Site icon Stotra Nidhi

Mahanyasam 14. Purusha Suktam – 14) puruṣasūktam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

(tai.ā.3-12-33)

sa̱hasra̍śīrṣā̱ puru̍ṣaḥ | sa̱ha̱srā̱kṣaḥ sa̱hasra̍pāt | sa bhūmi̍ṃ vi̱śvato̍ vṛ̱tvā | atya̍tiṣṭhaddaśāṅgu̱lam | puru̍ṣa e̱vedagṃ sarva̎m | yadbhū̱taṃ yacca̱ bhavya̎m | u̱tāmṛ̍ta̱tvasyeśā̍naḥ | ya̱danne̍nāti̱roha̍ti | e̱tāvā̍nasya mahi̱mā | ato̱ jyāyāg̍śca̱ pūru̍ṣaḥ || 1 ||

// sahasra-śīrṣā, puruṣaḥ, sahasra-akṣaḥ, sahasra-pāt, saḥ, bhūmiṃ, viśvataḥ, vṛtvā, ati, atiṣṭhat, daśa-aṅgulaṃ, puruṣaḥ, eva, idaṃ, sarvaṃ, yat, bhūtaṃ, yat, ca, bhavyaṃ, uta, amṛta-tvasya, īśānaḥ, yat, annena, ati-rohati, etāvān, asya, mahimā, ataḥ, jyāyān, ca, puruṣaḥ //

pādo̎’sya̱ viśvā̍ bhū̱tāni̍ | tri̱pāda̍syā̱mṛta̍ṃ di̱vi | tri̱pādū̱rdhva udai̱tpuru̍ṣaḥ | pādo̎’sye̱hābha̍vā̱tpuna̍: | tato̱ viṣva̱ṅvya̍krāmat | sā̱śa̱nā̱na̱śa̱ne a̱bhi | tasmā̎dvi̱rāḍa̍jāyata | vi̱rājo̱ adhipūru̍ṣaḥ | sa jā̱to atya̍ricyata | pa̱ścādbhūmi̱matho̍ pu̱raḥ || 2 ||

// pādaḥ, asya, viśvā, bhūtāni, tri-pāt, asya, amṛtaṃ, divi, tri-pāt, ūrdhva, uta, ait, puruṣaḥ, pādaḥ, asya, iha, abhavat, punaḥ, tataḥ, viṣvaṅ, vi, akrāmat, sāśanānaśane, abhi, tasmāt, virāṭ, ajāyata, vi-rājaḥ, adhi, puruṣaḥ, saḥ, jātaḥ, ati, aricyata, paścāt, bhūmiṃ, atho, puraḥ //

yatpuru̍ṣeṇa ha̱viṣā̎ | de̱vā ya̱jñamata̍nvata | va̱sa̱nto a̍syāsī̱dājya̎m | grī̱ṣma i̱dhmaḥ śa̱raddha̱viḥ | sa̱ptāsyā̍sanpari̱dhaya̍: | triḥ sa̱pta sa̱midha̍: kṛ̱tāḥ | de̱vā yadya̱jñaṃ ta̍nvā̱nāḥ | aba̍dhna̱npuru̍ṣaṃ pa̱śum | taṃ ya̱jñaṃ ba̱rhiṣi̱ praukṣan̍ | puru̍ṣaṃ jā̱tama̍gra̱taḥ || 3 ||

// yat, puruṣeṇa, haviṣā, devāḥ, yajñaṃ, atanvata, vasantaḥ, asya, āsīt, ājyaṃ, grīṣmaḥ, idhmaḥ, śarat, haviḥ, sapta, asya, āsan, pari-dhayaḥ, triḥ, sapta, saṃ-idhaḥ, kṛtāḥ, devā, yat, yajñaṃ, tanvānāḥ, a-badhnan, puruṣaṃ, paśuṃ, taṃ, yajñaṃ, barhiṣi, pra, aukṣan, puruṣaṃ, jātaṃ, agrataḥ //

tena̍ de̱vā aya̍janta | sā̱dhyā ṛṣa̍yaśca̱ ye | tasmā̎dya̱jñāthsa̍rva̱huta̍: | sambhṛ̍taṃ pṛṣadā̱jyam | pa̱śūgstāgśca̍kre vāya̱vyān̍ | ā̱ra̱ṇyāngrā̱myāśca̱ ye | tasmā̎dya̱jñāthsa̍rva̱huta̍: | ṛca̱: sāmā̍ni jajñire | chandāg̍ṃsi jajñire̱ tasmā̎t | yaju̱stasmā̍dajāyata || 4 ||

// tena, devā, ayajanta, sādhyā, ṛṣayaḥ, ca, ye, tasmāt, yajñāt, sarva-hutaḥ, saṃ-bhṛtaṃ, pṛṣat-ājyaṃ, paśūn, tān, cakre, vāyavyān, āraṇyān, grāmyāḥ, ca, ye, tasmāt, yajñāt, sarva-hutaḥ, ṛcaḥ, sāmāni, jajñire, chandāṃsi, jajñire, tasmāt, yajuḥ, tasmāt, ajāyata //

tasmā̱daśvā̍ ajāyanta | ye ke co̍bha̱yāda̍taḥ | gāvo̍ ha jajñire̱ tasmā̎t | tasmā̎jjā̱tā a̍jā̱vaya̍: | yatpuru̍ṣa̱ṃ vya̍dadhuḥ | ka̱ti̱dhā vya̍kalpayan | mukha̱ṃ kima̍sya̱ kau bā̱hū | kāvū̱rū pādā̍vucyete | brā̱hma̱ṇo̎’sya̱ mukha̍māsīt | bā̱hū rā̍ja̱nya̍: kṛ̱taḥ || 5 ||

// tasmāt, aśvāḥ, ajāyanta, ye, ke, ca, ubhayādataḥ, gāvaḥ, ha, jajñire, tasmāt, tasmāt, jātāḥ, ajāvayaḥ, yat, puruṣaṃ, vi, adadhuḥ, katidhā, vi, akalpayan, mukhaṃ, kiṃ, asya, kau, bāhū, kau, ūrū, pādau, ucyete, brāhmaṇaḥ, asya, mukhaṃ, āsīt, bāhū, rājanyaḥ, kṛtaḥ //

ū̱rū tada̍sya̱ yadvaiśya̍: | pa̱dbhyāgṃ śū̱dro a̍jāyata | ca̱ndramā̱ mana̍so jā̱taḥ | cakṣo̱: sūryo̍ ajāyata | mukhā̱dindra̍ścā̱gniśca̍ | prā̱ṇādvā̱yura̍jāyata | nābhyā̍ āsīda̱ntari̍kṣam | śī̱rṣṇo dyauḥ sama̍vartata | pa̱dbhyāṃ bhūmi̱rdiśa̱: śrotrā̎t | tathā̍ lo̱kāgṃ a̍kalpayan || 6 ||

// ūrū, tat, asya, yat, vaiśyaḥ, pat-bhyāṃ, śūdraḥ, ajāyata, candramā, manasaḥ, jātaḥ, cakṣoḥ, sūryaḥ, ajāyata, mukhāt, indraḥ, ca, agniḥ, ca, prāṇāt, vāyuḥ, ajāyata, nābhyāḥ, āsīt, antarikṣaṃ, śīrṣṇaḥ, dyauḥ, saṃ-avartata, pat-bhyāṃ, bhūmiḥ, diśaḥ, śrotrāt, tathā, lokān, akalpayan //

vedā̱hame̱taṃ puru̍ṣaṃ ma̱hānta̎m | ā̱di̱tyava̍rṇa̱ṃ tama̍sa̱stu pā̱re | sarvā̍ṇi rū̱pāