Site icon Stotra Nidhi

Mahanyasam 5. Dashakshari Nyasa – ५) दशाक्षरी दशाङ्गन्यासः

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ओं नमो भगवते॒ रुद्रा॑य ।

ओं मूर्ध्ने नमः ।
नं नासिकायै नमः ।
मों ललाटाय नमः ।
भं मुखाय नमः ।
गं कण्ठाय नमः ।
वं हृदयाय नमः ।
तें दक्षिणहस्ताय नमः ।
रुं वामहस्ताय नमः ।
द्रां नाभ्यै नमः ।
यं पादाभ्यां नमः ॥

[-अप उपस्पृश्य-]

(* पद्धतिपाठः –
ओंकारं मूर्ध्नि विन्यस्य नकारं नासिकाग्रतः ।
मोकारं तु ललाटे वै भकारं मुखमध्यतः ।
गकारं कंठदेशे तु वकारं हृदि विन्यसेत् ।
तेकारं दक्षिणे हस्ते रुकारं वामहस्तके ।
द्राकारं नाभिदेशे तु यकारं पादयोर्न्यसेत् ॥
*)


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments