Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(tai.saṃ.1-3-14)
tvama̍gne ru̱dro asu̍ro ma̱ho di̱vastvagṃ śardho̱ māru̍taṃ pṛ̱kṣa ī̍śiṣe |
tvaṃ vātai̍raru̱ṇairyā̍si śaṅga̱yastvaṃ pū̱ṣā vi̍dha̱taḥ pā̍si̱ nu tmanā̎ || 1
// tvaṃ, agne, rudraḥ, asuraḥ, mahaḥ, divaḥ, tvaṃ, śardhaḥ, mārutaṃ, pṛkṣaḥ, īśiṣe, tvaṃ, vātaiḥ, aruṇaiḥ, yāsi, śaṃ-gāyaḥ, tvaṃ, pūṣā, vi-dhataḥ, pāsi, nu, tmanā //
ā vo̱ rājā̍namadhva̱rasya̍ ru̱dragṃ hotā̍ragṃ satya̱yaja̱g̱ṃ roda̍syoḥ |
a̱gniṃ pu̱rā ta̍nayi̱tnora̱cittā̱ddhira̍ṇyarūpa̱mava̍se kṛṇudhvam || 2
// ā, vaḥ, rājānaṃ, adhvarasya, rudraṃ, hotāraṃ, satya-yajaṃ, rodasyoḥ, agniṃ, purā, tanayitnoḥ, acittāt, hiraṇya-rūpaṃ, avase, kṛṇudhvaṃ //
a̱gnirhotā̱ niṣa̍sādā̱ yajī̍yānu̱pasthe̍ mā̱tuḥ su̍ra̱bhāvu̍ lo̱ke |
yuvā̍ ka̱viḥ puru̍ni̱ṣṭhaḥ ṛ̱tāvā̍ dha̱rtā kṛ̍ṣṭī̱nāmu̱ta madhya̍ i̱ddhaḥ || 3
// agniḥ, hotā, ni, sasāda, yajīyān, upa-sthe, mātuḥ, surabhau, u, loke, yuvā, kaviḥ, puru-niṣṭhaḥ, ṛta-vā, dhartā, kṛṣṭīnāṃ, uta, madhye, iddhaḥ //
sā̱dhvīma̍karde̱vavī̍tiṃ no a̱dya ya̱jñasya̍ ji̱hvāma̍vidāma̱ guhyā̎m |
sa āyu̱rā’gā̎thsura̱bhirvasā̍no bha̱drāma̍karde̱vahū̍tiṃ no a̱dya || 4
// sādhvīṃ, akaḥ, deva-vītiṃ, naḥ, adya, yajñasya, jihvāṃ, avidāma, guhyāṃ, saḥ, āyuḥ, ā, agāt, surabhiḥ, vasānaḥ, bhadrāṃ, akaḥ, devahūtiṃ, naḥ, adya //
akra̍ndada̱gniḥ sta̱naya̍nniva̱ dyauḥ kṣāmā̱ reri̍hadvī̱rudha̍: sama̱ñjann |
sa̱dyo ja̍jñā̱no vihīmi̱ddho akhya̱dā roda̍sī bhā̱nunā̍ bhātya̱ntaḥ || 5
// akrandat, agniḥ, stanayan, iva, dyauḥ, kṣāmā, rerihat, vīrudhaḥ, saṃ-añjan, sadyaḥ, jajñānaḥ, vi-hi, īṃ, iddhaḥ, akhyat, ā, rodasī, bhānunā, bhāti, antaḥ //
tve vasū̍ni purvaṇīka hotardo̱ṣā vasto̱reri̍re ya̱jñiyā̍saḥ |
kṣāme̍va̱ viśvā̱ bhuva̍nāni̱ yasmi̱ntsagṃ saubha̍gāni dadhi̱re pā̍va̱ke || 6
// tve, vasūni, puru-anīka, hotaḥ, doṣā, vastoḥ, a, īrire, yajñiyāsaḥ, kṣāma, iva, viśvā, bhuvanāni, yasmin, saṃ, saubhagāni, dadhire, pāvake //
tubhya̱ṃ tā a̍ṅgirastama̱ viśvā̎: sukṣi̱taya̱: pṛtha̍k |
agne̱ kāmā̍ya yemire || 7
// tubhyaṃ, tāḥ, aṅgiraḥ-tama, viśvāḥ, su-kṣitayaḥ, pṛthak, agne, kāmāya, yemire //
a̱śyāma̱ taṃ kāma̍magne̱ tavo̱tya̍śyāma̍ra̱yigṃ ra̍yivaḥ su̱vīra̎m |
a̱śyāma̱ vāja̍ma̱bhi vā̱jaya̍nto̱’śyāmadyu̱mnamaja̍rā̱jara̍ṃ te || 8
// aśyāma, taṃ, kāmaṃ, agne, tava, ūtī, aśyāma, rayiṃ, rayi-vaḥ, su-vīraṃ, aśyāma, vājaṃ, abhi, vājayantaḥ, aśyāma, dyumnaṃ, ajara, ajaraṃ, te //
śreṣṭha̍ṃ yaviṣṭha bhāra̱tāgne̎ dyu̱manta̱mā bha̍ra |
vaso̍ puru̱spṛhag̍ṃ ra̱yim || 9
// śreṣṭhaṃ, yaviṣṭha, bhārata, agne, dyu-mantaṃ, ā, bhara, vasaḥ, puru-spṛhaṃ, rayiṃ, //
sa śvi̍tā̱nasta̍nya̱tū ro̍cana̱sthā a̱jera̍bhi̱rnāna̍dadbhi̱ryavi̍ṣṭhaḥ |
yaḥ pā̍va̱kaḥ pu̍ru̱tama̍: pu̱rūṇi̍ pṛ̱thūnya̱gnira̍nu̱yāti̱ bharva̍n || 10
// saḥ, śvitānaḥ, tanyatuḥ, rocana-sthāḥ, ajarebhiḥ, nānadat-bhiḥ, yaviṣṭhaḥ, yaḥ, pāvakaḥ, puru-tamaḥ, purūṇi, pṛthūni, agniḥ, anu-yāti, bharvan //
āyu̍ṣṭe vi̱śvato dadhada̱yama̱gnirvare̎ṇyaḥ |
puna̍ste prā̱ṇa āya̍ti̱ parā̱ yakṣma̍gṃ suvāmi te || 11
// āyuḥ, te, viśvataḥ, dadhat, ayaṃ, agniḥ, vareṇyaḥ, punaḥ, te, pra-anaḥ, a, ayati, para, yakṣmaṃ, suvāmi, te //
ā̱yu̱rdā a̍gne ha̱viṣo̍ juṣā̱ṇo ghṛ̱tapra̍tīko ghṛ̱tayo̍niredhi |
ghṛ̱taṃ pī̱tvā madhu̱ cāru̱ gavya̍ṃ pi̱teva̍ pu̱trama̱bhi ra̱kṣa̱tā̱di̱mam || 12
// āyuḥ-dāḥ, agne, haviṣaḥ, juṣāṇaḥ, ghṛta-pratīkaḥ, ghṛta-yoniḥ, edhi, ghṛtaṃ, pītvā, madhu, cāru, gavyaṃ, pitā, iva, putraṃ, abhi, rakṣatāt, imaṃ //
tasmai̍ te prati̱harya̍te̱ jāta̍vedo̱ vica̍rṣaṇe |
agne̱ janā̍mi suṣṭu̱tim || 13
// tasmai, te, prati-haryate, jāta-vedaḥ, vi-carṣaṇe, agne, janāmi, su-stutiṃ //
di̱vaspari̍ prathama̱ṃ ja̍jñe a̱gnira̱smaddvi̱tīya̱ṃ pari̍ jā̱tave̍dāḥ |
tṛ̱tīya̍ma̱psu nṛ̱maṇā̱ aja̍sra̱mindhā̍na enaṃ jarate svā̱dhīḥ || 14
// divaḥ, pari, prathamaṃ, jajñe, agniḥ, asmat, dvitīyaṃ, pari, jātavedāḥ, tṛtīyaṃ, apsu, nṛmaṇā, ajasraṃ, indhāna, enaṃ, jarate, sva, adhīḥ //
śuci̍: pāvaka̱ vandyo’gne̍ bṛ̱hadviro̍case |
tvaṃ ghṛ̱tebhi̱rāhu̍taḥ || 15
// śuciḥ, pāvaka, vandyaḥ, agne, bṛhat, vi-rocase, tvaṃ, ghṛtebhiḥ, āhutaḥ //
dṛ̱śā̱no ru̱kma u̱rvyā vya̍dyauddurmarṣa̱māyuḥ śri̱ye ru̍cā̱naḥ |
a̱gnira̱mṛto̍ abhava̱dvayo̍bhiryade̍na̱ṃ dyauraja̍nayatsu̱retā̎: || 16
// dṛśānaḥ, rukma, urvyā, vyadyaut, durmarṣaṃ, āyuḥ, śriye, rucānaḥ, agniḥ, amṛtaḥ, abhavat, vayobhiḥ, yat, enaṃ, dyauḥ, ajanayat, sura-etāḥ //
ā yadi̱ṣe nṛ̱pati̱ṃ teja̱ āna̱ṭ śuci̱reto̱ niṣi̍kta̱ṃ dyaura̱bhīke̎ |
a̱gniḥ śardha̍manava̱dyaṃ yuvā̍nagg svā̱dhiya̍ṃ janayat sū̱daya̍cca || 17
// ā, yat, iṣe, nṛpatiṃ, tejaḥ, ānaṭ, śuciḥ, etaḥ, niṣiktaṃ, dyauḥ, abhīke, agniḥ, śardhaṃ, anavadyaṃ, yuvānaṃ, su-ādhiyaṃ, janayat, sūdayat, ca //
sa tejī̍yasā̱ mana̍sā̱ tvota̍ u̱ta śi̍kṣa svapa̱tyasya̍ śi̱kṣoḥ |
agne̍rā̱yo nṛta̍masya̱ prabhū̍tau bhū̱yāma̍ te suṣṭu̱taya̍śca̱ vasva̍: || 18
// sa, tejīyasā, manasā, tu, ota, uta, śikṣa, sva-patyasya, śikṣoḥ, agne, rāyaḥ, nṛtaṃ, asya, prabhūtau, bhūyāma, te, su-stutayaḥ, ca, vasvaḥ //
agne̱ saha̍nta̱mā bha̍ra dyu̱mnasya̍ prā̱sahā̍ ra̱yim |
viśvā̱ yaśca̱rṣa̱ṇīra̱bhyā̍sā vāje̍ṣu sā̱saha̍t || 19
// agne, sahantaṃ, ā, bhara, dyumnasya, prāsahā, rayiṃ, viśvā, yaḥ, carṣaṇīḥ, abhi-āsā, vājeṣu, sāsahat //
tvama̍gne pṛtanā̱sahag̍ṃ ra̱yigṃ sa̍hasva̱ ā bha̍ra |
tvagṃ hi sa̱tyo adbhu̍to dā̱tā vāja̍sya̱ goma̍taḥ || 20
// tvaṃ, agne, pṛtanāsahaṃ, rayiṃ, sahasva, ā, bhara, tvaṃ, hi, satyaḥ, adbhutaḥ, dātā, vājasya, gomataḥ //
u̱kṣānnā̍ya va̱śānnā̍ya̱ soma̍pṛṣṭhāya ve̱dhase̎ |
stomai̎rvidhemā̱gnaye̎ || 21
// ukṣānnāya, vaśānnāya, somapṛṣṭhāya, vedhase, stomaiḥ, vidhema, agnaye //
va̱dmāhi sū̍no̱ asya̍dma̱sadvā̍ ca̱kre a̱gnirja̱nuṣā’jmānna̎m |
sa tvaṃ na̍ ūrjasana̱ ūrja̍ṃ dhā̱rāje̍vajeravṛ̱ke kṣe̎ṣya̱ntaḥ || 22
// vadmā, hi, sūnaḥ, asi, admasat, vā, cakre, agniḥ, januṣa, ajma, annaṃ, sa, tvaṃ, na, ūrjasana, ūrjaṃ, dhārāja, iva, jeravṛke, kṣeṣyantaḥ //
agna̱ āyūg̍ṃṣi pavasa̱ ā su̱vorja̱miṣa̍ṃ ca naḥ |
ā̱re bā̍dhasva du̱cchunā̎m || 23
// agna, āyūṃṣi, pavasa, ā, suvaḥ, ūrjaṃ, iṣaṃ, ca, naḥ, āre, bādhasva, ducchunāṃ //
agne̱ pava̍sva̱ svapā̍ a̱sme varca̍: su̱virya̎m |
dadha̱tpoṣag̍ṃ ra̱yiṃ mayi̍ || 24
// agne, pavasva, svapā, asme, varcaḥ, su-vīryaṃ, dadhat, poṣaṃ, rayiṃ, mayi //
agne̍ pāvaka ro̱ciṣā̍ ma̱ndrayā̍ deva ji̱hvayā̎ |
ā de̱vān va̍kṣi̱ yakṣi̍ ca || 25
// agne, pāvaka, rociṣā, mandrayā, deva, jihvayā, ā, devān, vakṣi, yakṣi, ca //
sa na̍: pāvaka dīdi̱vo’gne̍ de̱vāgṃ i̱hā”va̍ha |
upa̍ ya̱jñagṃ ha̱viśca̍ naḥ || 26
// sa, naḥ, pāvaka, dīdivaḥ, agne, devāṃ, iha, ā-vaha, upa, yajñaṃ, haviḥ, ca, naḥ //
a̱gniḥ śuci̍vratatama̱: śuci̱rvipra̱: śuci̍: ka̱viḥ |
śucī̍rocata̱ āhu̍taḥ || 27
// agniḥ, śucivratatamaḥ, śuciḥ, vipraḥ, śuciḥ, kaviḥ, śuciḥ, rocata, āhutaḥ //
uda̍gne̱ śuca̍ya̱stava̍ śu̱krā bhrāja̍nta īrate |
tava̱ jyotīg̍ṃṣya̱rcayaḥ || 28
// ut, agne, śucayaḥ, tava, śukrā, bhrājanta, īrate, tava, jyotīṃṣi, arcayaḥ //
—
(tai.brā.3-11-2-1)
tvama̍gne ru̱dro asu̍ro ma̱ho di̱vaḥ | tvagṃ śardho̱ māru̍taṃ pṛ̱kṣa ī̍śiṣe | tvaṃ vātai̍raru̱ṇairyā̍si śaṅga̱yaḥ | tvaṃ pū̱ṣā vi̍dha̱taḥ pā̍si̱ nu tmanā̍ |
// tvaṃ, agne, rudraḥ, asuraḥ, mahaḥ, divaḥ, tvaṃ, śardhaḥ, mārutaṃ, pṛkṣaḥ, īśiṣe, tvaṃ, vātaiḥ, aruṇaiḥ, yāsi, śaṃ-gāyaḥ, tvaṃ, pūṣā, vi-dhataḥ, pāsi, nu, tmanā //
devā̍ de̱veṣu̍ śrayadhvam |
pratha̍mā dvi̱tīye̍ṣu śrayadhvam |
dvitī̍yāstṛ̱tīye̍ṣu śrayadhvam |
tṛtī̍yāścatu̱rtheṣu̍ śrayadhvam |
ca̱tu̱rthāḥ pa̍ñca̱meṣu̍ śrayadhvam |
pa̱ñca̱māḥ ṣa̱ṣṭheṣu̍ śrayadhvam || 1
// devāḥ, deveṣu, śrayadhvaṃ / prathamāḥ dvitīyeṣu / dvitīyāḥ tṛtīyeṣu / tṛtīyāḥ caturtheṣu / caturthāḥ pañcameṣu / pañcamāḥ ṣaṣṭheṣu //
ṣa̱ṣṭhāḥ sa̍pta̱meṣu̍ śrayadhvam |
sa̱pta̱mā a̍ṣṭa̱meṣu̍ śrayadhvam |
a̱ṣṭa̱mā na̍va̱meṣu̍ śrayadhvam |
na̱va̱mā da̍śa̱meṣu̍ śrayadhvam |
da̱śa̱mā e̍kāda̱śeṣu̍ śrayadhvam |
e̱kā̱da̱śā dvā̍da̱śeṣu̍ śrayadhvam |
dvā̱da̱śāstra̍yoda̱śeṣu̍ śrayadhvam |
tra̱yo̱da̱śāśca̍turda̱śeṣu̍ śrayadhvam |
ca̱tu̱rda̱śāḥ pa̍ñcada̱śeṣu̍ śrayadhvam |
pa̱ñca̱da̱śāḥ ṣo̍ḍa̱śeṣu̍ śrayadhvam || 2
// ṣaṣṭhāḥ saptameṣu / saptamāḥ aṣṭameṣu / aṣṭamāḥ navameṣu / navamāḥ daśameṣu / daśamāḥ ekādaśeṣu / ekādaśāḥ dvādaśeṣu / dvādaśāḥ trayodaśeṣu / trayodaśāḥ caturdaśeṣu / caturdaśāḥ pañcadaśeṣu / pañcadaśāḥ ṣoḍaśeṣu //
ṣo̱ḍa̱śāḥ sa̍ptada̱śeṣu̍ śrayadhvam |
sa̱pta̱da̱śā a̍ṣṭāda̱śeṣu̍ śrayadhvam |
a̱ṣṭā̱da̱śā e̍kānnavi̱g̱ṃśeṣu̍ śrayadhvam |
e̱kā̱nna̱vi̱g̱ṃśā vi̱g̱ṃśeṣu̍ śrayadhvam |
vi̱g̱ṃśā e̍kavi̱g̱ṃśeṣu̍ śrayadhvam |
e̱ka̱vi̱g̱ṃśā dvā̍vi̱g̱ṃśeṣu̍ śrayadhvam |
dvā̱vi̱g̱ṃśāstra̍yovi̱g̱ṃśeṣu śrayadhvam |
tra̱yo̱vi̱g̱ṃśāśca̍turvi̱g̱ṃśeṣu̍ śrayadhvam |
ca̱tu̱rvi̱g̱ṃśāḥ pa̍ñcavi̱g̱ṃśeṣu̍ śrayadhvam |
pa̱ñca̱vi̱g̱ṃśāḥ ṣa̍ḍvi̱g̱ṃśeṣu̍ śrayadhvam || 3
// ṣoḍaśāḥ saptadaśeṣu / saptadaśāḥ aṣṭādaśeṣu / aṣṭādaśāḥ ekānnaviṃśeṣu / ekānnaviṃśāḥ viṃśeṣu / viṃśāḥ ekaviṃśeṣu / ekaviṃśāḥ dvāviṃśeṣu / dvāviṃśāḥ trayoviṃśeṣu / trayoviṃśāḥ caturviṃśeṣu / caturviṃśāḥ pañcaviṃśeṣu / pañcaviṃśāḥ ṣaḍviṃśeṣu //
ṣa̱ḍvi̱g̱ṃśāḥ sa̍ptavi̱g̱ṃśeṣu̍ śrayadhvam |
sa̱pta̱vi̱g̱ṃśā a̍ṣṭāvi̱g̱ṃśeṣu̍ śrayadhvam |
a̱ṣṭā̱vi̱g̱ṃśā e̍kānnatri̱g̱ṃśeṣu̍ śrayadhvam |
e̱kā̱nna̱tri̱g̱ṃśāstri̱g̱ṃśeṣu̍ śrayadhvam |
tri̱g̱ṃśā e̍katri̱g̱ṃśeṣu̍ śrayadhvam |
e̱ka̱tri̱g̱ṃśā dvā̎tri̱g̱ṃśeṣu̍ śrayadhvam |
dvā̱tri̱g̱ṃśāstra̍yastri̱g̱ṃśeṣu̍ śrayadhvam |
devā̎strirekādaśā̱stristra̍yastri̱gṃśāḥ |
// ṣaḍviṃśāḥ saptaviṃśeṣu / saptaviṃśāḥ aṣṭāviṃśeṣu / aṣṭāviṃśāḥ ekānnatriṃśeṣu / ekānnatriṃśāḥ triṃśeṣu / triṃśāḥ ekatriṃśeṣu / ekatriṃśāḥ dvātriṃśeṣu / dvātriṃśāḥ trayaḥ triṃśeṣu / devāḥ, triḥ, ekādaśāḥ, triḥ, trayaḥ triṃśāḥ //
utta̍re bhavata | utta̍ravartmāna̱ utta̍rasatvānaḥ | yatkā̍ma i̱daṃ ju̱homi̍ | tanme̱ samṛ̍ddhyatām | va̱yagg.syā̍ma̱ pata̍yo rayī̱ṇām | bhūrbhuva̱: sva̍: svāhā̎ || 4
// uttare, bhavata, uttaravartmāna, uttarasatvānaḥ, yat, kāma, idaṃ, juhomi, tat, me, saṃ-ṛddhyatāṃ, vayaṃ, syāma patayaḥ, rayīṇāṃ, bhūḥ, bhuvaḥ, svaḥ, svāhā //
oṃ namo bhagavate̍ rudrā̱ya | tvamagne tvamagne śatarudrīyamityastrāya phaṭ ||
(* bhūrbhuvassuvaromiti digbandhaḥ || *)
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.