Site icon Stotra Nidhi

Sri Rama Chalisa – śrī rāma cālīsā

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

śrī raghuvīra bhakta hitakārī |
suni lījai prabhu araja hamārī || 1 ||

niśi dina dhyāna dharai jō kōyī |
tā sama bhakta aura nahim̐ hōyī || 2 ||

dhyāna dharē śivajī mana māhīm̐ |
brahmā iṁdra pāra nahim̐ pāhīm̐ || 3 ||

jaya jaya jaya raghunātha kr̥pālā |
sadā karō saṁtana pratipālā || 4 ||

dūta tumhāra vīra hanumānā |
jāsu prabhāva tihūm̐ pura jānā || 5 ||

tava bhuja daṁḍa pracaṁḍa kr̥pālā |
rāvaṇa māri surana pratipālā || 6 ||

tuma anātha kē nātha gōsāyīm̐ |
dīnana kē hō sadā sahāyī || 7 ||

brahmādika tava pāra na pāvaim̐ |
sadā īśa tumharō yaśa gāvaim̐ || 8 ||

cāriu vēda bharata haim̐ sākhī |
tuma bhaktana kī lajjā rākhī || 9 ||

guṇa gāvata śārada mana māhīm̐ |
surapati tākō pāra na pāhīm̐ || 10 ||

nāma tumhāra lēta jō kōyī |
tā sama dhanya aura nahim̐ hōyī || 11 ||

rāma nāma hai aparaṁpārā |
cāriu vēdana jāhi pukārā || 12 ||

gaṇapati nāma tumhārō līnhō |
tinakō prathama pūjya tuma kīnhō || 13 ||

śēṣa raṭata nita nāma tumhārā |
mahi kō bhāra śīśa para dhārā || 14 ||

phūla samāna rahata sō bhārā |
pāva na kōū tumharō pārā || 15 ||

bharata nāma tumharō ura dhārō |
tāsōm̐ kabahu na raṇa mēm̐ hārō || 16 ||

nāma śatruhana hr̥daya prakāśā |
sumirata hōta śatru kara nāśā || 17 ||

lakhana tumhārē ājñākārī |
sadā karata saṁtana rakhavārī || 18 ||

tātē raṇa jītē nahim̐ kōyī |
yuddha jurē yamahūm̐ kina hōyī || 19 ||

mahālakṣmī dhara avatārā |
saba vidhi karata pāpa kō chārā || 20 ||

sītā nāma punītā gāyō | [rāma]
bhuvanēśvarī prabhāva dikhāyō || 21 ||

ghaṭa sōm̐ prakaṭa bhayī sō āyī |
jākō dēkhata caṁdra lajāyī || 22 ||

sō tumarē nita pām̐va palōṭata |
navōm̐ niddhi caraṇana mēm̐ lōṭata || 23 ||

siddhi aṭhāraha maṁgaḷakārī |
sō tuma para jāvai balihārī || 24 ||

aurahu jō anēka prabhutāyī |
sō sītāpati tumahim̐ banāyī || 25 ||

icchā tē kōṭina saṁsārā |
racata na lāgata pala kī vārā || 26 ||

jō tumharē caraṇana cita lāvai |
tākī mukti avasi hō jāvai || 27 ||

jaya jaya jaya prabhu jyōti svarūpā |
nirguṇa brahma akhaṁḍa anūpā || 28 ||

satya satya satyavrata svāmī |
satya sanātana aṁtaryāmī || 29 ||

satya bhajana tumharō jō gāvai |
sō niścaya cārōm̐ phala pāvai || 30 ||

satya śapatha gaurīpati kīnhīm̐ |
tumanē bhaktihim̐ saba siddhi dīnhīm̐ || 31 ||

sunahu rāma tuma tāta hamārē |
tumahim̐ bharata kula pūjya pracārē || 32 ||

tumahim̐ dēva kula dēva hamārē |
tuma guru dēva prāṇa kē pyārē || 33 ||

jō kucha hō sō tuma hī rājā |
jaya jaya jaya prabhu rākhō lājā || 34 ||

rāma ātmā pōṣaṇa hārē |
jaya jaya daśaratha rāja dulārē || 35 ||

jñāna hr̥daya dō jñāna svarūpā |
namō namō jaya jagapati bhūpā || 36 ||

dhanya dhanya tuma dhanya pratāpā |
nāma tumhāra harata saṁtāpā || 37 ||

satya śuddha dēvana mukha gāyā |
bajī duṁdubhī śaṁkha bajāyā || 38 ||

satya satya tuma satya sanātana |
tuma hī hō hamarē tana mana dhana || 39 ||

yākō pāṭha karē jō kōyī |
jñāna prakaṭa tākē ura hōyī || 40 ||

āvāgamana miṭai tihi kērā |
satya vacana mānē śiva mērā || 41 ||

aura āsa mana mēm̐ jō hōyī |
manavāṁchita phala pāvē sōyī || 42 ||

tīnahūm̐ kāla dhyāna jō lyāvai |
tulasī dala aru phūla caḍhāvai || 43 ||

sāga patra sō bhōga lagāvaim̐ |
sō nara sakala siddhatā pāvaim̐ || 44 ||

aṁta samaya raghuvarapura jāyī |
jahām̐ janma hari bhakta kahāyī || 45 ||

śrī haridāsa kahai aru gāvai |
sō baikuṁṭha dhāma kō jāvai || 46 ||

– dōhā –

sāta divasa jō nēma kara,
pāṭha karē cita lāya |
haridāsa hari kr̥pā sē,
avasi bhakti kō pāya || 47 ||

rāma cālīsā jō paḍhē,
rāma caraṇa cita lāya |
jō icchā mana mēm̐ karai,
sakala siddha hō jāya || 48 ||


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments