Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
atha aṣṭasāṣṭāṅgaṃ praṇamya ||
(tai.saṃ.4-1-8-34)
hi̱ra̱ṇya̱ga̱rbhaḥ sama̍varta̱tāgre̍ bhū̱tasya̍ jā̱taḥ pati̱reka̍ āsīt |
sa dā̍dhāra pṛthi̱vīṃ dyāmu̱temāṃ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||
urasā namaḥ || 1
// hiraṇya-garbhaḥ, saṃ, avartata, agre, bhūtasya, jātaḥ, patiḥ, ekaḥ, āsīt, saḥ, dādhāra, pṛthivīṃ, dyāṃ, uta, imāṃ, kasmai, devāya, haviṣā, vidhema //
yaḥ prā̍ṇa̱to ni̍miṣa̱to ma̍hi̱tvaika̱ idrājā̱ jaga̍to ba̱bhūva̍ |
ya īśe̍ a̱sya dvi̱pada̱ścatu̍ṣpada̱: kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||
śirasā namaḥ || 2
// yaḥ, pra-anataḥ, ni-miṣataḥ, mahi-tvā, it, rājā, jagataḥ, babhūva, yaḥ, īśe, asya, dvi-padaḥ, catuḥ-padaḥ, kasmai, devāya, haviṣā, vidhema //
(tai.saṃ.4-2-8-34)
brahma̍ jajñā̱naṃ pra̍tha̱maṃ pu̱rastā̱dvisī̍ma̱taḥ su̱ruco̍ ve̱na ā̍vaḥ |
sa bu̱dhniyā̍ upa̱mā a̍sya vi̱ṣṭhāḥ sa̱taśca̱ yoni̱masa̍taśca̱ viva̍: ||
dṛṣṭyā namaḥ || 3
// brahma, jajñānaṃ, prathamaṃ, purastāt, vi-sīmataḥ, su-rucaḥ, venaḥ, āvaḥ, saḥ, budhniyāḥ, upa-māḥ, asya, vi-sthāḥ, sataḥ, ca, yoniṃ, asataḥ, ca, vivaḥ //
(tai.saṃ.4-2-9-38)
ma̱hī dyauḥ pṛ̍thi̱vī ca̍ na i̱maṃ ya̱jñaṃ mi̍mikṣatām |
pi̱pṛ̱tāṃ no̱ bharī̍mabhiḥ ||
manasā namaḥ || 4
// mahī, dyauḥ, pṛthivī, ca, naḥ, imaṃ, yajñaṃ, mimikṣataṃ, pipṛtāṃ, naḥ, bharīma-bhiḥ //
(tai.saṃ.4-6-6-32)
upa̍ śvāsaya pṛthi̱vīmu̱ta dyāṃ pu̍ru̱trā te̍ manutā̱ṃ viṣṭhi̍ta̱ṃ jaga̍t |
sa du̍ndubhe sa̱jūrindre̍ṇa de̱vairdū̱rāddavī̍yo̱ apa̍sedha̱ śatrūn̍ ||
vacasā namaḥ || 5
// upa, śvāsaya, pṛthivīṃ, uta, dyāṃ, puru-trā, te, manutāṃ, vi-sthitaṃ, jagat, saḥ, dundubhe, sa-jūḥ, indreṇa, devaiḥ, dūrāt, davīyaḥ, apa, sedha, śatrūn //
(tai.saṃ.1-1-14-27)
agne̱ naya̍ su̱pathā̍ rā̱ye a̱smān viśvā̍ni deva va̱yunā̍ni vi̱dvān |
yu̱yo̱dhya̍smajju̍hurā̱ṇameno̱ bhūyi̍ṣṭhāṃ te̱ nama̍ uktiṃ vidhema ||
padbhyāṃ namaḥ || 6
// agne, naya, su-pathā, raye, asmān, viśvāni, deva, vayunāni, vidvān, yuyodhi, asmat, juhurāṇaṃ, enaḥ, bhūyiṣṭhāṃ, te, namaḥ-uktiṃ, vidhema //
(tai.saṃ.1-2-11-21)
yā te̍ agne̱ rudri̍yā ta̱nūstayā̍ naḥ pāhi̱ tasyā̎ste̱ svāhā̱ yā te̍ agne’yāśa̱yā ra̍jāśa̱yā ha̍rāśa̱yā ta̱nūrvarṣi̍ṣṭhā gahvare̱ṣṭhograṃ vaco̱ apā̍vadhīṃ tve̱ṣaṃ vaco̱ apā̍vadhī̱g̱ svāhā̎ ||
karābhyāṃ namaḥ || 7
// yā, te, agne, rudriyā, tanūḥ, tayā, naḥ, pāhi, tasyāḥ, te, svāhā, yā, te, agne, ayā-śayā, rajā-śayā, harā-śayā, tanūḥ, varṣiṣṭhā, gahvare-sthā, ugraṃ, vacaḥ, apa, avadhīṃ, tveṣaṃ, vacaḥ, apa, avadhīṃ, svāhā //
(tai.saṃ.2-6-12-70)
i̱maṃ ya̍ma prasta̱ramā hi sīdāṅgi̍robhiḥ pi̱tṛbhi̍: saṃvidā̱naḥ |
ā tvā̱ mantrā̎: kaviśa̱stā va̍hantve̱nā rā̍jan ha̱viṣā̍ mādayasva ||
karṇābhyāṃ namaḥ || 8
// imaṃ, yama, pra-staraṃ, eti, hi, sīda, aṅgiraḥ-bhiḥ, pitṛ-bhiḥ, saṃ-vidānaḥ, ā, tvā, mantrāḥ, kavi-śastāḥ, vahantu, enā, rājan, haviṣā, mādayasva //
iti sāṣṭāṅgaṃ praṇamya |
urasā śirasā dṛṣṭyā manasā vacasā tathā |
padbhyāṃ karābhyāṃ karṇābhyāṃ praṇāmo’ṣṭāṅga ucyate ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.