॥

ततः परं दर्पणमीश पश्य
स्वच्छं जगद्दीपितचक्रभास्वत् ।
माणिक्य मुक्ता मणि हेम नील
विनिर्मितं पावन दक्षिणास्य ॥ २४ ॥

मन्दारपङ्केरुहकुन्दजाजी-
-सुगन्धपुष्पाञ्जलिमर्पयामि ।
त्रिशूल ढक्काञ्चित पाणियुग्म
ते दक्षिणामूर्ति विरूपधारिन् ॥ २५ ॥

प्रदक्षिणं सम्यगहं करिष्ये
कालत्रये त्वां करुणाभिरामम् ।
शिवामनोनाथ ममापराधं
क्षमस्व यज्ञेश्वर दक्षिणास्य ॥ २६ ॥

नमो नमः पापविनाशनाय
नमो नमः कञ्जभवार्चिताय ।
नमो नमः कृष्णहृदिस्थिताय
श्रीदक्षिणामूर्ति महेश्वराय ॥ २७ ॥

इति श्रीविज्ञानेन्द्र विरचितं श्री दक्षिणामूर्ति मानसिक पूजा स्तोत्रम् ॥


इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments