Site icon Stotra Nidhi

Surya Graha Vedic Mantra – sūrya grahasya vaidika mantra japam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā |

punaḥ saṅkalpaṁ –
adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau mama sūrya grahapīḍā parihārārthaṁ sūrya grahadēvatā prasāda dvārā āyurārōgya aiśvaryādi uttamaphalāvāptyarthaṁ mama saṅkalpita manōvāñchāphalasiddhyarthaṁ yathā saṅkhyākaṁ sūrya grahasya nyāsapūrvaka vēdōkta mantrajapaṁ kariṣyē ||

– 1| sūrya mantraḥ –

ā kr̥ṣṇēnētyasya mantrasya hiraṇyastūpa r̥ṣiḥ virāṭ triṣṭup chandaḥ sūryō dēvatā rajasēti bījaṁ vartamāna iti śaktiḥ sūrya prītyarthē japē viniyōgaḥ |

nyāsaḥ –
ōṁ hiraṇyastūpa r̥ṣayē namaḥ śirasi |
ōṁ virāṭ triṣṭup chandasē namaḥ mukhē |
ōṁ sūrya dēvatāyai namaḥ hr̥dayē |
ōṁ rajasēti bījāya namaḥ guhyē |
ōṁ vartamāna śaktayē namaḥ pādayōḥ |
ōṁ sūrya prītyarthē japē viniyōgāya namaḥ sarvāṅgē |

karanyāsaḥ –
ōṁ ākr̥ṣṇēnēti aṅguṣṭhābhyāṁ namaḥ |
ōṁ rajasēti tarjanībhyāṁ namaḥ |
ōṁ vartamāna iti madhyamābhyāṁ namaḥ |
ōṁ nivēśayannamr̥taṁ martyaṁ cēti anāmikābhyāṁ namaḥ |
ōṁ hiraṇyayēna savitā rathēnēti kaniṣṭhikābhyāṁ namaḥ |
ōṁ ādēvō yāti bhuvanā vipaśyanniti karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ –
ōṁ ākr̥ṣṇēnēti hr̥dayāya namaḥ |
ōṁ rajasēti śirasē svāhā |
ōṁ vartamāna iti śikhāyai vaṣaṭ |
ōṁ nivēśayannamr̥taṁ martyaṁ cēti kavacāya hum |
ōṁ hiraṇyayēna savitā rathēnēti nētratrayāya vauṣaṭ |
ōṁ ādēvō yāti bhuvanā vipaśyanniti astrāya phaṭ |

dhyānam –
padmāsanaḥ padmakarō dvibāhuḥ
padmadyutiḥ saptaturaṅgavāhaḥ |
divākarō lōkaguruḥ kirīṭī
mayi prasādaṁ vidadhātu dēvaḥ ||

lamityādi pañcapūjā –
laṁ pr̥thivyātmanē gandhaṁ parikalpayāmi |
haṁ ākāśātmanē puṣpaṁ parikalpayāmi |
yaṁ vāyvātmanē dhūpaṁ parikalpayāmi |
raṁ agnyātmanē dīpaṁ parikalpayāmi |
vaṁ amr̥tātmanē naivēdyaṁ parikalpayāmi |
saṁ sarvātmanē sarvōpacārān parikalpayāmi |

(ya|vē|33-43)
ōṁ ā kr̥̱ṣṇēna̱ raja̍sā̱ varta̍mānō nivē̱śaya̍nna̱mr̥ta̱ṁ martya̍ṁ ca |
hi̱ra̱ṇyayē̍na savi̱tā rathē̱nā dē̱vō yā̍ti̱ bhuva̍nāni̱ paśya̍n ||

ōṁ sūryāya namaḥ |

samarpaṇam –
guhyāti guhya gōptā tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēva tvatprasādānmayi sthira ||

anēna mayā kr̥ta sūrya grahasya mantra japēna sūrya suprītō suprasannō varadō bhavantu |

ōṁ śāntiḥ śāntiḥ śāntiḥ ||


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments