Site icon Stotra Nidhi

Shukra Graha Vedic Mantra – śukra grahasya vaidika mantra japam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā |

punaḥ saṅkalpaṁ –
adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau mama śukra grahapīḍāparihārārthaṁ śukra grahadēvatā prasāda dvārā āyurārōgya aiśvaryādi uttamaphalāvāptyarthaṁ mama saṅkalpita manōvāñchāphalasiddhyarthaṁ yathā saṅkhyākaṁ śukra grahasya nyāsapūrvaka vēdōkta mantrajapaṁ kariṣyē ||

– śukra mantraḥ –

annātparisrutētyasya mantrasya śaṅkha r̥ṣiḥ bhurigatijagatī chandaḥ śukrō dēvatā rasaṁ brahmaṇā iti bījaṁ śukra prītyarthē japē viniyōgaḥ |

nyāsaḥ –
ōṁ śaṅkha r̥ṣayē namaḥ śirasi |
ōṁ bhurigatijagatī chandasē namaḥ mukhē |
ōṁ śukra dēvatāyai namaḥ hr̥dayē |
ōṁ rasaṁ brahmaṇā iti bījāya namaḥ guhyē |
ōṁ śukra prītyarthē japē viniyōgāya namaḥ sarvāṅgē |

karanyāsaḥ –
ōṁ annāt parisrutō iti aṅguṣṭhābhyāṁ namaḥ |
ōṁ rasaṁ brahmaṇā vyapibat iti tarjanībhyāṁ namaḥ |
ōṁ kṣatraṁ payaḥ iti madhyamābhyāṁ namaḥ |
ōṁ sōmaṁ prajāpatiriti anāmikābhyāṁ namaḥ |
ōṁ r̥tēna satyamindriyaṁ vipānagṁ śukramandha saḥ iti kaniṣṭhikābhyāṁ namaḥ |
ōṁ indrasyēndriyamidaṁ payō’mr̥taṁ madhu iti karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ –
ōṁ annāt parisrutō iti hr̥dayāya namaḥ |
ōṁ rasaṁ brahmaṇā vyapibat iti śirasē svāhā |
ōṁ kṣatraṁ payaḥ iti śikhāyai vaṣaṭ |
ōṁ sōmaṁ prajāpatiriti kavacāya hum |
ōṁ r̥tēna satyamindriyaṁ vipānagṁ śukramandha saḥ iti nētratrayāya vauṣaṭ |
ōṁ indrasyēndriyamidaṁ payō’mr̥taṁ madhu iti astrāya phaṭ |

dhyānam –
śvētāmbaraḥ śvētavapuḥ kirīṭī
caturbhujō daityaguruḥ praśāntaḥ |
tathākṣasūtraṁ ca kamaṇḍaluṁ ca
daṇḍaṁ ca bibhradvaradō’stu mahyam ||

lamityādi pañcapūjāṁ kuryāt ||

(ya|vē|19-75)
annā̍t pari̱srutō̱ rasa̱ṁ brahma̍ṇā̱ vyapibat kṣa̱traṁ paya̱: sōma̍ṁ pra̱jāpa̍tiḥ |
r̥̱tēna̍ sa̱tyami̍ndri̱yaṁ vi̱pānagṁ śu̱kramandha̍sa̱’indra̍syēndri̱yami̱daṁ payō̱’mr̥ta̱ṁ madhu̍ ||

ōṁ śukrāya namaḥ ||

samarpaṇam –
guhyāti guhya gōptā tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēva tvatprasādānmayi sthira ||

anēna mayā kr̥ta śukra grahasya mantra japēna śukra suprītō suprasannō varadō bhavantu |

ōṁ śāntiḥ śāntiḥ śāntiḥ |


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments