Site icon Stotra Nidhi

Mahanyasam 20. Sashtanga Pranama – 20) sāṣṭāṅga praṇāmaḥ

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

atha aṣṭasāṣṭāṅgaṃ praṇamya ||

(tai.saṃ.4-1-8-34)
hi̱ra̱ṇya̱ga̱rbhaḥ sama̍varta̱tāgre̍ bhū̱tasya̍ jā̱taḥ pati̱reka̍ āsīt |
sa dā̍dhāra pṛthi̱vīṃ dyāmu̱temāṃ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||
urasā namaḥ || 1

// hiraṇya-garbhaḥ, saṃ, avartata, agre, bhūtasya, jātaḥ, patiḥ, ekaḥ, āsīt, saḥ, dādhāra, pṛthivīṃ, dyāṃ, uta, imāṃ, kasmai, devāya, haviṣā, vidhema //

yaḥ prā̍ṇa̱to ni̍miṣa̱to ma̍hi̱tvaika̱ idrājā̱ jaga̍to ba̱bhūva̍ |
ya īśe̍ a̱sya dvi̱pada̱ścatu̍ṣpada̱: kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||
śirasā namaḥ || 2

// yaḥ, pra-anataḥ, ni-miṣataḥ, mahi-tvā, it, rājā, jagataḥ, babhūva, yaḥ, īśe, asya, dvi-padaḥ, catuḥ-padaḥ, kasmai, devāya, haviṣā, vidhema //

(tai.saṃ.4-2-8-34)
brahma̍ jajñā̱naṃ pra̍tha̱maṃ pu̱rastā̱dvisī̍ma̱taḥ su̱ruco̍ ve̱na ā̍vaḥ |
sa bu̱dhniyā̍ upa̱mā a̍sya vi̱ṣṭhāḥ sa̱taśca̱ yoni̱masa̍taśca̱ viva̍: ||
dṛṣṭyā namaḥ || 3

// brahma, jajñānaṃ, prathamaṃ, purastāt, vi-sīmataḥ, su-rucaḥ, venaḥ, āvaḥ, saḥ, budhniyāḥ, upa-māḥ, asya, vi-sthāḥ, sataḥ, ca, yoniṃ, asataḥ, ca, vivaḥ //

(tai.saṃ.4-2-9-38)
ma̱hī dyauḥ pṛ̍thi̱vī ca̍ na i̱maṃ ya̱jñaṃ mi̍mikṣatām |
pi̱pṛ̱tāṃ no̱ bharī̍mabhiḥ ||
manasā namaḥ || 4

// mahī, dyauḥ, pṛthivī, ca, naḥ, imaṃ, yajñaṃ, mimikṣataṃ, pipṛtāṃ, naḥ, bharīma-bhiḥ //

(tai.saṃ.4-6-6-32)
upa̍ śvāsaya pṛthi̱vīmu̱ta dyāṃ pu̍ru̱trā te̍ manutā̱ṃ viṣṭhi̍ta̱ṃ jaga̍t |
sa du̍ndubhe sa̱jūrindre̍ṇa de̱vairdū̱rāddavī̍yo̱ apa̍sedha̱ śatrūn̍ ||
vacasā namaḥ || 5

// upa, śvāsaya, pṛthivīṃ, uta, dyāṃ, puru-trā, te, manutāṃ, vi-sthitaṃ, jagat, saḥ, dundubhe, sa-jūḥ, indreṇa, devaiḥ, dūrāt, davīyaḥ, apa, sedha, śatrūn //

(tai.saṃ.1-1-14-27)
agne̱ naya̍ su̱pathā̍ rā̱ye a̱smān viśvā̍ni deva va̱yunā̍ni vi̱dvān |
yu̱yo̱dhya̍smajju̍hurā̱ṇameno̱ bhūyi̍ṣṭhāṃ te̱ nama̍ uktiṃ vidhema ||
padbhyāṃ namaḥ || 6

// agne, naya, su-pathā, raye, asmān, viśvāni, deva, vayunāni, vidvān, yuyodhi, asmat, juhurāṇaṃ, enaḥ, bhūyiṣṭhāṃ, te, namaḥ-uktiṃ, vidhema //

(tai.saṃ.1-2-11-21)
yā te̍ agne̱ rudri̍yā ta̱nūstayā̍ naḥ pāhi̱ tasyā̎ste̱ svāhā̱ yā te̍ agne’yāśa̱yā ra̍jāśa̱yā ha̍rāśa̱yā ta̱nūrvarṣi̍ṣṭhā gahvare̱ṣṭhograṃ vaco̱ apā̍vadhīṃ tve̱ṣaṃ vaco̱ apā̍vadhī̱g̱ svāhā̎ ||
karābhyāṃ namaḥ || 7

// yā, te, agne, rudriyā, tanūḥ, tayā, naḥ, pāhi, tasyāḥ, te, svāhā, yā, te, agne, ayā-śayā, rajā-śayā, harā-śayā, tanūḥ, varṣiṣṭhā, gahvare-sthā, ugraṃ, vacaḥ, apa, avadhīṃ, tveṣaṃ, vacaḥ, apa, avadhīṃ, svāhā //

(tai.saṃ.2-6-12-70)
i̱maṃ ya̍ma prasta̱ramā hi sīdāṅgi̍robhiḥ pi̱tṛbhi̍: saṃvidā̱naḥ |
ā tvā̱ mantrā̎: kaviśa̱stā va̍hantve̱nā rā̍jan ha̱viṣā̍ mādayasva ||
karṇābhyāṃ namaḥ || 8

// imaṃ, yama, pra-staraṃ, eti, hi, sīda, aṅgiraḥ-bhiḥ, pitṛ-bhiḥ, saṃ-vidānaḥ, ā, tvā, mantrāḥ, kavi-śastāḥ, vahantu, enā, rājan, haviṣā, mādayasva //

iti sāṣṭāṅgaṃ praṇamya |

urasā śirasā dṛṣṭyā manasā vacasā tathā |
padbhyāṃ karābhyāṃ karṇābhyāṃ praṇāmo’ṣṭāṅga ucyate ||


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments