Site icon Stotra Nidhi

Mahanyasam 18. Tvamagne Rudro Anuvaka, Deva Deveshu Shrayadhvam – 18) tvamagne rudro’nuvākaḥ

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

(tai.saṃ.1-3-14)

tvama̍gne ru̱dro asu̍ro ma̱ho di̱vastvagṃ śardho̱ māru̍taṃ pṛ̱kṣa ī̍śiṣe |
tvaṃ vātai̍raru̱ṇairyā̍si śaṅga̱yastvaṃ pū̱ṣā vi̍dha̱taḥ pā̍si̱ nu tmanā̎ || 1

// tvaṃ, agne, rudraḥ, asuraḥ, mahaḥ, divaḥ, tvaṃ, śardhaḥ, mārutaṃ, pṛkṣaḥ, īśiṣe, tvaṃ, vātaiḥ, aruṇaiḥ, yāsi, śaṃ-gāyaḥ, tvaṃ, pūṣā, vi-dhataḥ, pāsi, nu, tmanā //

ā vo̱ rājā̍namadhva̱rasya̍ ru̱dragṃ hotā̍ragṃ satya̱yaja̱g̱ṃ roda̍syoḥ |
a̱gniṃ pu̱rā ta̍nayi̱tnora̱cittā̱ddhira̍ṇyarūpa̱mava̍se kṛṇudhvam || 2

// ā, vaḥ, rājānaṃ, adhvarasya, rudraṃ, hotāraṃ, satya-yajaṃ, rodasyoḥ, agniṃ, purā, tanayitnoḥ, acittāt, hiraṇya-rūpaṃ, avase, kṛṇudhvaṃ //

a̱gnirhotā̱ niṣa̍sādā̱ yajī̍yānu̱pasthe̍ mā̱tuḥ su̍ra̱bhāvu̍ lo̱ke |
yuvā̍ ka̱viḥ puru̍ni̱ṣṭhaḥ ṛ̱tāvā̍ dha̱rtā kṛ̍ṣṭī̱nāmu̱ta madhya̍ i̱ddhaḥ || 3

// agniḥ, hotā, ni, sasāda, yajīyān, upa-sthe, mātuḥ, surabhau, u, loke, yuvā, kaviḥ, puru-niṣṭhaḥ, ṛta-vā, dhartā, kṛṣṭīnāṃ, uta, madhye, iddhaḥ //

sā̱dhvīma̍karde̱vavī̍tiṃ no a̱dya ya̱jñasya̍ ji̱hvāma̍vidāma̱ guhyā̎m |
sa āyu̱rā’gā̎thsura̱bhirvasā̍no bha̱drāma̍karde̱vahū̍tiṃ no a̱dya || 4

// sādhvīṃ, akaḥ, deva-vītiṃ, naḥ, adya, yajñasya, jihvāṃ, avidāma, guhyāṃ, saḥ, āyuḥ, ā, agāt, surabhiḥ, vasānaḥ, bhadrāṃ, akaḥ, devahūtiṃ, naḥ, adya //

akra̍ndada̱gniḥ sta̱naya̍nniva̱ dyauḥ kṣāmā̱ reri̍hadvī̱rudha̍: sama̱ñjann |
sa̱dyo ja̍jñā̱no vihīmi̱ddho akhya̱dā roda̍sī bhā̱nunā̍ bhātya̱ntaḥ || 5

// akrandat, agniḥ, stanayan, iva, dyauḥ, kṣāmā, rerihat, vīrudhaḥ, saṃ-añjan, sadyaḥ, jajñānaḥ, vi-hi, īṃ, iddhaḥ, akhyat, ā, rodasī, bhānunā, bhāti, antaḥ //

tve vasū̍ni purvaṇīka hotardo̱ṣā vasto̱reri̍re ya̱jñiyā̍saḥ |
kṣāme̍va̱ viśvā̱ bhuva̍nāni̱ yasmi̱ntsagṃ saubha̍gāni dadhi̱re pā̍va̱ke || 6

// tve, vasūni, puru-anīka, hotaḥ, doṣā, vastoḥ, a, īrire, yajñiyāsaḥ, kṣāma, iva, viśvā, bhuvanāni, yasmin, saṃ, saubhagāni, dadhire, pāvake //

tubhya̱ṃ tā a̍ṅgirastama̱ viśvā̎: sukṣi̱taya̱: pṛtha̍k |
agne̱ kāmā̍ya yemire || 7

// tubhyaṃ, tāḥ, aṅgiraḥ-tama, viśvāḥ, su-kṣitayaḥ, pṛthak, agne, kāmāya, yemire //

a̱śyāma̱ taṃ kāma̍magne̱ tavo̱tya̍śyāma̍ra̱yigṃ ra̍yivaḥ su̱vīra̎m |
a̱śyāma̱ vāja̍ma̱bhi vā̱jaya̍nto̱’śyāmadyu̱mnamaja̍rā̱jara̍ṃ te || 8

// aśyāma, taṃ, kāmaṃ, agne, tava, ūtī, aśyāma, rayiṃ, rayi-vaḥ, su-vīraṃ, aśyāma, vājaṃ, abhi, vājayantaḥ, aśyāma, dyumnaṃ, ajara, ajaraṃ, te //

śreṣṭha̍ṃ yaviṣṭha bhāra̱tāgne̎ dyu̱manta̱mā bha̍ra |
vaso̍ puru̱spṛhag̍ṃ ra̱yim || 9

// śreṣṭhaṃ, yaviṣṭha, bhārata, agne, dyu-mantaṃ, ā, bhara, vasaḥ, puru-spṛhaṃ, rayiṃ, //

sa śvi̍tā̱nasta̍nya̱tū ro̍cana̱sthā a̱jera̍bhi̱rnāna̍dadbhi̱ryavi̍ṣṭhaḥ |
yaḥ pā̍va̱kaḥ pu̍ru̱tama̍: pu̱rūṇi̍ pṛ̱thūnya̱gnira̍nu̱yāti̱ bharva̍n || 10

// saḥ, śvitānaḥ, tanyatuḥ, rocana-sthāḥ, ajarebhiḥ, nānadat-bhiḥ, yaviṣṭhaḥ, yaḥ, pāvakaḥ, puru-tamaḥ, purūṇi, pṛthūni, agniḥ, anu-yāti, bharvan //

āyu̍ṣṭe vi̱śvato dadhada̱yama̱gnirvare̎ṇyaḥ |
puna̍ste prā̱ṇa āya̍ti̱ parā̱ yakṣma̍gṃ suvāmi te || 11

// āyuḥ, te, viśvataḥ, dadhat, ayaṃ, agniḥ, vareṇyaḥ, punaḥ, te, pra-anaḥ, a, ayati, para, yakṣmaṃ, suvāmi, te //

ā̱yu̱rdā a̍gne ha̱viṣo̍ juṣā̱ṇo ghṛ̱tapra̍tīko ghṛ̱tayo̍niredhi |
ghṛ̱taṃ pī̱tvā madhu̱ cāru̱ gavya̍ṃ pi̱teva̍ pu̱trama̱bhi ra̱kṣa̱tā̱di̱mam || 12

// āyuḥ-dāḥ, agne, haviṣaḥ, juṣāṇaḥ, ghṛta-pratīkaḥ, ghṛta-yoniḥ, edhi, ghṛtaṃ, pītvā, madhu, cāru, gavyaṃ, pitā, iva, putraṃ, abhi, rakṣatāt, imaṃ //

tasmai̍ te prati̱harya̍te̱ jāta̍vedo̱ vica̍rṣaṇe |
agne̱ janā̍mi suṣṭu̱tim || 13

// tasmai, te, prati-haryate, jāta-vedaḥ, vi-carṣaṇe, agne, janāmi, su-stutiṃ //

di̱vaspari̍ prathama̱ṃ ja̍jñe a̱gnira̱smaddvi̱tīya̱ṃ pari̍ jā̱tave̍dāḥ |
tṛ̱tīya̍ma̱psu nṛ̱maṇā̱ aja̍sra̱mindhā̍na enaṃ jarate svā̱dhīḥ || 14

// divaḥ, pari, prathamaṃ, jajñe, agniḥ, asmat, dvitīyaṃ, pari, jātavedāḥ, tṛtīyaṃ, apsu, nṛmaṇā, ajasraṃ, indhāna, enaṃ, jarate, sva, adhīḥ //

śuci̍: pāvaka̱ vandyo’gne̍ bṛ̱hadviro̍case |
tvaṃ ghṛ̱tebhi̱rāhu̍taḥ || 15

// śuciḥ, pāvaka, vandyaḥ, agne, bṛhat, vi-rocase, tvaṃ, ghṛtebhiḥ, āhutaḥ //

dṛ̱śā̱no ru̱kma u̱rvyā vya̍dyauddurmarṣa̱māyuḥ śri̱ye ru̍cā̱naḥ |
a̱gnira̱mṛto̍ abhava̱dvayo̍bhiryade̍na̱ṃ dyauraja̍nayatsu̱retā̎: || 16

// dṛśānaḥ, rukma, urvyā, vyadyaut, durmarṣaṃ, āyuḥ, śriye, rucānaḥ, agniḥ, amṛtaḥ, abhavat, vayobhiḥ, yat, enaṃ, dyauḥ, ajanayat, sura-etāḥ //

ā yadi̱ṣe nṛ̱pati̱ṃ teja̱ āna̱ṭ śuci̱reto̱ niṣi̍kta̱ṃ dyaura̱bhīke̎ |
a̱gniḥ śardha̍manava̱dyaṃ yuvā̍nagg svā̱dhiya̍ṃ janayat sū̱daya̍cca || 17

// ā, yat, iṣe, nṛpatiṃ, tejaḥ, ānaṭ, śuciḥ, etaḥ, niṣiktaṃ, dyauḥ, abhīke, agniḥ, śardhaṃ, anavadyaṃ, yuvānaṃ, su-ādhiyaṃ, janayat, sūdayat, ca //

sa tejī̍yasā̱ mana̍sā̱ tvota̍ u̱ta śi̍kṣa svapa̱tyasya̍ śi̱kṣoḥ |
agne̍rā̱yo nṛta̍masya̱ prabhū̍tau bhū̱yāma̍ te suṣṭu̱taya̍śca̱ vasva̍: || 18

// sa, tejīyasā, manasā, tu, ota, uta, śikṣa, sva-patyasya, śikṣoḥ, agne, rāyaḥ, nṛtaṃ, asya, prabhūtau, bhūyāma, te, su-stutayaḥ, ca, vasvaḥ //

agne̱ saha̍nta̱mā bha̍ra dyu̱mnasya̍ prā̱sahā̍ ra̱yim |
viśvā̱ yaśca̱rṣa̱ṇīra̱bhyā̍sā vāje̍ṣu sā̱saha̍t || 19

// agne, sahantaṃ, ā, bhara, dyumnasya, prāsahā, rayiṃ, viśvā, yaḥ, carṣaṇīḥ, abhi-āsā, vājeṣu, sāsahat //

tvama̍gne pṛtanā̱sahag̍ṃ ra̱yigṃ sa̍hasva̱ ā bha̍ra |
tvagṃ hi sa̱tyo adbhu̍to dā̱tā vāja̍sya̱ goma̍taḥ || 20

// tvaṃ, agne, pṛtanāsahaṃ, rayiṃ, sahasva, ā, bhara, tvaṃ, hi, satyaḥ, adbhutaḥ, dātā, vājasya, gomataḥ //

u̱kṣānnā̍ya va̱śānnā̍ya̱ soma̍pṛṣṭhāya ve̱dhase̎ |
stomai̎rvidhemā̱gnaye̎ || 21

// ukṣānnāya, vaśānnāya, somapṛṣṭhāya, vedhase, stomaiḥ, vidhema, agnaye //

va̱dmāhi sū̍no̱ asya̍dma̱sadvā̍ ca̱kre a̱gnirja̱nuṣā’jmānna̎m |
sa tvaṃ na̍ ūrjasana̱ ūrja̍ṃ dhā̱rāje̍vajeravṛ̱ke kṣe̎ṣya̱ntaḥ || 22

// vadmā, hi, sūnaḥ, asi, admasat, vā, cakre, agniḥ, januṣa, ajma, annaṃ, sa, tvaṃ, na, ūrjasana, ūrjaṃ, dhārāja, iva, jeravṛke, kṣeṣyantaḥ //

agna̱ āyūg̍ṃṣi pavasa̱ ā su̱vorja̱miṣa̍ṃ ca naḥ |
ā̱re bā̍dhasva du̱cchunā̎m || 23

// agna, āyūṃṣi, pavasa, ā, suvaḥ, ūrjaṃ, iṣaṃ, ca, naḥ, āre, bādhasva, ducchunāṃ //

agne̱ pava̍sva̱ svapā̍ a̱sme varca̍: su̱virya̎m |
dadha̱tpoṣag̍ṃ ra̱yiṃ mayi̍ || 24

// agne, pavasva, svapā, asme, varcaḥ, su-vīryaṃ, dadhat, poṣaṃ, rayiṃ, mayi //

agne̍ pāvaka ro̱ciṣā̍ ma̱ndrayā̍ deva ji̱hvayā̎ |
ā de̱vān va̍kṣi̱ yakṣi̍ ca || 25

// agne, pāvaka, rociṣā, mandrayā, deva, jihvayā, ā, devān, vakṣi, yakṣi, ca //

sa na̍: pāvaka dīdi̱vo’gne̍ de̱vāgṃ i̱hā”va̍ha |
upa̍ ya̱jñagṃ ha̱viśca̍ naḥ || 26

// sa, naḥ, pāvaka, dīdivaḥ, agne, devāṃ, iha, ā-vaha, upa, yajñaṃ, haviḥ, ca, naḥ //

a̱gniḥ śuci̍vratatama̱: śuci̱rvipra̱: śuci̍: ka̱viḥ |
śucī̍rocata̱ āhu̍taḥ || 27

// agniḥ, śucivratatamaḥ, śuciḥ, vipraḥ, śuciḥ, kaviḥ, śuciḥ, rocata, āhutaḥ //

uda̍gne̱ śuca̍ya̱stava̍ śu̱krā bhrāja̍nta īrate |
tava̱ jyotīg̍ṃṣya̱rcayaḥ || 28

// ut, agne, śucayaḥ, tava, śukrā, bhrājanta, īrate, tava, jyotīṃṣi, arcayaḥ //


(tai.brā.3-11-2-1)
tvama̍gne ru̱dro asu̍ro ma̱ho di̱vaḥ | tvagṃ śardho̱ māru̍taṃ pṛ̱kṣa ī̍śiṣe | tvaṃ vātai̍raru̱ṇairyā̍si śaṅga̱yaḥ | tvaṃ pū̱ṣā vi̍dha̱taḥ pā̍si̱ nu tmanā̍ |

// tvaṃ, agne, rudraḥ, asuraḥ, mahaḥ, divaḥ, tvaṃ, śardhaḥ, mārutaṃ, pṛkṣaḥ, īśiṣe, tvaṃ, vātaiḥ, aruṇaiḥ, yāsi, śaṃ-gāyaḥ, tvaṃ, pūṣā, vi-dhataḥ, pāsi, nu, tmanā //

devā̍ de̱veṣu̍ śrayadhvam |
pratha̍mā dvi̱tīye̍ṣu śrayadhvam |
dvitī̍yāstṛ̱tīye̍ṣu śrayadhvam |
tṛtī̍yāścatu̱rtheṣu̍ śrayadhvam |
ca̱tu̱rthāḥ pa̍ñca̱meṣu̍ śrayadhvam |
pa̱ñca̱māḥ ṣa̱ṣṭheṣu̍ śrayadhvam || 1

// devāḥ, deveṣu, śrayadhvaṃ / prathamāḥ dvitīyeṣu / dvitīyāḥ tṛtīyeṣu / tṛtīyāḥ caturtheṣu / caturthāḥ pañcameṣu / pañcamāḥ ṣaṣṭheṣu //

ṣa̱ṣṭhāḥ sa̍pta̱meṣu̍ śrayadhvam |
sa̱pta̱mā a̍ṣṭa̱meṣu̍ śrayadhvam |
a̱ṣṭa̱mā na̍va̱meṣu̍ śrayadhvam |
na̱va̱mā da̍śa̱meṣu̍ śrayadhvam |
da̱śa̱mā e̍kāda̱śeṣu̍ śrayadhvam |
e̱kā̱da̱śā dvā̍da̱śeṣu̍ śrayadhvam |
dvā̱da̱śāstra̍yoda̱śeṣu̍ śrayadhvam |
tra̱yo̱da̱śāśca̍turda̱śeṣu̍ śrayadhvam |
ca̱tu̱rda̱śāḥ pa̍ñcada̱śeṣu̍ śrayadhvam |
pa̱ñca̱da̱śāḥ ṣo̍ḍa̱śeṣu̍ śrayadhvam || 2

// ṣaṣṭhāḥ saptameṣu / saptamāḥ aṣṭameṣu / aṣṭamāḥ navameṣu / navamāḥ daśameṣu / daśamāḥ ekādaśeṣu / ekādaśāḥ dvādaśeṣu / dvādaśāḥ trayodaśeṣu / trayodaśāḥ caturdaśeṣu / caturdaśāḥ pañcadaśeṣu / pañcadaśāḥ ṣoḍaśeṣu //

ṣo̱ḍa̱śāḥ sa̍ptada̱śeṣu̍ śrayadhvam |
sa̱pta̱da̱śā a̍ṣṭāda̱śeṣu̍ śrayadhvam |
a̱ṣṭā̱da̱śā e̍kānnavi̱g̱ṃśeṣu̍ śrayadhvam |
e̱kā̱nna̱vi̱g̱ṃśā vi̱g̱ṃśeṣu̍ śrayadhvam |
vi̱g̱ṃśā e̍kavi̱g̱ṃśeṣu̍ śrayadhvam |
e̱ka̱vi̱g̱ṃśā dvā̍vi̱g̱ṃśeṣu̍ śrayadhvam |
dvā̱vi̱g̱ṃśāstra̍yovi̱g̱ṃśeṣu śrayadhvam |
tra̱yo̱vi̱g̱ṃśāśca̍turvi̱g̱ṃśeṣu̍ śrayadhvam |
ca̱tu̱rvi̱g̱ṃśāḥ pa̍ñcavi̱g̱ṃśeṣu̍ śrayadhvam |
pa̱ñca̱vi̱g̱ṃśāḥ ṣa̍ḍvi̱g̱ṃśeṣu̍ śrayadhvam || 3

// ṣoḍaśāḥ saptadaśeṣu / saptadaśāḥ aṣṭādaśeṣu / aṣṭādaśāḥ ekānnaviṃśeṣu / ekānnaviṃśāḥ viṃśeṣu / viṃśāḥ ekaviṃśeṣu / ekaviṃśāḥ dvāviṃśeṣu / dvāviṃśāḥ trayoviṃśeṣu / trayoviṃśāḥ caturviṃśeṣu / caturviṃśāḥ pañcaviṃśeṣu / pañcaviṃśāḥ ṣaḍviṃśeṣu //

ṣa̱ḍvi̱g̱ṃśāḥ sa̍ptavi̱g̱ṃśeṣu̍ śrayadhvam |
sa̱pta̱vi̱g̱ṃśā a̍ṣṭāvi̱g̱ṃśeṣu̍ śrayadhvam |
a̱ṣṭā̱vi̱g̱ṃśā e̍kānnatri̱g̱ṃśeṣu̍ śrayadhvam |
e̱kā̱nna̱tri̱g̱ṃśāstri̱g̱ṃśeṣu̍ śrayadhvam |
tri̱g̱ṃśā e̍katri̱g̱ṃśeṣu̍ śrayadhvam |
e̱ka̱tri̱g̱ṃśā dvā̎tri̱g̱ṃśeṣu̍ śrayadhvam |
dvā̱tri̱g̱ṃśāstra̍yastri̱g̱ṃśeṣu̍ śrayadhvam |
devā̎strirekādaśā̱stristra̍yastri̱gṃśāḥ |

// ṣaḍviṃśāḥ saptaviṃśeṣu / saptaviṃśāḥ aṣṭāviṃśeṣu / aṣṭāviṃśāḥ ekānnatriṃśeṣu / ekānnatriṃśāḥ triṃśeṣu / triṃśāḥ ekatriṃśeṣu / ekatriṃśāḥ dvātriṃśeṣu / dvātriṃśāḥ trayaḥ triṃśeṣu / devāḥ, triḥ, ekādaśāḥ, triḥ, trayaḥ triṃśāḥ //

utta̍re bhavata | utta̍ravartmāna̱ utta̍rasatvānaḥ | yatkā̍ma i̱daṃ ju̱homi̍ | tanme̱ samṛ̍ddhyatām | va̱yagg.syā̍ma̱ pata̍yo rayī̱ṇām | bhūrbhuva̱: sva̍: svāhā̎ || 4

// uttare, bhavata, uttaravartmāna, uttarasatvānaḥ, yat, kāma, idaṃ, juhomi, tat, me, saṃ-ṛddhyatāṃ, vayaṃ, syāma patayaḥ, rayīṇāṃ, bhūḥ, bhuvaḥ, svaḥ, svāhā //

oṃ namo bhagavate̍ rudrā̱ya | tvamagne tvamagne śatarudrīyamityastrāya phaṭ ||

(* bhūrbhuvassuvaromiti digbandhaḥ || *)


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments