Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
navagraha –
viśvamaṇḍalāya vidmahē navasthānāya dhīmahi tannō grahāḥ pracōdayāt |
1| sūryaḥ –
prabhākarāya vidmahē divākarāya dhīmahi tannaḥ sūryaḥ pracōdayāt |
ādityāya vidmahē sahasrakiraṇāya dhīmahi tannō bhānuḥ pracōdayāt |
aśvadhvajāya vidmahē pāśahastāya dhīmahi tannaḥ sūryaḥ pracōdayāt |
bhāskarāya vidmahē mahaddyutikarāya dhīmahi tannaḥ sūryaḥ pracōdayāt |
2| candraḥ –
viprarājāya vidmahē niśānāthāya dhīmahi tannaḥ sōmaḥ pracōdayāt |
kṣīraputrāya vidmahē amr̥tatattvāya dhīmahi tannaścandraḥ pracōdayāt |
niśākarāya vidmahē kalānāthāya dhīmahi tannaḥ sōmaḥ pracōdayāt |
śītaprabhāya vidmahē ṣōḍaśakalāya dhīmahi tannaḥ sōmaḥ pracōdayāt |
3| aṅgārakaḥ –
aṅgārakāya vidmahē śaktihastāya dhīmahi tannō bhaumaḥ pracōdayāt |
lōhitākṣāya vidmahē bhūlābhāya dhīmahi tannō:’ṅgārakaḥ pracōdayāt |
vīradhvajāya vidmahē vighnahastāya dhīmahi tannō bhaumaḥ pracōdayāt |
4| budhaḥ –
ātrēyāya vidmahē sōmaputrāya dhīmahi tannō budhaḥ pracōdayāt |
saumyarūpāya vidmahē bāṇēśāya dhīmahi tannō budhaḥ pracōdayāt |
gajadhvajāya vidmahē śukahastāya dhīmahi tannō budhaḥ pracōdayāt |
5| br̥haspatiḥ –
āṅgirasāya vidmahē surācāryāya dhīmahi tannō guruḥ pracōdayāt |
surācāryāya vidmahē suraśrēṣṭhāya dhīmahi tannō guruḥ pracōdayāt |
vr̥ṣabhadhvajāya vidmahē ghr̥ṇihastāya dhīmahi tannō guruḥ pracōdayāt |
6| śukraḥ –
bhr̥gusutāya vidmahē divyadēhāya dhīmahi tannaḥ śukraḥ pracōdayāt |
aśvadhvajāya vidmahē dhanurhastāya dhīmahi tannaḥ śukraḥ pracōdayāt |
bhārgavāya vidmahē asurācāryāya dhīmahi tannaḥ śukraḥ pracōdayāt |
7| śaniḥ –
śanaiścarāya vidmahē chāyāputrāya dhīmahi tannō mandaḥ pracōdayāt |
kāśyapāya vidmahē sūryaputrāya dhīmahi tannō mandaḥ pracōdayāt |
kākadhvajāya vidmahē khaḍgahastāya dhīmahi tannō mandaḥ pracōdayāt |
bhagabhavāya vidmahē mr̥tyurūpāya dhīmahi tannaḥ śaniḥ pracōdayāt |
8| rāhuḥ –
bhr̥guputrāya vidmahē saiṁhikēyāya dhīmahi tannō rāhuḥ pracōdayāt |
śirōrūpāya vidmahē amr̥tēśāya dhīmahi tannō rāhuḥ pracōdayāt |
nākadhvajāya vidmahē padmahastāya dhīmahi tannō rāhuḥ pracōdayāt |
9| kētuḥ –
jaiminigōtrāya vidmahē dhūmravarṇāya dhīmahi tannaḥ kētuḥ pracōdayāt |
citravarṇāya vidmahē sarparūpāya dhīmahi tannaḥ kētuḥ pracōdayāt |
aśvadhvajāya vidmahē śūlahastāya dhīmahi tannaḥ kētuḥ pracōdayāt |
gadāhastāya vidmahē amr̥tēśāya dhīmahi tannaḥ kētuḥ pracōdayāt |
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.