Site icon Stotra Nidhi

Sri Vishwaksena Laghu Shodasopachara Pooja – śrī viṣvaksena laghu ṣoḍaśopacāra pūjā

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

asmin taṇḍulasyopari kūrce sūtravatī sametaṃ śrīviṣvaksenaṃ āvāhayāmi |

prāṇapratiṣṭhā –
oṃ asu̍nīte̱ puna̍ra̱smāsu̱ cakṣu̱:
puna̍: prā̱ṇami̱ha no̎ dhehi̱ bhoga̎m |
jyokpa̍śyema̱ sūrya̍mu̱ccara̎nta̱
manu̍mate mṛ̱ḍayā̎ naḥ sva̱sti |
a̱mṛta̱ṃ vai prā̱ṇā a̱mṛta̱māpa̍:
prā̱ṇāne̱va ya̍thāsthā̱namupa̍hvayate ||
oṃ bhūḥ viṣvaksenamāvāhayāmi |
oṃ bhuvaḥ viṣvaksenamāvāhayāmi |
ogṃ suvaḥ viṣvaksenamāvāhayāmi |
oṃ bhūrbhuvassuvaḥ viṣvaksenamāvāhayāmi ||

dhyānam –
viṣvaksenaṃ sakalavibudhaprauḍhasainyādhināthaṃ
mudrācakre karayugadhare śaṅkhadaṇḍau dadhānam |
meghaśyāmaṃ sumaṇimakuṭaṃ pītavastraṃ śubhāṅgaṃ
dhyāyeddevaṃ vijitadanujaṃ sūtravatyāsametam || 1
yasya dviradavaktrādyāḥ pāriṣadyāḥ paraḥ śatam |
vighnaṃ nighnanti satataṃ viṣvaksenaṃ tamāśraye || 2
viṣvaksenaṃ caturbāhuṃ śaṅkhacakragadādharam |
āsīnaṃ tarjanīhastaṃ viṣvaksenaṃ tamāśraye || 3
saparivārāya sūtravatyāsametāya śrīmate viṣvaksenāya namaḥ |
dhyāyāmi | dhyānam samarpayāmi ||

āvāhanam –
saparivārāya śrīmate viṣvaksenāya namaḥ |
āvāhayāmi | āvāhanaṃ samarpayāmi ||

āsanam –
śrīmate viṣvaksenāya namaḥ |
āsanaṃ samarpayāmi ||

pādyam –
śrīmate viṣvaksenāya namaḥ |
pādayoḥ pādyaṃ samarpayāmi ||

arghyam –
śrīmate viṣvaksenāya namaḥ |
hasteṣu arghyaṃ samarpayāmi ||

ācamanīyam –
śrīmate viṣvaksenāya namaḥ |
mukhe ācamanīyaṃ samarpayāmi ||

aupacārikasnānam –
āpo̱ hiṣṭhā ma̍yo̱bhuva̱stā na̍ ū̱rje da̍dhātana |
ma̱heraṇā̍ya̱ cakṣa̍se |
yo va̍: śi̱vata̍mo rasa̱stasya̍ bhājayate̱ ha na̍: |
u̱śa̱tīri̍va mā̱ta̍raḥ |
tasmā̱ ara̍ṅgamāmavo̱ yasya̱ kṣayā̍ya̱ jinva̍tha |
āpo̍ ja̱naya̍thā ca naḥ |
śrīmate viṣvaksenāya namaḥ |
snānaṃ samarpayāmi ||
snānānantaraṃ śuddhācamanīyaṃ samarpayāmi |

vastram –
śrīmate viṣvaksenāya namaḥ |
vastra yugmaṃ samarpayāmi ||

ūrdhvapuṇḍram –
śrīmate viṣvaksenāya namaḥ |
divyordhvapuṇḍrān dhārayāmi ||

candanam –
śrīmate viṣvaksenāya namaḥ |
divya śrīcandanaṃ samarpayāmi ||

yajñopavītam –
śrīmate viṣvaksenāya namaḥ |
yajñopavītārthaṃ akṣatān samarpayāmi ||

puṣpam –
āya̍ne te pa̱rāya̍ṇe̱ dūrvā̍ rohantu pu̱ṣpiṇī̍: |
hra̱dāśca̍ pu̱ṇḍarī̍kāṇi samu̱drasya̍ gṛ̱hā i̱me ||
śrīmate viṣvaksenāya namaḥ |
puṣpāṇi samarpayāmi ||

arcana –
oṃ sūtravatyāsametāya namaḥ |
oṃ seneśāya namaḥ |
oṃ sarvapālakāya namaḥ |
oṃ viṣvaksenāya namaḥ |
oṃ caturbāhave namaḥ |
oṃ śaṅkhacakragadādharāya namaḥ |
oṃ śobhanāṅgāya namaḥ |
oṃ jagatpūjyāya namaḥ |
oṃ vetrahastavirājitāya namaḥ |
oṃ padmāsanasusamyuktāya namaḥ |
oṃ kirīṭine namaḥ |
oṃ maṇikuṇḍalāya namaḥ |
oṃ meghaśyāmalāya namaḥ |
oṃ taptakāñcanabhūṣaṇāya namaḥ |
oṃ karivaktrāya namaḥ |
oṃ mahākāyāya namaḥ |
oṃ nirvighnāya namaḥ |
oṃ daityamardanāya namaḥ |
oṃ viśuddhātmane namaḥ |
oṃ brahmadhyānaparāyaṇāya namaḥ |
oṃ sarvaśāstrārthatattvajñāya namaḥ |
oṃ sarvābhīṣṭaphalapradāya namaḥ |
oṃ śrīmate viṣvaksenāya namaḥ |

dhūpam –
śrīmate viṣvaksenāya namaḥ |
dhūpaṃ āghrāpayāmi ||

dīpam –
uddī̎pyasva jātavedo’pa̱ghnannirṛ̍ti̱ṃ mama̍ |
pa̱śūgṃśca̱ mahya̱māva̍ha̱ jīva̍naṃ ca̱ diśo̍ diśa ||
śrīmate viṣvaksenāya namaḥ |
pratyakṣa dīpaṃ sandarśayāmi ||
dhūpa dīpānantaraṃ śuddhāacamanīyaṃ samarpayāmi |

naivedyam –
oṃ bhūrbhuva̱ssuva̍: | tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi |
dhiyo̱ yo na̍: praco̱dayā̎t ||

satyaṃ tvā ṛtena pariṣiñcāmi |
amṛtamastu | amṛtopastaraṇamasi |
śrīmate viṣvaksenāya namaḥ __________ samarpayāmi |
oṃ prāṇāya svāhā̎ | oṃ apānāya svāhā̎ |
oṃ vyānāya svāhā̎ | oṃ udānāya svāhā̎ |
oṃ samānāya svāhā̎ |
madhye madhye pānīyaṃ samarpayāmi |
amṛtāpi dhānamasi | uttarāpośanaṃ samarpayāmi |
hastau prakṣālayāmi | pādau prakṣālayāmi |
śuddhācamanīyaṃ samarpayāmi |
śrīmate viṣvaksenāya namaḥ |
naivedyaṃ samarpayāmi ||

tāmbūlam –
śrīmate viṣvaksenāya namaḥ |
tāmbūlaṃ samarpayāmi ||

mantrapuṣpam –
oṃ viṣvaksenāya vidmahe vetrahastāya dhīmahi | tannaḥ śāntaḥ pracodayāt ||
śrīmate viṣvaksenāya namaḥ |
suvarṇadivya mantrapuṣpaṃ samarpayāmi ||

anayā śrīviṣvaksena pūjayā ca bhagavān sarvātmakaḥ śrīviṣvaksenaḥ suprītaḥ suprasannaḥ varado bhavantu ||

uttare śubhakarmaṇyavighnamastu iti bhavanto bruvantu |
uttare śubhakarmaṇi avighnamastu ||

udvāsanam –
oṃ ya̱jñena̍ ya̱jñama̍yajanta de̱vāḥ |
tāni̱ dharmā̍ṇi pratha̱mānyā̍san |
te ha̱ nāka̍ṃ mahi̱māna̍: sacante |
yatra̱ pūrve̍ sā̱dhyāḥ santi̍ de̱vāḥ ||
śrīmate viṣvaksenāya namaḥ |
yathāsthānaṃ udvāsayāmi |
śobhanārthe kṣemāya punarāgamanāya ca ||

oṃ śāntiḥ śāntiḥ śāntiḥ |


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments