Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vasanta cūtāruṇa pallavābhaṁ
dhvajābja vajrāṅkuśa cakracihnam |
vaikhānasācāryapadāravindaṁ
yōgīndravandyaṁ śaraṇaṁ prapadyē || 1 ||
pratyupta gārutmata ratnapāda
sphuradvicitrāsanasanniviṣṭam |
vaikhānasācāryapadāravindaṁ
siṁhāsanasthaṁ śaraṇaṁ prapadyē || 2 ||
prataptacāmīkara nūpurāḍhyaṁ
karpūra kāśmīraja paṅkaraktam |
vaikhānasācāryapadāravindaṁ
sadarcitaṁ taccaraṇaṁ prapadyē || 3 ||
surēndradikpāla kirīṭajuṣṭa-
-ratnāṁśu nīrājana śōbhamānam |
vaikhānasācāryapadāravindaṁ
surēndravandyaṁ śaraṇaṁ prapadyē || 4 ||
ikṣvākumāndhātr̥dilīpamukhya-
-mahīśamaulisthakirīṭajuṣṭam |
vaikhānasācāryapadāravindaṁ
mahīśavandyaṁ śaraṇaṁ prapadyē || 5 ||
marīcimukhyairbhr̥gukaśyapātri-
-munīndravandyairabhipūjitaṁ tat |
vaikhānasācāryapadāravindaṁ
munīndravandyaṁ śaraṇaṁ prapadyē || 6 ||
anēkamuktāmaṇividrumaiśca
vaiḍhūryahēmnākr̥ta pādukastham |
vaikhānasācāryapadāravindaṁ
tatpādukasthaṁ śaraṇaṁ prapadyē || 7 ||
ditēḥ sutānāṁ karapallavābhyāṁ
saṁlālitaṁ tatsurapuṅgavānām |
vaikhānasācāryapadāravindaṁ
surārivandyaṁ śaraṇaṁ prapadyē || 8 ||
kṣētrāṇi tīrthāni vanāni bhūmau
tīrthāni kurvadrajasōtthitēna |
vaikhānasācāryapadāravindaṁ
sañcāritaṁ taṁ śaraṇaṁ prapadyē || 9 ||
dīnaṁ bhavāmbhōdhigataṁ nr̥śaṁsaṁ
vaikhānasācārya surārthanīyaiḥ |
tvatpādapadmōtthamarandavarṣai-
-rdōṣākaraṁ māṁ kr̥payā:’bhiṣiñca || 10 ||
vaikhānasācāryapadāṅkitaṁ yaḥ
paṭhēddharērarcanayāgakālē |
suputrapautrān labhatē ca kīrtiṁ
āyuṣyamārōgyamalōlupatvam || 11 ||
ēṣāmāsīdādi vaikhānasānāṁ
janmakṣētrē naimiśāraṇyabhūmiḥ |
dēvō yēṣāṁ dēvakī puṇyarāśiḥ
tēṣāṁ pādadvandvapadmaṁ prapadyē || 12 ||
bhavyāya maunivaryāya paripūtāya vāgminē |
yōgaprabhā samētāya śrīmadvikhanasē namaḥ || 13 ||
lakṣmīvallabha saṅkalpavallabhāya mahātmanē |
śrīmadvikhanasē bhūyāt nityaśrīḥ nityamaṅgalam || 14 ||
nārāyaṇaṁ sakamalaṁ sakalāmarēndraṁ
vaikhānasaṁ mama guruṁ nigamāgamēndram |
bhr̥gvātrikaśyapamarīci mukhānmunīndrān
sarvānahaṁ kulagurūn praṇamāmi mūrdhnā || 15 ||
iti śrī vikhanasa pādāravinda stōtram |
See more śrī vikhanasa stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.