Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā |
punaḥ saṅkalpaṁ –
adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau mama rāhu grahapīḍāparihārārthaṁ rāhu grahadēvatā prasāda dvārā āyurārōgya aiśvaryādi uttamaphalāvāptyarthaṁ mama saṅkalpita manōvāñchāphalasiddhyarthaṁ yathā saṅkhyākaṁ rāhu grahasya nyāsapūrvaka vēdōkta mantrajapaṁ kariṣyē ||
– rāhu mantraḥ –
kayānaścitrētyasya mantrasya vāmadēva r̥ṣiḥ gāyatrī chandaḥ rāhurdēvatā kayāna iti bījaṁ śaciriti śaktiḥ rāhu prītyarthē japē viniyōgaḥ |
nyāsaḥ –
ōṁ vāmadēva r̥ṣayē namaḥ śirasi |
ōṁ gāyatrī chandasē namaḥ mukhē |
ōṁ rāhu dēvatāyai namaḥ hr̥dayē |
ōṁ kayāna iti bījāya namaḥ guhyē |
ōṁ śaciriti śaktayē namaḥ pādayōḥ |
ōṁ rāhu prītyarthē japē viniyōgāya namaḥ sarvāṅgē |
karanyāsaḥ –
ōṁ kayānaḥ iti aṅguṣṭhābhyāṁ namaḥ |
ōṁ citra iti tarjanībhyāṁ namaḥ |
ōṁ ābhuva iti madhyamābhyāṁ namaḥ |
ōṁ dūtīsadāvr̥dhaḥ iti anāmikābhyāṁ namaḥ |
ōṁ sakhākayā iti kaniṣṭhikābhyāṁ namaḥ |
ōṁ śaciṣṭhayāvr̥tā iti karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādinyāsaḥ –
ōṁ kayānaḥ iti hr̥dayāya namaḥ |
ōṁ citra iti śirasē svāhā |
ōṁ ābhuva iti śikhāyai vaṣaṭ |
ōṁ dūtīsadāvr̥dhaḥ iti kavacāya hum |
ōṁ sakhākayā iti nētratrayāya vauṣaṭ |
ōṁ śaciṣṭhayāvr̥tā iti astrāya phaṭ |
dhyānam –
nīlāmbarō nīlavapuḥ kirīṭī
karālavaktraḥ karavālaśūlī |
caturbhujaścarmadharaśca rāhuḥ
siṁhādhirūḍhō varadō’stu mahyam ||
lamityādi pañcapūjāṁ kuryāt ||
(ya|vē|36-4)
ōṁ kayā̍ naści̱tra ā bhu̍vadū̱tī sa̱dāvr̥̍dha̱: sakhā̍ |
kayā̱ śaci̍ṣṭhayā vr̥̱tā ||
ōṁ rāhavē namaḥ ||
samarpaṇam –
guhyāti guhya gōptā tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēva tvatprasādānmayi sthira ||
anēna mayā kr̥ta rāhu grahasya mantra japēna rāhu suprītō suprasannō varadō bhavantu |
ōṁ śāntiḥ śāntiḥ śāntiḥ |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.