Site icon Stotra Nidhi

Sri Vipareeta Pratyangira Stotram – śrī viparīta pratyaṅgirā stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

mahēśvara uvāca |
śr̥ṇu dēvi mahāvidyāṁ sarvasiddhipradāyikām |
yasya vijñānamātrēṇa śatruvargā layaṁ gatāḥ || 1 ||

viparītamahākālī sarvabhūtabhayaṅkarī |
yasyāḥ prasaṅgamātrēṇa kampatē ca jagattrayam || 2 ||

na ca śāntipradaḥ kō:’pi paramēśō na caiva hi |
dēvatāḥ pralayaṁ yānti kiṁ punarmānavādayaḥ || 3 ||

paṭhanāddhāraṇāddēvi sr̥ṣṭisaṁhārakō bhavēt |
abhicārādikāḥ sarvā yā yāsādhyatamāḥ kriyā || 4 ||

smaraṇēna mahākālyāḥ nāśaṁ jagmuḥ surēśvari |
siddhividyā mahākālī yatrēvēha ca mōdatē || 5 ||

saptalakṣamahāvidyā gōpitā paramēśvari |
mahākālī mahādēvī śaṅkarasyēṣṭadēvatā || 6 ||

yasyāḥ prasādamātrēṇa parabrahma mahēśvaraḥ |
kr̥trimādiviṣaghnī sā pralayādi nivartikā || 7 ||

tvadaṅghridarśanādēva dēvi kampamānō mahēśvara |
yasya nigrahamātrēṇa pr̥thivī pralayaṁ gatā || 8 ||

daśavidyāḥ sadā jñātā daśadvārasamāśritā |
prācīdvārē bhuvanēśī dakṣiṇē kālikā tathā || 9 ||

nākṣatrī paścimē dvārē uttarē bhairavī tathā |
aiśānyāṁ satataṁ dēvi pracaṇḍacaṇḍikā tathā || 10 ||

āgnēyyāṁ bāgalādēvī rakṣaḥ kōṇē mataṅginī |
dhūmāvatī ca vāyavvē adhē ūrdhvē ca sundarī || 11 ||

sammukhē ṣōḍaśī dēvī jāgratsvapnasvarūpiṇī |
vāmabhāgē ca dēvēśī mahātripurasundarī || 12 ||

aṁśarūpēṇa dēvēśi sarvā dēvyaḥ pratiṣṭhitāḥ |
mahāpratyaṅgirā caiva viparītā tathōditā || 13 ||

mahāviṣṇuryadā jñātā bhuvanānāṁ mahēśvari |
kartā pātā ca saṁhartā satyaṁ satyaṁ vadāmi tē || 14 ||

bhuktimuktipradā dēvi mahākālī suniścitā |
vēdaśāstrapraguptā sā na dr̥śyā dēvatairapi || 15 ||

anantakōṭisūryābhā sarvajantubhayaṅkarī | [śatru]
dhyānajñānavihīnā sā vēdāntāmr̥tavarṣiṇī || 16 ||

sarvamantramayī kālī nigamāgamakāriṇī |
nigamāgamakārī sā mahāpralayakāriṇī || 17 ||

yasyāṅgagharmalavā ca sā gaṅgā paramōditā |
mahākālī nagēndrasthā viparītā mahōdayā || 18 ||

viparītā pratyaṅgirā tatra kālī pratiṣṭhitā |
sadā smaraṇamātrēṇa śatr̥̄ṇāṁ nigamāgamāḥ || 19 ||

nāśaṁ jagmuḥ nāśamāyuḥ satyaṁ satyaṁ vadāmi tē |
parabrahma mahādēvī pūjanairīśvarō bhavēt || 20 ||

śivakōṭisamō yōgī viṣṇukōṭisamaḥ sthiraḥ |
sarvairārādhitā sā vai bhuktimuktipradāyinī || 21 ||

gurumantraśataṁ japtvā śvētasarṣapamānēyat |
daśadīśō vikirēt tān sarvaśatr̥kṣayāptayē || 22 ||

guru mantraḥ –
ōṁ hūṁ sphāraya sphāraya māraya māraya śatruvargān nāśaya nāśaya svāhā || 23 ||

ātmarakṣāṁ śatrunāśaṁ sā karōti ca tat kṣaṇāt |
r̥ṣinyāsādikaṁ kr̥tvā sarṣapairmāraṇaṁ carēt || 24 ||

viniyōgaḥ –
asya śrīmahāviparītapratyaṅgirā stōtramantrasya śrīmahākālabhairava r̥ṣiḥ triṣṭup chandaḥ śrīmahāviparīta pratyaṅgirā dēvatā hūṁ bījaṁ hrīṁ śaktiḥ klīṁ kīlakaṁ mama śrīmahāviparīta pratyaṅgirāprasādāt sarvatra sarvadā sarvavidharakṣāpūrvaka sarvaśatrūṇāṁ nāśārthē yathōktaphalaprāptyarthē vā pāṭhē viniyōgaḥ ||

r̥ṣyādinyāsaḥ –
śirasi śrīmahākālabhairava r̥ṣayē namaḥ |
mukhē triṣṭup chandasē namaḥ |
hr̥di śrīmahāviparītapratyaṅgirā dēvatāyai namaḥ |
guhyē hūṁ bījāya namaḥ |
pādayōḥ hrīṁ śaktayē namaḥ |
nābhau klīṁ kīlakāya namaḥ |
sarvāṅgē mama śrīmahāviparītapratyaṅgirāprasādāt sarvatra sarvadā sarvavidha rakṣāpūrvaka sarvaśatrūṇāṁ nāśārthē yathōktaphalaprāptyarthē vā pāṭhē viniyōgāya namaḥ || ||

karanyāsaḥ –
hūṁ hrīṁ klīṁ ōṁ aṅguṣṭhābhyāṁ namaḥ |
hūṁ hrīṁ klīṁ ōṁ tarjanībhyāṁ namaḥ |
hūṁ hrīṁ klīṁ ōṁ madhyamābhyāṁ namaḥ |
hūṁ hrīṁ klīṁ ōṁ anāmikābhyāṁ namaḥ |
hūṁ hrīṁ klīṁ ōṁ kaniṣṭhikābhyāṁ namaḥ |
hūṁ hrīṁ klīṁ ōṁ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ –
hūṁ hrīṁ klīṁ ōṁ hr̥dayāya namaḥ |
hūṁ hrīṁ klīṁ ōṁ śirasē svāhā |
hūṁ hrīṁ klīṁ ōṁ śikhāyai vaṣaṭ |
hūṁ hrīṁ klīṁ ōṁ kavacāya hum |
hūṁ hrīṁ klīṁ ōṁ nētratrayāya vauṣaṭ |
hūṁ hrīṁ klīṁ ōṁ astrāya phaṭ |

mūlamantraḥ –
ōṁ namō viparītapratyaṅgirāyai sahasrānēkakāryalōcanāyai kōṭividyujjihvāyai mahāvyāpinyai saṁhārarūpāyai janmaśāntikāriṇyai, mama saparivārakasya bhāvibhūtabhavacchatrudārāpatyān saṁhāraya saṁhāraya mahāprabhāvaṁ darśaya darśaya hili hili kili kili mili mili cili cili bhūri bhūri vidyujjihvē jvala jvala prajvala prajvala dhvaṁsaya dhvaṁsaya pradhvaṁsaya pradhvaṁsaya grāsaya grāsaya piba piba nāśaya nāśaya trāsaya trāsaya vitrāsaya vitrāsaya māraya māraya vimāraya vimāraya bhrāmaya bhrāmaya vibhrāmaya vibhrāmaya drāvaya drāvaya vidrāvaya vidrāvaya hūṁ hūṁ phaṭ svāhā || 1 ||

