Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(धन्यवादः – श्री पी.वी.आर्.नरसिंहा रावु महोदयः)
ज्योतीश देव भुवनत्रय मूलशक्ते
गोनाथ भासुर सुरादिभिरीड्यमान ।
नॄणांश्च वीर्यवरदायक आदिदेव
आदित्य वेद्य मम देहि करावलम्बम् ॥ १ ॥
नक्षत्रनाथ सुमनोहर शीतलांशो
श्रीभार्गवीप्रियसहोदर श्वेतमूर्ते ।
क्षीराब्धिजात रजनीकर चारुशील
श्रीमच्छशाङ्क मम देहि करावलम्बम् ॥ २ ॥
रुद्रात्मजात बुधपूजित रौद्रमूर्ते
ब्रह्मण्य मङ्गल धरात्मज बुद्धिशालिन् ।
रोगार्तिहार ऋणमोचक बुद्धिदायिन्
श्रीभूमिजात मम देहि करावलम्बम् ॥ ३ ॥
सोमात्मजात सुरसेवित सौम्यमूर्ते
नारायणप्रिय मनोहर दिव्यकीर्ते ।
धीपाटवप्रद सुपण्डित चारुभाषिन्
श्रीसौम्यदेव मम देहि करावलम्बम् ॥ ४ ॥
वेदान्तधीतिपरिषिक्त बुधादिवेद्य
ब्रह्मादिवन्दित गुरो सुरसेविताङ्घ्रे ।
योगीश ब्रह्मगुणभूषित विश्वयोने
वागीश देव मम देहि करावलम्बम् ॥ ५ ॥
उल्लासदायक कवे भृगुवंशजात
लक्ष्मीसहोदर कलात्मक भाग्यदायिन् ।
कामादिरागकर दैत्यगुरो सुशील
श्रीशुक्रदेव मम देहि करावलम्बम् ॥ ६ ॥
द्वेषैषणारहित शाश्वत कालरूप
छायासुनन्दन यमाग्रज क्रूरचेष्ट ।
कष्टाद्यनिष्टकर धीवर मन्दगामिन्
मार्ताण्डजात मम देहि करावलम्बम् ॥ ७ ॥
मार्ताण्डपूर्णशशिमर्दक रौद्रवेष
सर्पाधिनाथ सुरभीकर दैत्यजन्म ।
गोमेधिकाभरणभासित भक्तिदायिन्
श्रीराहुदेव मम देहि करावलम्बम् ॥ ८ ॥
आदित्यसोमपरिपीडक चित्रवर्ण
हे सिंहिकातनय वीर भुजङ्गनाथ ।
मन्दस्य मुख्यसख धीवर मुक्तिदायिन्
श्रीकेतुदेव मम देहि करावलम्बम् ॥ ९ ॥
मार्ताण्ड चन्द्र कुज सौम्य बृहस्पतीनां
शुक्रस्य भास्करसुतस्य च राहुमूर्तेः ।
केतोश्च यः पठति भूरि करावलम्ब-
-स्तोत्रं स यातु सकलांश्च मनोरथारान् ॥ १० ॥
इति श्रीनरसिंहराव् शर्म कृत नवग्रह करावलम्ब स्तोत्रम् ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.