Site icon Stotra Nidhi

Sri Krishna Stotram (Radha Krutam) – śrī kr̥ṣṇa stōtram (rādhā kr̥tam)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

gōlōkanātha gōpīśa madīśa prāṇavallabha |
hē dīnabandhō dīnēśa sarvēśvara namō:’stu tē || 1 ||

gōpēśa gōsamūhēśa yaśōdā:’:’nandavardhana |
nandātmaja sadānanda nityānanda namō:’stu tē || 2 ||

śatamanyōrmanyubhagna brahmadarpavināśaka |
kālīyadamana prāṇanātha kr̥ṣṇa namō:’stu tē || 3 ||

śivānantēśa brahmēśa brāhmaṇēśa parātpara |
brahmasvarūpa brahmajña brahmabīja namō:’stu tē || 4 ||

carācaratarōrbīja guṇātīta guṇātmaka |
guṇabīja guṇādhāra guṇēśvara namō:’stu tē || 5 ||

aṇimādikasiddhīśa siddhēḥ siddhisvarūpaka |
tapastapasviṁstapasāṁ bījarūpa namō:’stu tē || 6 ||

yadanirvacanīyaṁ ca vastu nirvacanīyakam |
tatsvarūpa tayōrbīja sarvabīja namō:’stu tē || 7 ||

ahaṁ sarasvatī lakṣmīrdurgā gaṅgā śrutiprasūḥ |
yasya pādārcanānnityaṁ pūjyāstasmai namō namaḥ || 8 ||

sparśēna yasya bhr̥tyānāṁ dhyānēna ca divāniśam |
pavitrāṇi ca tīrthāni tasmai bhagavatē namaḥ || 9 ||

ityēvamuktvā sā dēvī jalē saṁnyasya vigraham |
manaḥprāṇāṁśca śrīkr̥ṣṇē tasthau sthāṇusamā satī || 10 ||

rādhākr̥taṁ harēḥ stōtraṁ trisandhyaṁ yaḥ paṭhēnnaraḥ |
haribhaktiṁ ca dāsyaṁ ca labhēdrādhāgatiṁ dhruvam || 11 ||

vipattau yaḥ paṭhēdbhaktyā sadyaḥ sampattimāpnuyāt |
cirakālagataṁ dravyaṁ hr̥taṁ naṣṭaṁ ca labhyatē || 12 ||

bandhuvr̥ddhirbhavēttasya prasannaṁ mānasaṁ param |
cintāgrastaḥ paṭhēdbhaktyā parāṁ nirvr̥timāpnuyāt || 13 ||

patibhēdē putrabhēdē mitrabhēdē ca saṅkaṭē |
māsaṁ bhaktyā yadi paṭhēt sadyaḥ sandarśanaṁ labhēt || 14 ||

bhaktyā kumārī stōtraṁ ca śr̥ṇuyādvatsaraṁ yadi |
śrīkr̥ṣṇasadr̥śaṁ kāntaṁ guṇavantaṁ labhēddhruvam || 15 ||

iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē saptaviṁśō:’dhyāyē rādhākr̥taṁ śrī kr̥ṣṇa stōtram ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments