Read in తెలుగు / देवनागरी / English (IAST)
dhyānam |
ōṁ pratyālīḍhapadārcitāṅghriśavahr̥d ghōrāṭṭahāsā parā
khaḍgēndīvarakartrikarparabhujā huṅkāra bījōdbhavā |
sarvā nīlaviśālapiṅgalajaṭājūṭaika nāgairyutā
jāḍyanyasya kapālakē trijagatāṁ hantyugratārā svayam ||
śūnyasthāmatitējasāṁ ca dadhatīṁ śūlābja khaḍgaṁ gadāṁ
muktāhārasubaddha ratna rasanāṁ karpūra kundōjvalām |
vandē viṣṇusurēndrarudranamitāṁ trailōkya rakṣāparām
nīlāṁ tāmahibhūṣaṇādhivalayāmatyugratārāṁ bhajē ||
stōtraṁ |
mātarnīlasarasvati praṇamatāṁ saubhāgyasampatpradē
pratyālīḍhapadasthitē śavahr̥di smērānanāmbhōruhē |
phullēndīvaralōcanē trinayanē kartrīkapālōtpalē
khaḍgaṁ cādadhatī tvamēva śaraṇaṁ tvāmīśvarīmāśrayē || 1 ||
vācāmīśvari bhaktikalpalatikē sarvārthasiddhīśvari
gadyaprākr̥tapadyajātaracanāsarvārthasiddhipradē |
nīlēndīvaralōcanatrayayutē kāruṇyavārānnidhē
saubhāgyāmr̥tavardhanēna kr̥payāsiñca tvamasmādr̥śam || 2 ||
kharvē garvasamūhapūritatanō sarpādivēṣōjvalē
vyāghratvakparivītasundarakaṭivyādhūtaghaṇṭāṅkitē |
sadyaḥkr̥ttagaladrajaḥparimilanmuṇḍadvayīmūrdhajē
granthiśrēṇinr̥muṇḍadāmalalitē bhīmē bhayaṁ nāśaya || 3 ||
māyānaṅgavikārarūpalalanābindvardhacandrāmbikē
humphaṭkāramayi tvamēva śaraṇaṁ mantrātmikē mādr̥śaḥ |
mūrtistē janani tridhāmaghaṭitā sthūlātisūkṣmā parā
vēdānāṁ nahi gōcarā kathamapi prājñairnutāmāśrayē || 4 ||
tvatpādāmbujasēvayā sukr̥tinō gacchanti sāyujyatāṁ
tasyāḥ śrīparamēśvaratrinayanabrahmādisāmyātmanaḥ |
saṁsārāmbudhimajjanē paṭutanurdēvēndramukhyāsurān
mātastē padasēvanē hi vimukhān kiṁ mandadhīḥ sēvatē || 5 ||
mātastvatpadapaṅkajadvayarajōmudrāṅkakōṭīriṇastē
dēvā jayasaṅgarē vijayinō niśśaṅkamaṅkē gatāḥ |
dēvō:’haṁ bhuvanē na mē sama iti spardhāṁ vahantaḥ parē
tattulyāṁ niyataṁ yathā śaśiravī nāśaṁ vrajanti svayam || 6 ||
tvannāmasmaraṇātpalāyanaparāndraṣṭuṁ ca śaktā na tē
bhūtaprētapiśācarākṣasagaṇā yakṣaśca nāgādhipāḥ |
daityā dānavapuṅgavāśca khacarā vyāghrādikā jantavō
ḍākinyaḥ kupitāntakaśca manujān mātaḥ kṣaṇaṁ bhūtalē || 7 ||
lakṣmīḥ siddhigaṇaśca pādukamukhāḥ siddhāstathā vairiṇāṁ
stambhaścāpi varāṅganē gajaghaṭāstambhastathā mōhanam |
mātastvatpadasēvayā khalu nr̥ṇāṁ siddhyanti tē tē guṇāḥ
klāntaḥ kāntamanōbhavō:’tra bhavati kṣudrō:’pi vācaspatiḥ || 8 ||
tārāṣṭakamidaṁ puṇyaṁ bhaktimān yaḥ paṭhēnnaraḥ |
prātarmadhyāhnakālē ca sāyāhnē niyataḥ śuciḥ || 9 ||
labhatē kavitāṁ vidyāṁ sarvaśāstrārthavidbhavēt
lakṣmīmanaśvarāṁ prāpya bhuktvā bhōgānyathēpsitān || 10
kīrtiṁ kāntiṁ ca nairujyaṁ prāptyāntē mōkṣamāpnuyāt |
vikhyātiṁ cāpi lōkēṣu prāpyantē mōkṣamāpnuyāt || 11 ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.