Site icon Stotra Nidhi

Navagraha Gayatri Mantra – navagraha gāyatrī mantrāḥ

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

navagraha –
viśvamaṇḍalāya vidmahē navasthānāya dhīmahi tannō grahāḥ pracōdayāt |

1| sūryaḥ –
prabhākarāya vidmahē divākarāya dhīmahi tannaḥ sūryaḥ pracōdayāt |
ādityāya vidmahē sahasrakiraṇāya dhīmahi tannō bhānuḥ pracōdayāt |
aśvadhvajāya vidmahē pāśahastāya dhīmahi tannaḥ sūryaḥ pracōdayāt |
bhāskarāya vidmahē mahaddyutikarāya dhīmahi tannaḥ sūryaḥ pracōdayāt |

2| candraḥ –
viprarājāya vidmahē niśānāthāya dhīmahi tannaḥ sōmaḥ pracōdayāt |
kṣīraputrāya vidmahē amr̥tatattvāya dhīmahi tannaścandraḥ pracōdayāt |
niśākarāya vidmahē kalānāthāya dhīmahi tannaḥ sōmaḥ pracōdayāt |
śītaprabhāya vidmahē ṣōḍaśakalāya dhīmahi tannaḥ sōmaḥ pracōdayāt |

3| aṅgārakaḥ –
aṅgārakāya vidmahē śaktihastāya dhīmahi tannō bhaumaḥ pracōdayāt |
lōhitākṣāya vidmahē bhūlābhāya dhīmahi tannō:’ṅgārakaḥ pracōdayāt |
vīradhvajāya vidmahē vighnahastāya dhīmahi tannō bhaumaḥ pracōdayāt |

4| budhaḥ –
ātrēyāya vidmahē sōmaputrāya dhīmahi tannō budhaḥ pracōdayāt |
saumyarūpāya vidmahē bāṇēśāya dhīmahi tannō budhaḥ pracōdayāt |
gajadhvajāya vidmahē śukahastāya dhīmahi tannō budhaḥ pracōdayāt |

5| br̥haspatiḥ –
āṅgirasāya vidmahē surācāryāya dhīmahi tannō guruḥ pracōdayāt |
surācāryāya vidmahē suraśrēṣṭhāya dhīmahi tannō guruḥ pracōdayāt |
vr̥ṣabhadhvajāya vidmahē ghr̥ṇihastāya dhīmahi tannō guruḥ pracōdayāt |

6| śukraḥ –
bhr̥gusutāya vidmahē divyadēhāya dhīmahi tannaḥ śukraḥ pracōdayāt |
aśvadhvajāya vidmahē dhanurhastāya dhīmahi tannaḥ śukraḥ pracōdayāt |
bhārgavāya vidmahē asurācāryāya dhīmahi tannaḥ śukraḥ pracōdayāt |

7| śaniḥ –
śanaiścarāya vidmahē chāyāputrāya dhīmahi tannō mandaḥ pracōdayāt |
kāśyapāya vidmahē sūryaputrāya dhīmahi tannō mandaḥ pracōdayāt |
kākadhvajāya vidmahē khaḍgahastāya dhīmahi tannō mandaḥ pracōdayāt |
bhagabhavāya vidmahē mr̥tyurūpāya dhīmahi tannaḥ śaniḥ pracōdayāt |

8| rāhuḥ –
bhr̥guputrāya vidmahē saiṁhikēyāya dhīmahi tannō rāhuḥ pracōdayāt |
śirōrūpāya vidmahē amr̥tēśāya dhīmahi tannō rāhuḥ pracōdayāt |
nākadhvajāya vidmahē padmahastāya dhīmahi tannō rāhuḥ pracōdayāt |

9| kētuḥ –
jaiminigōtrāya vidmahē dhūmravarṇāya dhīmahi tannaḥ kētuḥ pracōdayāt |
citravarṇāya vidmahē sarparūpāya dhīmahi tannaḥ kētuḥ pracōdayāt |
aśvadhvajāya vidmahē śūlahastāya dhīmahi tannaḥ kētuḥ pracōdayāt |
gadāhastāya vidmahē amr̥tēśāya dhīmahi tannaḥ kētuḥ pracōdayāt |


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments