Site icon Stotra Nidhi

Mahanyasam 2. Panchamukha Dhyanam – 2) pañcamukha dhyānam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

oṃ bhūrbhuva̱ssuva̍: | oṃ naṃ |
tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi |
tanno̍ rudraḥ praco̱dayā̎t ||
saṃvartāgnitaṭitpradīptakanakapraspardhitejomayaṃ
gambhīradhvanimiśritogradahanaprodbhāsitāmrādharam | [sāmavedajanakaṃ, sundaram]
ardhendudyutilolapiṅgalajaṭābhāraprabaddhoragaṃ
vande siddhasurāsurendranamitaṃ pūrvaṃ mukhaṃ śūlinaḥ ||
oṃ aṃ kaṃ khaṃ gaṃ ghaṃ ṅaṃ āṃ oṃ |
oṃ namo bhagavate̍ rudrā̱ya | naṃ oṃ |
pūrvamukhāya namaḥ || 1 ||

// tat, puruṣāya, vidmahe, mahā-devāya, dhīmahi, tat, naḥ, rudraḥ, pracodayāt //

oṃ bhūrbhuva̱ssuva̍: | oṃ maṃ |
a̱ghore̎bhyo’tha̱ ghore̎bhyo̱ ghora̱ghora̍tarebhyaḥ |
sarve̎bhyaḥ sarva̱śarve̎bhyo̱ nama̍ste astu ru̱drarū̍pebhyaḥ ||
kālābhrabhramarāñjanadyutinibhaṃ vyāvṛttapiṅgekṣaṇaṃ
karṇodbhāsitabhogimastakamaṇi prodbhinnadaṃṣṭrāṅkuram |
sarpaprotakapālaśuktiśakala vyākīrṇasañcāragaṃ [sacchekharaṃ]
vande dakṣiṇamīśvarasya kuṭilabhrūbhaṅgaraudraṃ mukham ||
oṃ iṃ caṃ chaṃ jaṃ jhaṃ ñaṃ īṃ oṃ |
oṃ namo bhagavate̍ rudrā̱ya | maṃ oṃ |
dakṣiṇamukhāya namaḥ || 2 ||

// aghorebhyaḥ, atha, ghorebhyaḥ, ghora-ghoratarebhyaḥ, sarvebhyaḥ, sarva-śarvebhyaḥ, namaḥ, te, astu, rudra-rūpebhyaḥ //

oṃ bhūrbhuva̱ssuva̍: | oṃ śiṃ |
sa̱dyo jā̱taṃ pra̍padyā̱mi̱ sa̱dyo jā̱tāya̱ vai namo̱ nama̍: |
bha̱vebha̍ve̱ nāti̍bhave bhavasva̱ mām | bha̱vodbha̍vāya̱ nama̍: ||
prāleyācalacandrakundadhavalaṃ gokṣīraphenaprabhaṃ [mindu]
bhasmābhyaktamanaṅgadehadahana jvālāvalīlocanam |
brahmendrādimarudgaṇaiḥ stutiparairabhyarcitaṃ yogibhiḥ [padai]
vande’haṃ sakalaṃ kalaṅkarahitaṃ sthāṇormukhaṃ paścimam ||
oṃ uṃ ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ ṇaṃ ūṃ oṃ |
oṃ namo bhagavate̍ rudrā̱ya | śiṃ oṃ |
paścimamukhāya namaḥ || 3 ||

// sadyaḥ-jātaṃ, prapadyāmi, sadyaḥ-jātāya, vai, namaḥ, namaḥ, bhave, bhave, na-atibhave, bhavasva, mām, bhava-udbhavāya, namaḥ //

oṃ bhūrbhuva̱ssuva̍: | oṃ vāṃ |
vā̱ma̱de̱vāya̱ namo̎ jye̱ṣṭhāya̱ nama̍: śre̱ṣṭhāya̱ namo̍ ru̱drāya̱ nama̱: kālā̍ya̱ nama̱: kala̍vikaraṇāya̱ namo̱ bala̍vikaraṇāya̱ namo̱ balā̍ya̱ namo̱ bala̍pramathanāya̱ nama̱: sarva̍bhūtadamanāya̱ namo̍ ma̱nonma̍nāya̱ nama̍: ||
gauraṃ kuṅkumapaṅkilaṃ sutilakaṃ vyāpāṇḍugaṇḍasthalaṃ
bhrūvikṣepakaṭākṣavīkṣaṇalasatsaṃsaktakarṇotpalam |
snigdhaṃ bimbaphalādharaprahasitaṃ nīlālakālaṅkṛtaṃ
vande pūrṇaśaśāṅkamaṇḍalanibhaṃ vaktraṃ harasyottaram ||
oṃ eṃ taṃ thaṃ daṃ dhaṃ naṃ aiṃ oṃ |
oṃ namo bhagavate̍ rudrā̱ya | vāṃ oṃ |
uttaramukhāya namaḥ || 4 ||

// vāmadevāya, namaḥ, jyeṣṭhāya, namaḥ, śreṣṭhāya, namaḥ, rudrāya, namaḥ, kālāya, namaḥ, kala-vikaraṇāya, namaḥ, bala-vikaraṇāya, namaḥ, balāya, namaḥ, bala-pramathanāya, namaḥ, sarvabhūta-damanāya, namaḥ, manonmanāya, namaḥ //

oṃ bhūrbhuva̱ssuva̍: | oṃ yaṃ |
īśānaḥ sarva̍vidyā̱nā̱mīśvaraḥ sarva̍bhūtā̱nā̱ṃ brahmādhi̍pati̱rbrahma̱ṇo’dhi̍pati̱rbrahmā̍ śi̱vo me̍ astu sadāśi̱vom ||
vyaktāvyaktaguṇetaraṃ suvimalaṃ ṣaṭtriṃśatattvātmakaṃ [parataraṃ]
tasmāduttaratattvamakṣaramiti dhyeyaṃ sadā yogibhiḥ ||
vande tāmasavarjitaṃ trinayanaṃ sūkṣmātisūkṣmātparaṃ
śāntaṃ pañcamamīśvarasya vadanaṃ khavyāpitejomayam ||
oṃ oṃ paṃ phaṃ baṃ bhaṃ maṃ auṃ oṃ |
oṃ namo bhagavate̍ rudrā̱ya | yaṃ oṃ |
ūrdhvamukhāya namaḥ || 5 ||

// īśānaḥ, sarva-vidyānāṃ, īśvaraḥ, sarva-bhūtānāṃ, brahma-adhipati, brahmaṇaḥ-adhipatiḥ, brahmā, śivaḥ, me, astu, sadā-śivoṃ //


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments