Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
naimiśē nimiśakṣētrē gōmatyā samalaṅkr̥tē |
harērārādhanāsaktaṁ vandē vikhanasaṁ munim || 1 ||
rēcakaiḥ pūrakaiścaiva kumbhakaiśca samāyutam |
prāṇāyāmaparaṁ nityaṁ vandē vikhanasaṁ munim || 2 ||
tulasīnalinākṣaiśca kr̥tamālā vibhūṣitam |
añcitairūrdhvapuṇḍraiśca vandē vikhanasaṁ munim || 3 ||
tulasīstabakaiḥ padmairharipādārcanāratam |
śāntaṁ jitēndriyaṁ mauniṁ vandē vikhanasaṁ munim || 4 ||
kuṇḍalāṅgadahārādyairmudrikābhiralaṅkr̥tam |
sarvābharaṇasamyuktaṁ vandē vikhanasaṁ munim || 5 ||
ratnakaṅkaṇamañjīra kaṭisūtrairalaṅkr̥tam |
kāñcīpītāmbaradharaṁ vandē vikhanasaṁ munim || 6 ||
śaraccandrapratīkāśairdhavalairupavītakaiḥ |
sōttarīyaṁ baddhaśikhaṁ vandē vikhanasaṁ munim || 7 ||
kambugrīvaṁ viśālākṣaṁ vikasatpaṅkajānanam |
kandarpakōṭilāvaṇyaṁ vandē vikhanasaṁ munim || 8 ||
kundēnduśaṅkhasadr̥śa dantapaṅktyā virājitam |
sūryakōṭinibhaṁ kāntyā vandē vikhanasaṁ munim || 9 ||
jvālāmaṇigaṇaprakhya nakhapaṅktyā suśōbhitam |
karābhyāmañjalikaraṁ vandē vikhanasaṁ munim || 10 ||
vandē vikhanasaṁ sākṣādbrahmarūpaṁ munīśvaram |
śrutismr̥tītihāsajñaiḥ r̥ṣibhiḥ samabhiṣṭhutam || 11 ||
vandē bhr̥guṁ tapōniṣṭhaṁ marīciṁ ca mahāmunim |
atriṁ caiva trikālajñaṁ kāśyapaṁ brahmavādinam || 12 ||
ētadvikhanasastōtraṁ prātarutthāya yaḥ paṭhēt |
divā ca yadi vā rātrau samēṣu viṣamēṣu ca |
na bhayaṁ vindatē kiñcitkāryasiddhiṁ ca gacchati || 13 ||
ētadvikhanasastōtraṁ yaḥ paṭhēddharisannidhau |
viṣṇōrārādhanē kālē japakālē viśēṣataḥ || 14 ||
ya ētat prātarutthāya nityaṁ ca prayataḥ paṭhēt |
putraḥ pautrairdhanaṁ tasya āyurārōgyasampadaḥ || 15 ||
ētairyuktō mahābhōgī ihalōkē sukhī bhavēt |
antē vimānamāruhya viṣṇulōkaṁ ca gacchati || 16 ||
iti śrī vikhanasa stōtram |
See more śrī vikhanasa stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.