Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
gōlōkanātha gōpīśa madīśa prāṇavallabha |
hē dīnabandhō dīnēśa sarvēśvara namō:’stu tē || 1 ||
gōpēśa gōsamūhēśa yaśōdā:’:’nandavardhana |
nandātmaja sadānanda nityānanda namō:’stu tē || 2 ||
śatamanyōrmanyubhagna brahmadarpavināśaka |
kālīyadamana prāṇanātha kr̥ṣṇa namō:’stu tē || 3 ||
śivānantēśa brahmēśa brāhmaṇēśa parātpara |
brahmasvarūpa brahmajña brahmabīja namō:’stu tē || 4 ||
carācaratarōrbīja guṇātīta guṇātmaka |
guṇabīja guṇādhāra guṇēśvara namō:’stu tē || 5 ||
aṇimādikasiddhīśa siddhēḥ siddhisvarūpaka |
tapastapasviṁstapasāṁ bījarūpa namō:’stu tē || 6 ||
yadanirvacanīyaṁ ca vastu nirvacanīyakam |
tatsvarūpa tayōrbīja sarvabīja namō:’stu tē || 7 ||
ahaṁ sarasvatī lakṣmīrdurgā gaṅgā śrutiprasūḥ |
yasya pādārcanānnityaṁ pūjyāstasmai namō namaḥ || 8 ||
sparśēna yasya bhr̥tyānāṁ dhyānēna ca divāniśam |
pavitrāṇi ca tīrthāni tasmai bhagavatē namaḥ || 9 ||
ityēvamuktvā sā dēvī jalē saṁnyasya vigraham |
manaḥprāṇāṁśca śrīkr̥ṣṇē tasthau sthāṇusamā satī || 10 ||
rādhākr̥taṁ harēḥ stōtraṁ trisandhyaṁ yaḥ paṭhēnnaraḥ |
haribhaktiṁ ca dāsyaṁ ca labhēdrādhāgatiṁ dhruvam || 11 ||
vipattau yaḥ paṭhēdbhaktyā sadyaḥ sampattimāpnuyāt |
cirakālagataṁ dravyaṁ hr̥taṁ naṣṭaṁ ca labhyatē || 12 ||
bandhuvr̥ddhirbhavēttasya prasannaṁ mānasaṁ param |
cintāgrastaḥ paṭhēdbhaktyā parāṁ nirvr̥timāpnuyāt || 13 ||
patibhēdē putrabhēdē mitrabhēdē ca saṅkaṭē |
māsaṁ bhaktyā yadi paṭhēt sadyaḥ sandarśanaṁ labhēt || 14 ||
bhaktyā kumārī stōtraṁ ca śr̥ṇuyādvatsaraṁ yadi |
śrīkr̥ṣṇasadr̥śaṁ kāntaṁ guṇavantaṁ labhēddhruvam || 15 ||
iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē saptaviṁśō:’dhyāyē rādhākr̥taṁ śrī kr̥ṣṇa stōtram ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.