Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अरुण उवाच ।
नमस्ते गणनाथाय तेजसां पतये नमः ।
अनामयाय देवेश आत्मने ते नमो नमः ॥ १ ॥
ब्रह्मणां पतये तुभ्यं जीवानां पतये नमः ।
आखुवाहनगायैव सप्ताश्वाय नमो नमः ॥ २ ॥
स्वानन्दवासिने तुभ्यं सौरलोकनिवासिने ।
चतुर्भुजधरायैव सहस्रकिरणाय च ॥ ३ ॥
सिद्धिबुद्धिपते तुभ्यं सञ्ज्ञानाथाय ते नमः ।
विघ्नहन्त्रे तमोहन्त्रे हेरम्बाय नमो नमः ॥ ४ ॥
अनन्तविभवायैव नामरूपप्रधारिणे ।
मायाचालक सर्वेश सर्वपूज्याय ते नमः ॥ ५ ॥
ग्रहराजाय दीप्तीनां दीप्तिदाय यशस्विने ।
गणेशाय परेशाय विघ्नेशाय नमो नमः ॥ ६ ॥
विवस्वते भानवे ते रवये ज्योतिषां पते ।
लम्बोदरैकदन्ताय महोत्कटाय ते नमः ॥ ७ ॥
यः सूर्यो विकटः सोऽपि न भेदो दृश्यते कदा ।
भक्तिं देहि गजास्य त्वं त्वदीयां मे नमो नमः ॥ ८ ॥
किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् ।
चतुर्धा भज्य स्वात्मानं खेलसि त्वं न संशयः ॥ ९ ॥
एवं स्वस्य स्तुतिं श्रुत्वा विकटो रूपमादधे ।
वामाङ्गे सञ्ज्ञया युक्तं गजवक्त्रादिचिह्नितम् ॥ १० ॥
तं दृष्ट्वा प्रणनामाथानूरुर्हर्षसमन्वितः ।
तं जगाद गणाधीशो वरं वृणु हृदीप्सितम् ॥ ११ ॥
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
भविष्यति न सन्देहश्चिन्तितं स लभेत् परम् ॥ १२ ॥
शृणुयाद्वा जपेद्वाऽपि तस्य किञ्चिन्न दुर्लभम् ।
भविष्यति महापक्षिन् मम सन्तोषकारकम् ॥ १३ ॥
इति श्रीमन्मुद्गले महापुराणे षष्ठे खण्डे अरुण कृत श्री भानुविनायक स्तोत्रम् ॥
इतर श्री गणेश स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.