hūṁ hūṁ hūṁ hūṁ hūṁ hrīṁ hrīṁ hrīṁ hrīṁ hrīṁ klīṁ klīṁ klīṁ klīṁ klīṁ ōṁ ōṁ ōṁ ōṁ ōṁ viparītapratyaṅgirē hūṁ laṁ hrīṁ laṁ klīṁ laṁ ōṁ laṁ phaṭ phaṭ svāhā || 2 ||

hūṁ laṁ hrīṁ klīṁ ōṁ viparītapratyaṅgirē mama saparivārakasya yāvacchatrūn dēvatā pitr̥ piśāca nāga garuḍa kinnara vidyādhara gandharva yakṣa rākṣasa lōkapālān graha bhūta nara lōkān samantrān sauṣadhān sāyudhān sasahāyān pāṇau chindhi chindhi bhindhi bhindhi nikr̥ntaya nikr̥ntaya chēdaya chēdaya uccāṭaya uccāṭaya māraya māraya tēṣāṁ sāhaṅkārādidharmān kīlaya kīlaya ghātaya ghātaya nāśaya nāśaya viparītapratyaṅgirē sphrēṁ sphrētkāriṇī ōṁ ōṁ jaṁ ōṁ ōṁ jaṁ ōṁ ōṁ jaṁ ōṁ ōṁ jaṁ ōṁ ōṁ jaṁ, ōṁ ṭhaḥ ōṁ ṭhaḥ ōṁ ṭhaḥ ōṁ ṭhaḥ ōṁ ṭhaḥ, mama saparivārakasya śatrūṇāṁ sarvāḥ vidyāḥ stambhaya stambhaya nāśaya nāśaya hastau stambhaya stambhaya nāśaya nāśaya mukhaṁ stambhaya stambhaya nāśaya nāśaya nētrāṇi stambhaya stambhaya nāśaya nāśaya dantān stambhaya stambhaya nāśaya nāśaya jihvāṁ stambhaya stambhaya nāśaya nāśaya pādau stambhaya stambhaya nāśaya nāśaya guhyaṁ stambhaya stambhaya nāśaya nāśaya sakuṭumbānāṁ stambhaya stambhaya nāśaya nāśaya sthānaṁ stambhaya stambhaya nāśaya nāśaya sa prāṇān kīlaya kīlaya nāśaya nāśaya hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ hrīṁ hrīṁ hrīṁ hrīṁ hrīṁ hrīṁ hrīṁ klīṁ klīṁ klīṁ klīṁ klīṁ klīṁ klīṁ aiṁ aiṁ aiṁ aiṁ aiṁ aiṁ aiṁ ōṁ ōṁ ōṁ ōṁ ōṁ ōṁ ōṁ phaṭ phaṭ svāhā || 3 ||

mama saparivārakasya sarvatō rakṣāṁ kuru kuru phaṭ phaṭ svāhā hrīṁ hrīṁ hrīṁ hrīṁ hrīṁ aiṁ hrūṁ hrīṁ klīṁ sōṁ viparītapratyaṅgirē mama saparivārakasya bhūtabhaviṣyacchatrūṇāmuccāṭanaṁ kuru kuru hūṁ hūṁ phaṭ phaṭ svāhā || 4 ||

hrīṁ hrīṁ hrīṁ hrīṁ hrīṁ vaṁ vaṁ vaṁ vaṁ vaṁ laṁ laṁ laṁ laṁ laṁ raṁ raṁ raṁ raṁ raṁ yaṁ yaṁ yaṁ yaṁ yaṁ ōṁ ōṁ ōṁ ōṁ ōṁ namō bhagavati viparītapratyaṅgirē duṣṭacāṇḍālinī triśūla vajrāṅkuśa śaktiśūla dhanuḥ śara pāśa dhāriṇī, śatru rudhira carma mēdō māṁsā:’sthi majjāśukra mēhana vasā vāk prāṇa mastaka hētvādibhakṣiṇī parabrahmaśivē jvālāmālinī śatrūccāṭana māraṇa kṣōbhaṇa stambhana mōhana drāvaṇa jr̥mbhaṇa bhrāmaṇa raudraṇa santāpana yantra mantra tantra antaryāga puraścaraṇa bhūtaśuddhi pūjāphala parama nirvāṇa hāraṇa kāriṇi, kapāla khaṭvāṅga paraśu dhāriṇi, mama saparivārakasya bhūtabhaviṣyacchatrūn sasahāyān savāhanān hana hana raṇa raṇa daha daha dama dama dhama dhama paca paca matha matha laṅghaya laṅghaya khādaya khādaya carvaya carvaya vyathaya vyathaya jvaraya jvaraya mūkān kuru kuru jñānaṁ hara hara hūṁ hūṁ phaṭ phaṭ svāhā || 5 ||

hrīṁ hrīṁ hrīṁ hrīṁ hrīṁ hrīṁ hrīṁ hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ klīṁ klīṁ klīṁ klīṁ klīṁ klīṁ klīṁ ōṁ ōṁ ōṁ ōṁ ōṁ ōṁ ōṁ viparītapratyaṅgirē hrīṁ hrīṁ hrīṁ hrīṁ hrīṁ hrīṁ hrīṁ hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ klīṁ klīṁ klīṁ klīṁ klīṁ klīṁ klīṁ ōṁ ōṁ ōṁ ōṁ ōṁ ōṁ ōṁ phaṭ phaṭ svāhā || 6 ||

mama saparivārakasya kr̥ta mantra yantra tantra havana kr̥tyauṣadha viṣacūrṇa śastrādyabhicāra sarvōpadravādikaṁ yēna kr̥taṁ kāritaṁ kurutē kariṣyati vā tān sarvān hana hana sphāraya sphāraya sarvatō rakṣāṁ kuru kuru hūṁ hūṁ phaṭ phaṭ svāhā || 7 ||

hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ hrīṁ hrīṁ hrīṁ hrīṁ hrīṁ hrīṁ hrīṁ klīṁ klīṁ klīṁ klīṁ klīṁ klīṁ klīṁ ōṁ ōṁ ōṁ ōṁ ōṁ ōṁ ōṁ phaṭ phaṭ svāhā || 8 ||

ōṁ hūṁ hrīṁ klīṁ ōṁ aṁ viparītapratyaṅgirē mama saparivārakasya śatravaḥ kurvanti kariṣyanti śatruśca kārayāmāsa kārayanti kārayiṣyanti yā:’nyāṁ kr̥tyān taiḥ sārdhaṁ tāṁstāṁ viparītāṁ kuru kuru nāśaya nāśaya māraya māraya śmaśānasthānaṁ kuru kuru kr̥tyādikāṁ kriyāṁ bhāvibhūtabhavacchatrūṇāṁ yāvat kr̥tyādikāṁ viparītāṁ kuru kuru tān ḍākinīmukhē hāraya hāraya bhīṣaya bhīṣaya trāsaya trāsaya paramaśamanarūpēṇa hana hana dharmāvacchinna nirvāṇaṁ hara hara tēṣāṁ iṣṭadēvānāṁ śāsaya śāsaya kṣōbhaya kṣōbhaya, prāṇādi manō buddhyahaṅkāra kṣuttr̥ṣṇā:’:’karṣaṇa layana āvāgamana maraṇādikaṁ nāśaya nāśaya hūṁ hūṁ hrīṁ hrīṁ klīṁ klīṁ ōṁ ōṁ phaṭ phaṭ svāhā || 9 ||

kṣaṁ laṁ haṁ saṁ ṣaṁ śaṁ vaṁ laṁ raṁ yam | maṁ bhaṁ baṁ phaṁ pam | naṁ dhaṁ daṁ thaṁ tam | ṇaṁ ḍhaṁ ḍaṁ ṭhaṁ ṭam | ñaṁ jhaṁ jaṁ chaṁ cam | ṅaṁ ghaṁ gaṁ khaṁ kam | āḥ aṁ auṁ ōṁ aiṁ ēṁ lūṁ* luṁ* r̥̄ṁ r̥ṁ ūṁ uṁ īṁ iṁ āṁ am | hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ hrīṁ hrīṁ hrīṁ hrīṁ hrīṁ hrīṁ hrīṁ klīṁ klīṁ klīṁ klīṁ klīṁ klīṁ klīṁ ōṁ ōṁ ōṁ ōṁ ōṁ ōṁ ōṁ viparītapratyaṅgirē hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ hrīṁ hrīṁ hrīṁ hrīṁ hrīṁ hrīṁ hrīṁ klīṁ klīṁ klīṁ klīṁ klīṁ klīṁ klīṁ ōṁ ōṁ ōṁ ōṁ ōṁ ōṁ ōṁ phaṭ phaṭ svāhā || 10 ||

kṣaṁ laṁ haṁ saṁ ṣaṁ śaṁ vaṁ laṁ raṁ yam | maṁ bhaṁ baṁ phaṁ pam | naṁ dhaṁ daṁ thaṁ tam | ṇaṁ ḍhaṁ ḍaṁ ṭhaṁ ṭam | ñaṁ jhaṁ jaṁ chaṁ cam | ṅaṁ ghaṁ gaṁ khaṁ kam | āḥ aṁ auṁ ōṁ aiṁ ēṁ lūṁ* luṁ* r̥̄ṁ r̥ṁ ūṁ uṁ īṁ iṁ āṁ am | hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ hūṁ hrīṁ hrīṁ hrīṁ hrīṁ hrīṁ hrīṁ hrīṁ klīṁ klīṁ klīṁ klīṁ klīṁ klīṁ klīṁ ōṁ ōṁ ōṁ ōṁ ōṁ ōṁ ōṁ phaṭ phaṭ svāhā || 11 ||

aḥ aṁ auṁ ōṁ aiṁ ēṁ lūṁ luṁ r̥̄ṁ r̥ṁ ūṁ uṁ īṁ iṁ āṁ am | ṅaṁ ghaṁ gaṁ khaṁ kam | ñaṁ jhaṁ jaṁ chaṁ cam | ṇaṁ ḍhaṁ ḍaṁ ṭhaṁ ṭam | naṁ dhaṁ daṁ thaṁ tam | maṁ bhaṁ baṁ phaṁ pam | kṣaṁ laṁ haṁ saṁ ṣaṁ śaṁ vaṁ laṁ raṁ yam | ōṁ ōṁ ōṁ ōṁ ōṁ ōṁ ōṁ mama saparivārakasya sthānē śatrūṇāṁ kr̥tyān sarvān viparītān kuru kuru tēṣāṁ mantra yantra tantrārcana śmaśānārōhaṇa bhūmisthāpana bhasmaprakṣēpaṇa puraścaraṇa hōmābhiṣēkādikān kr̥tyān dūrī kuru kuru hūṁ viparītapratyaṅgirē māṁ saparivārakaṁ sarvataḥ sarvēbhyō rakṣa rakṣa hūṁ hrīṁ phaṭ svāhā || 12 ||

aṁ āṁ iṁ īṁ uṁ ūṁ r̥ṁ r̥̄ṁ luṁ* lūṁ* ēṁ aiṁ ōṁ auṁ aṁ āḥ | kaṁ khaṁ gaṁ ghaṁ ṅam | caṁ chaṁ jaṁ jhaṁ ñam | ṭaṁ ṭhaṁ ḍaṁ ḍhaṁ ṇam | taṁ thaṁ daṁ dhaṁ nam | paṁ phaṁ baṁ bhaṁ mam | yaṁ raṁ laṁ vaṁ śaṁ ṣaṁ saṁ haṁ laṁ kṣam | ōṁ klīṁ hrīṁ śrīṁ ōṁ klīṁ hrīṁ śrīṁ ōṁ klīṁ hrīṁ śrīṁ ōṁ klīṁ hrīṁ śrīṁ ōṁ klīṁ hrīṁ śrīṁ ōṁ hūṁ hrīṁ klīṁ ōṁ viparītapratyaṅgirē hūṁ hrīṁ klīṁ ōṁ phaṭ svāhā || 13 ||

ōṁ klīṁ hrīṁ śrīṁ ōṁ klīṁ hrīṁ śrīṁ ōṁ klīṁ hrīṁ śrīṁ ōṁ klīṁ hrīṁ śrīṁ ōṁ klīṁ hrīṁ śrīm | aṁ āṁ iṁ īṁ uṁ ūṁ r̥ṁ r̥̄ṁ luṁ* lūṁ* ēṁ aiṁ ōṁ auṁ aṁ āḥ | kaṁ khaṁ gaṁ ghaṁ ṅam | caṁ chaṁ jaṁ jhaṁ ñam | ṭaṁ ṭhaṁ ḍaṁ ḍhaṁ ṇam | taṁ thaṁ daṁ dhaṁ nam | paṁ phaṁ baṁ bhaṁ mam | yaṁ raṁ laṁ vaṁ śaṁ ṣaṁ saṁ haṁ laṁ kṣam | viparītapratyaṅgirē | mama saparivārakasya śatrūṇāṁ viparītakriyāṁ nāśaya nāśaya truṭiṁ kuru kuru tēṣāmiṣṭadēvatādi vināśaṁ kuru kuru siddhiṁ apanaya apanaya viparītapratyaṅgirē śatrumardini bhayaṅkari nānākr̥tyāmardini jvālini mahāghōratarē tribhuvanabhayaṅkari, mama saparivārakasya cakṣuḥ śrōtrāṇi pādau sarvataḥ sarvēbhyaḥ sarvadā rakṣāṁ kuru kuru svāhā || 14 ||

śrīṁ hrīṁ aiṁ ōṁ vasundharē mama saparivārakasya sthānaṁ rakṣa rakṣa hūṁ phaṭ svāhā || 15 ||

śrīṁ hrīṁ aiṁ ōṁ mahālakṣmi mama saparivārakasya pādau rakṣa rakṣa hūṁ phaṭ svāhā || 16 ||

śrīṁ hrīṁ aiṁ ōṁ caṇḍikē mama saparivārakasya jaṅghē rakṣa rakṣa hūṁ phaṭ svāhā || 17 ||

śrīṁ hrīṁ aiṁ ōṁ cāmuṇḍē mama saparivārakasya guhyaṁ rakṣa rakṣa hūṁ phaṭ svāhā || 18 ||

śrīṁ hrīṁ aiṁ ōṁ indrāṇi mama saparivārakasya nābhiṁ rakṣa rakṣa hūṁ phaṭ svāhā || 19 ||

śrīṁ hrīṁ aiṁ ōṁ nārasiṁhi mama saparivārakasya bāhūṁ rakṣa rakṣa hūṁ phaṭ svāhā || 20 ||

śrīṁ hrīṁ aiṁ ōṁ vārāhi mama saparivārakasya hr̥dayaṁ rakṣa rakṣa hūṁ phaṭ svāhā || 21 ||

śrīṁ hrīṁ aiṁ ōṁ vaiṣṇavi mama saparivārakasya kaṇṭhaṁ rakṣa rakṣa hūṁ phaṭ svāhā || 22 ||

śrīṁ hrīṁ aiṁ ōṁ kaumāri mama saparivārakasya vaktraṁ rakṣa rakṣa hūṁ phaṭ svāhā || 23 ||

śrīṁ hrīṁ aiṁ ōṁ māhēśvari mama saparivārakasya nētrē rakṣa rakṣa hūṁ phaṭ svāhā || 24 ||

śrīṁ hrīṁ aiṁ ōṁ brahmāṇi mama saparivārakasya śirō rakṣa rakṣa hūṁ phaṭ svāhā || 25 ||

hūṁ hrīṁ klīṁ ōṁ viparītapratyaṅgirē mama saparivārakasya chidraṁ sarvagātrāṇi rakṣa rakṣa hūṁ phaṭ svāhā || 26 ||

santāpinī saṁhāriṇī raudrī ca bhrāmiṇī tathā |
jr̥mbhiṇī drāviṇī caiva kṣōbhiṇī mōhinī tataḥ || 27 ||

stambhinī cāṁśarūpāstāḥ śatrupakṣē niyōjitāḥ |
prēritāḥ sādhakēndrēṇa duṣṭaśatrupramardikāḥ || 28 ||

ōṁ santāpini sphrēṁ sphrēṁ mama saparivārakasya śatrūn santāpaya santāpaya hūṁ phaṭ svāhā || 29 ||

ōṁ saṁhāriṇi sphrēṁ sphrēṁ mama saparivārakasya śatrūn saṁhāraya saṁhāraya hūṁ phaṭ svāhā || 30 ||

ōṁ raudri sphrēṁ sphrēṁ mama saparivārakasya śatrūn raudraya raudraya hūṁ phaṭ svāhā || 31 ||

ōṁ bhrāmiṇi sphrēṁ sphrēṁ mama saparivārakasya śatrūn bhrāmaya bhrāmaya hūṁ phaṭ svāhā || 32 ||

ōṁ jr̥mbhiṇi sphrēṁ sphrēṁ mama saparivārakasya śatrūn jr̥mbhaya jr̥mbhaya hūṁ phaṭ svāhā || 33 ||

ōṁ drāviṇi sphrēṁ sphrēṁ mama saparivārakasya śatrūn drāvaya drāvaya hūṁ phaṭ svāhā || 34 ||

ōṁ kṣōbhiṇi sphrēṁ sphrēṁ mama saparivārakasya śatrūn kṣōbhaya kṣōbhaya hūṁ phaṭ svāhā || 35 ||

ōṁ mōhini sphrēṁ sphrēṁ mama saparivārakasya śatrūn mōhaya mōhaya hūṁ phaṭ svāhā || 36 ||

ōṁ stambhini sphrēṁ sphrēṁ mama saparivārakasya śatrūn stambhaya stambhaya hūṁ phaṭ svāhā || 37 ||

phalaśrutiḥ –
vr̥ṇōti ya imāṁ vidyāṁ śr̥ṇōti ca sadā:’pi tām |
yāvat kr̥tyādi śatrūṇāṁ tatkṣaṇādēva naśyati || 1 ||

māraṇaṁ śatruvargāṇāṁ rakṣaṇāya cātma(naṁ)param |
āyurvr̥ddhiryaśōvr̥ddhistējōvr̥ddhistathaiva ca || 2 ||

kubēra iva vittāḍhyaḥ sarvasaukhyamavāpnuyāt |
vāyvādīnāmupaśamaṁ viṣamajvaranāśanam || 3 ||

paravittaharā sā vai paraprāṇaharā tathā |
parakṣōbhādikakarā tathā sampatkarā śubhā || 4 ||

smr̥timātrēṇa dēvēśī śatruvargā layaṁ gatāḥ |
idaṁ satyamidaṁ satyaṁ durlabhā daivatairapi || 5 ||

śaṭhāya paraśiṣyāya na prakāśyā kadācana |
putrāya bhaktiyuktāya svaśiṣyāya tapasvinē || 6 ||

pradātavyā mahāvidyā cātmavargapradā yataḥ |
vinā dhyānairvinā jāpairvinā pūjā vidhānataḥ || 7 ||

vinā ṣōḍhā vinā jñānairmōkṣasiddhiḥ prajāyatē || 8 ||

paranārīharā vidyā pararūpaharā tathā |

vāyucandrastambhakarā maithunānandasamyutā |
trisandhyamēkasandhyaṁ vā yaḥ paṭhēdbhaktitaḥ sadā || 9 ||

satyaṁ vadāmi dēvēśi mama kōṭisamō bhavēt |
krōdhādēva gaṇāḥ sarvē layaṁ yāsyanti niścitam || 10 ||

kiṁ punarmānavā dēvi bhūtaprētādayō mr̥tāḥ |
viparītā samā vidyā na bhūtā na bhaviṣyati || 11 ||

paṭhanāntē parabrahmavidyā sabhāskarā tathā |
mātr̥kāṁ puṭitaṁ dēvi daśadhā prajapētsudhīḥ || 12 ||

vēdādipuṭitā dēvi mātr̥kānantarūpiṇi |
tathā hi puṭitāṁ vidyāṁ prajapēt sādhakōttamaḥ || 13 ||

manōjitvā japēllōkaṁ bhōgaṁ rōgaṁ tathā yajēt |
dīnatāṁ hīnatāṁ jitvā kāmaṁ nirvāṇapaddhatim || 14 ||

parabrahmavidyā –
ōṁ ōṁ ōṁ ōṁ ōṁ ōṁ ōṁ aṁ āṁ iṁ īṁ uṁ ūṁ r̥ṁ r̥̄ṁ luṁ* lūṁ* ēṁ aiṁ ōṁ auṁ aṁ aḥ | kaṁ khaṁ gaṁ ghaṁ ṅam | caṁ chaṁ jaṁ jhaṁ ñam | ṭaṁ ṭhaṁ ḍaṁ ḍhaṁ ṇam | taṁ thaṁ daṁ dhaṁ nam | paṁ phaṁ baṁ bhaṁ mam | yaṁ raṁ laṁ vaṁ śaṁ ṣaṁ saṁ haṁ laṁ kṣam | ōṁ ōṁ ōṁ ōṁ ōṁ ōṁ ōṁ viparītaparabrahma mahāpratyaṅgirē ōṁ ōṁ ōṁ ōṁ ōṁ ōṁ ōm | aṁ āṁ iṁ īṁ uṁ ūṁ r̥ṁ r̥̄ṁ luṁ* lūṁ* ēṁ aiṁ ōṁ auṁ aṁ aḥ | kaṁ khaṁ gaṁ ghaṁ ṅam | caṁ chaṁ jaṁ jhaṁ ñam | ṭaṁ ṭhaṁ ḍaṁ ḍhaṁ ṇam | taṁ thaṁ daṁ dhaṁ nam | paṁ phaṁ baṁ bhaṁ mam | yaṁ raṁ laṁ vaṁ śaṁ ṣaṁ saṁ haṁ laṁ kṣam | mama saparivārakasya sarvēbhyaḥ sarvataḥ sarvadā rakṣāṁ kuru kuru maraṇabhayaṁ apanaya apanaya trijagatāṁ bala rūpa vittāyurmē saparivārakasya dēhi dēhi dāpaya dāpaya sādhakatvaṁ prabhutvaṁ ca satataṁ dēhi dēhi viśvarūpē dhanaṁ putrān dēhi dēhi mama saparivārakasya māṁ paśyēttu dēhinaḥ sarvē hiṁsakāḥ pralayaṁ yāntu mama saparivārakasya śatrūṇāṁ balabuddhihāniṁ kuru kuru tān sasahāyān sēṣṭadēvatān saṁhāraya saṁhāraya sābhicāramapanaya apanaya brahmāstrādīni vyarthī kuru hūṁ hūṁ sphrēṁ sphrēṁ ṭhaḥ ṭhaḥ phaṭ phaṭ svāhā ||

iti śrī mahāviparīta pratyaṅgirā stōtram |


See more śrī pratyaṅgirā stōtrāṇi for chanting.
See more dēvī stōtrāṇi for chanting.


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments