Site icon Stotra Nidhi

Sri Venkateshwara Dvadasha nama stotram – śrī vēṅkaṭēśa dvādaśanāma stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

asya śrī vēṅkaṭēśa dvādaśanāma stōtra mahāmantrasya brahmā r̥ṣiḥ anuṣṭup chandaḥ śrī vēṅkaṭēśvarō dēvatā iṣṭārthē viniyōgaḥ |

nārāyaṇō jagannāthō vārijāsanavanditaḥ |
svāmipuṣkariṇīvāsī śaṅkhacakragadādharaḥ || 1 ||

pītāmbaradharō dēvō garuḍāsanaśōbhitaḥ |
kandarpakōṭilāvaṇyaḥ kamalāyatalōcanaḥ || 2 ||

indirāpatigōvindaḥ candrasūryaprabhākaraḥ |
viśvātmā viśvalōkēśō jaya śrīvēṅkaṭēśvaraḥ || 3 ||

ētaddvādaśanāmāni trisandhyaṁ yaḥ paṭhēnnaraḥ |
dāridryaduḥkhanirmuktō dhanadhānyasamr̥ddhimān || 4 ||

janavaśyaṁ rājavaśyaṁ sarvakāmārthasiddhidam |
divyatējaḥ samāpnōti dīrghamāyuśca vindati || 5 ||

graharōgādināśaṁ ca kāmitārthaphalapradam |
iha janmani saukhyaṁ ca viṣṇusāyujyamāpnuyāt || 6 ||

iti brahmāṇḍapurāṇē brahmanāradasaṁvādē śrī vēṅkaṭēśadvādaśanāmastōtram |


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments