Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(तै.ब्रा.२-३-११-१)
ब्रह्मा᳚ऽऽत्म॒न्वद॑सृजत । तद॑कामयत । समा॒त्मना॑ पद्ये॒येति॑ । आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ दश॒मग्ं हू॒तः प्रत्य॑शृणोत् । स दश॑हूतोऽभवत् । दश॑हूतो ह॒ वै नामै॒षः । तं वा ए॒तं दश॑हूत॒ग्ं॒ सन्त᳚म् । दश॑हो॒तेत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ १ ॥
// ब्रह्मा, आत्मन्वत्, असृजत, तत्, अकामयत, समात्मना, पद्येय, इति, आत्मन्, आत्मन्, इति, आमन्त्रयत, तस्मै, दशमं, हूतः, प्रति-अशृणोत्, स, दशहूतो, अभवत्, दशहूतः, ह, वै, नाम, एषः, तं, वा, एतं, दशहूतं, सन्तं, दशहोता, इति, आचक्षते, परोक्षेण, प्ररोक्षप्रिया, इव, हि, देवाः //
आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ सप्त॒मग्ं हू॒तः प्रत्य॑शृणोत् । स स॒प्तहू॑तोऽभवत् । स॒प्तहू॑तो ह॒ वै नामै॒षः । तं वा ए॒तग्ं स॒प्तहू॑त॒ग्ं॒ सन्त᳚म् । स॒प्तहो॒तेत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः । आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ ष॒ष्ठग्ं हू॒तः प्रत्य॑शृणोत् । स षड्ढू॑तोऽभवत् ॥ २ ॥
// आत्मन्, आत्मन्, इति आमन्त्रयत, तस्मै, सप्तमं हूतः, प्रति-अशृणोत्, स, सप्तहूतः, अभवत्, सप्तहूतः, ह, वै, नाम, एषः, तं, वा एतः, सप्तहूतं, सन्तत्, सप्तहोता, इति, आचक्षते, परोक्षेण, परोक्षप्रिया, इव, हि, देवाः, आत्मन्, आत्मन्, इति, आमन्त्रयत, तस्मै, षष्ठं, हूतः, प्रति-अशृणोत्, स, षट्-हूतः, अभवत् //
षड्ढू॑तो ह॒ वै नामै॒षः । तं वा ए॒तग्ं षड्ढू॑त॒ग्ं॒ सन्त᳚म् । षड्ढो॒तेत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः । आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ पञ्च॒मग्ं हू॒तः प्रत्य॑शृणोत् । स पञ्च॑हूतोऽभवत् । पञ्च॑हूतो ह॒ वै नामै॒षः । तं वा ए॒तं पञ्च॑हूत॒ग्ं॒ सन्त᳚म् । पञ्च॑हो॒तेत्याच॑क्षते प॒रोक्षे॑ण ॥ ३ ॥
// षट्-हूतः, ह, वै, नाम, एषः, तं, वा, एतं, षट्-हूतं, सन्तम्, षट्-होता, इति, आचक्षते, परोक्षेण, परोक्षप्रिया, इव, हि, देवाः, आत्मन्, आत्मन्, इति, आमन्त्रयत, तस्मै, पञ्चमं हूतः, प्रति-अशृणोत्, स, पञ्चहूतः, अभवत्, पञ्चहूतः, ह, वै, नाम, एषः, तं, वा, एतं, पञ्चहूतं, सन्तं, पञ्चहोता, इति, आचक्षते, परोक्षेण //
प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः । आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ चतु॒र्थग्ं हू॒तः प्रत्य॑शृणोत् । स चतु॑र्हूतोऽभवत् । चतु॑र्हूतो ह॒ वै नामै॒षः । तं वा ए॒तं चतु॑र्हूत॒ग्ं॒ सन्त᳚म् । चतु॑र्हो॒तेत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः । तम॑ब्रवीत् । त्वं वै मे॒ नेदि॑ष्ठग्ं हू॒तः प्रत्य॑श्रौषीः । त्वयै॑नानाख्या॒तार॒ इति॑ । तस्मा॒न्नु है॑ना॒ग्॒श्चतु॑र्होतार॒ इत्याच॑क्षते । तस्मा᳚च्छुश्रू॒षुः पु॒त्राणा॒ग्ं॒ हृद्य॑तमः । नेदि॑ष्ठो॒ हृद्य॑तमः । नेदि॑ष्ठो॒ ब्रह्म॑णो भवति । य ए॒वं वेद॑ ॥ ४ ॥
// परोक्षप्रिया, इव, हि, देवाः, आत्मन्, आत्मन्, इति, आमन्त्रयत, तस्मै, चतुर्थं, हूतः, प्रति-अशृणोत्, स, चतुः-हूतः, अभवत्, चतुः-हूतः, ह, वै, नाम, एषः, तं, वा, एतं, चतुः-हूतं, सन्तं, चतुः-होता, इति, आचक्षते, परोक्षेण, परोक्षप्रिया, इव, हि, देवाः, तं, अब्रवीत्, त्वं, वै, मे, नेदिष्ठं, हूतः, प्रति-अश्रौषीः, त्वयैनानाख्यातार, इति, तस्मात्, नु, हैनां, चतुः-होतारः, इति, आचक्षते, तस्मात्, शुश्रूषुः, पुत्राणां, हृद्यतमः, निदिष्ठः, हृद्यतमः, नेदिष्ठः, ब्रह्मणः, भवति, य, एवं, वेद //
आत्मने नमः ॥
इत्यात्मरक्षा कर्तव्या᳚ शिवसंकल्पग्ं हृदयम् ॥
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.