Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(indrādīn dikṣuvinyasya |)
oṃ bhūrbhuva̱ssuva̍: | oṃ oṃ |
trā̱tāra̱mindra̍ mavi̱tāra̱mindra̱g̱ṃ have̍ have su̱hava̱g̱ṃ śūra̱mindra̎m |
hu̱ve nu śa̱kraṃ pu̍ruhū̱tamindragg̍ sva̱sti no̍ ma̱ghavā̍ dhā̱tvindra̍: ||
oṃ namo bhagavate̍ rudrā̱ya | oṃ oṃ |
pūrvadigbhāge indrāya namaḥ || 1
// (tai.saṃ.1-6-12-50) trātāraṃ, indraṃ, avitāraṃ, indraṃ, have-have, su-havaṃ, śūraṃ, indraṃ, huve, nu, śakraṃ, puru-hūtaṃ, indraṃ, svasti, naḥ, magha-vā, dhātu, indraḥ //
oṃ bhūrbhuva̱ssuva̍: | oṃ naṃ |
tvaṃ no̍ agne̱ varu̍ṇasya vi̱dvānde̱vasya̱ heḍo’va̍ yāsisīṣṭhāḥ |
yaji̍ṣṭho̱ vahni̍tama̱: śośu̍cāno̱ viśvā̱ dveṣāg̍ṃsi̱ pramu̍mugdhya̱smat ||
oṃ namo bhagavate̍ rudrā̱ya | naṃ oṃ |
āgneyadigbhāge agnaye namaḥ || 2
// (tai.saṃ.2-5-12-72) tvaṃ, naḥ, agne, varuṇasya, vidvān, devasya, heḍaḥ, ava, yāsisīṣṭhāḥ, yajiṣṭhaḥ, vahni-tamaḥ, śośucānaḥ, viśvā, dveṣāṃsi, pra, mumugdhi, asmat //
oṃ bhūrbhuva̱ssuva̍: | oṃ moṃ |
su̱gaṃ na̱: panthā̱mabha̍yaṃ kṛṇotu | yasmi̱nnakṣa̍tre ya̱ma eti̱ rājā̎ |
yasmi̍nnenama̱bhyaṣi̍ñcanta de̱vāḥ | tada̍sya ci̱tragṃ ha̱viṣā̍ yajāma ||
oṃ namo bhagavate̍ rudrā̱ya | moṃ oṃ |
dakṣiṇadigbhāge yamāya namaḥ || 3
// (tai.brā.3-1-2-11-23) sugaṃ, naḥ, panthāṃ, abhayaṃ, kṛṇotu, yasmin, nakṣatre, yama, eti, rājā, yasmin, enaṃ, abhyaṣiñcanta, devāḥ, tat, asya, citraṃ, haviṣā, yajāma //
oṃ bhūrbhuva̱ssuva̍: | oṃ bhaṃ |
asu̍nvanta̱maya̍jamānamiccha ste̱nasye̱tyāntaska̍ra̱syānve̍ṣi |
a̱nyama̱smadi̍ccha̱ sā ta̍ i̱tyā namo̍ devi nir.ṛte̱ tubhya̍mastu ||
oṃ namo bhagavate̍ rudrā̱ya | bhaṃ oṃ |
nir.ṛtidigbhāge nir.ṛtaye namaḥ || 4
// (tai.saṃ.4-2-5-21) asunvantaṃ, ayajamānaṃ, iccha, stenasya, ityāṃ, taskarasya, anu, eṣi, anyaṃ, asmat, iccha, sā, te, ityā, namaḥ, devi, niḥ-ṛte, tubhyaṃ, astu //
oṃ bhūrbhuva̱ssuva̍: | oṃ gaṃ |
tattvā̍ yāmi̱ brahma̍ṇā̱ vanda̍māna̱stadā śā̎ste̱ yaja̍māno ha̱virbhi̍: |
ahe̍ḍamāno varuṇe̱ha bo̱dhyuru̍śagṃsa̱ mā na̱ āyu̱: pramo̍ṣīḥ ||
oṃ namo bhagavate̍ rudrā̱ya | gaṃ oṃ |
paścimadigbhāge varuṇāya namaḥ || 5
// (tai.saṃ.2-1-11-65) tat, tvā, yāmi, brahmaṇā, vandamānaḥ, tat, ā, śāste, yajamānaḥ, haviḥ-bhiḥ, aheḍamānaḥ, varuṇa, iha, bodhi, uru-śaṃsa, mā, naḥ, āyuḥ, pra, moṣīḥ //
oṃ bhūrbhuva̱ssuva̍: | oṃ vaṃ |
ā no̍ ni̱yudbhi̍: śa̱tinī̍bhiradhva̱ram |
sa̍ha̱sriṇī̍bhi̱rupa̍ yāhi ya̱jñam |
vāyo̍ a̱smin ha̱viṣi̍ mādayasva |
yū̱yaṃ pā̍ta sva̱stibhi̱: sadā̍ naḥ ||
oṃ namo bhagavate̍ rudrā̱ya | vaṃ oṃ |
vāyavyadigbhāge vāyave namaḥ || 6
// (tai.brā.2-8-1-2) ā, naḥ, niyudbhiḥ, śatinībhiḥ, adhvaraṃ, sahasriṇibhiḥ, upa, yāhi, yajñaṃ, vāyo, asmin, haviṣi, mādayasva, yūyaṃ, pāta, svastibhiḥ, sadā, naḥ //
oṃ bhūrbhuva̱ssuva̍: | oṃ teṃ |
va̱yagṃ so̍ma vra̱te tava̍ | mana̍sta̱nūṣu̱ bibhra̍taḥ |
pra̱jāva̍nto aśīmahi | i̱ndrā̱ṇī de̱vī su̱bhagā̍ su̱patnī̎ ||
oṃ namo bhagavate̍ rudrā̱ya | teṃ oṃ |
uttaradigbhāge kuberāya namaḥ || 7
// (tai.brā.2-4-2-18) vayaṃ, soma, vrate, tava, manaḥ, tanūṣu, bibhrataḥ, prajāvantaḥ, aśīmahi, indrāṇī, devī, subhagā, supatnī //
oṃ bhūrbhuva̱ssuva̍: | oṃ ruṃ |
tamīśā̎na̱ṃ jaga̍tasta̱sthuṣa̱spati̎ṃ dhiyaṃ ji̱nvamava̍se hūmahe va̱yam |
pū̱ṣā no̱ yathā̱ veda̍sā̱masa̍dvṛ̱dhe ra̍kṣi̱tā pā̱yurada̍bdhaḥ sva̱staye̎ ||
oṃ namo bhagavate̍ rudrā̱ya | ruṃ oṃ |
īśānyadigbhāge īśānāya namaḥ || 8
// (ṛ.ve.1-89-5) taṃ, īśānaṃ, jagataḥ, tasthuṣaḥ, patiṃ, dhiyaṃ-jinvaṃ, avase, hūmahe, vayaṃ, pūṣā, naḥ, yathā, vedasāṃ, asat, vṛdhe, rakṣitā, pāyuḥ, adabdhaḥ, svastaye //
oṃ bhūrbhuva̱ssuva̍: | oṃ drāṃ |
a̱sme ru̱drā me̱hanā̱ parva̍tāso vṛtra̱hatye̱ bhara̍hūtau sa̱joṣā̎: |
yaḥ śaṃsa̍te stuva̱te dhāyi̍ pa̱jra indra̍jyeṣṭhā a̱smām̐ a̍vantu de̱vāḥ ||
oṃ namo bhagavate̍ rudrā̱ya | drāṃ oṃ |
ūrdhvadigbhāge ākāśāya namaḥ || 9
// (ṛ.ve.8-63-12) asme, rudrāḥ, mehanā, parvatāsaḥ, vṛtra-hatye, bhara-hūtau, sa-joṣāḥ, yaḥ, śaṃsate, stuvate, dhāyi, pajraḥ, indra-jyeṣṭhāḥ, asmān, avantu, devāḥ //
oṃ bhūrbhuva̱ssuva̍: | oṃ yaṃ |
syo̱nā pṛ̍thivi̱ bhavā̍nṛkṣa̱rā ni̱veśa̍nī |
yacchā̍ na̱: śarma̍ sa̱prathā̎: ||
oṃ namo bhagavate̍ rudrā̱ya | yaṃ oṃ |
adhodigbhāge pṛthivyai namaḥ || 10
[-apa upaspṛśya-]
// (tai.ā.e.kā.2-15) syonā, pṛthivi, bhavān, ṛkṣarā, niveśanī, yacchā, naḥ, śarma, suprathāḥ //
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.