Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
r̥taṁ kartumēvāśu namrasya vākyaṁ
sabhāstambhamadhyādya āvirbabhūva |
tamānamralōkēṣṭadānapracaṇḍaṁ
namaskurmahē śailavāsaṁ nr̥siṁham || 1 ||
ināntardr̥gantaśca gāṅgēyadēhaṁ
sadōpāsatē yaṁ narāḥ śuddhacittāḥ |
tamastāghamēnōnivr̥ttyai nitāntaṁ
namaskurmahē śailavāsaṁ nr̥siṁham || 2 ||
śivaṁ śaivavaryā hariṁ vaiṣṇavāgryāḥ
parāśaktimāhustathā śaktibhaktāḥ |
yamēvābhidhābhiḥ paraṁ taṁ vibhinnaṁ
namaskurmahē śailavāsaṁ nr̥siṁham || 3 ||
kr̥pāsāgaraṁ kliṣṭarakṣādhurīṇaṁ
kr̥pāṇaṁ mahāpāpavr̥kṣaughabhēdē |
natālīṣṭavārāśirākāśaśāṅkaṁ
namaskurmahē śailavāsaṁ nr̥siṁham || 4 ||
jagannēti nētīti vākyairniṣiddhyā-
-vaśiṣṭaṁ parabrahmarūpaṁ mahāntaḥ |
svarūpēṇa vijñāya muktā hi yaṁ taṁ
namaskurmahē śailavāsaṁ nr̥siṁham || 5 ||
natānbhōgasaktānapīhāśu bhaktiṁ
viraktiṁ ca datvā dr̥ḍhāṁ muktikāmān |
vidhātuṁ karē kaṅkaṇaṁ dhārayantaṁ
namaskurmahē śailavāsaṁ nr̥siṁham || 6 ||
narō yanmanōrjāpatō bhaktibhāvā-
-ccharīrēṇa tēnaiva paśyatyamōghām |
tanuṁ nārasiṁhasya vaktīti vēdō
namaskurmahē śailavāsaṁ nr̥siṁham || 7 ||
yadaṅghryabjasēvāparāṇāṁ narāṇāṁ
viraktirdr̥ḍhā jāyatē:’rthēṣu śīghram |
tamaṅgaprabhādhūtapūrṇēndukōṭiṁ
namaskurmahē śailavāsaṁ nr̥siṁham || 8 ||
rathāṅgaṁ pinākaṁ varaṁ cābhayaṁ yō
vidhattē karābjaiḥ kr̥pāvārirāśiḥ |
tamindvacchadēhaṁ prasannāsyapadmaṁ
namaskurmahē śailavāsaṁ nr̥siṁham || 9 ||
pinākaṁ rathāṅgaṁ varaṁ cābhayaṁ ca
praphullāmbujākārahastairdadhānam |
phaṇīndrātapatraṁ śucīnēndunētraṁ
namaskurmahē śailavāsaṁ nr̥siṁham || 10 ||
vivēkaṁ viraktiṁ śamādēśca ṣaṭkaṁ
mumukṣāṁ ca samprāpya vēdāntajālaiḥ |
yatantē vibōdhāya yasyāniśaṁ taṁ
namaskurmahē śailavāsaṁ nr̥siṁham || 11 ||
sadā nandinītīravāsaikalōlaṁ
mudā bhaktalōkaṁ dr̥śā pālayantam |
vidāmagragaṇyā natāḥ syuryadaṅghrau
namaskurmahē śailavāsaṁ nr̥siṁham || 12 ||
yadīyasvarūpaṁ śikhā vēdarāśē-
-rajasraṁ mudā samyagudghōṣayanti |
nalinyāstaṭē svairasañcāraśīlaṁ
cidānandarūpaṁ tamīḍē nr̥siṁham || 13 ||
yamāhurhi dēhaṁ hr̥ṣīkāṇi kēci-
-tparē:’sūṁstathā buddhiśūnyē tathānyē |
yadajñānamugdhā janā nāstikāgryāḥ
sadānandarūpaṁ tamīḍē nr̥siṁham || 14 ||
sadānandacidrūpamāmnāyaśīrṣai-
-rvicāryāryavaktrādyatīndrā yadīyam |
sukhēnāsatē cittakañjē dadhānāḥ
sadānandacidrūpamīḍē nr̥siṁham || 15 ||
purā stambhamadhyādya āvirbabhūva
svabhaktasya kartuṁ vacastathyamāśu |
tamānandakāruṇyapūrṇāntaraṅgaṁ
budhā bhāvayuktā bhajadhvaṁ nr̥siṁham || 16 ||
purā śaṅkarāryā dharādhīśabhr̥tyai-
-rvinikṣiptavahniprataptasvadēhāḥ |
stuvanti sma yaṁ dāhaśāntyai javāttaṁ
budhā bhāvayuktā bhajadhvaṁ nr̥siṁham || 17 ||
sadēmāni bhaktyākhyasūtrēṇa dr̥bdhā-
-nyamōghāni ratnāni kaṇṭhē janā yē |
dhariṣyanti tānmuktikāntā vr̥ṇītē
sakhībhirvr̥tā śāntidāntyadimābhiḥ ||
iti śr̥ṅgēri jagadguru śrīsaccidānandaśivābhinavanr̥siṁhabhāratī svāmibhiḥ viracitaṁ śrī nr̥siṁha bhujaṅga prayāta stavaḥ |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.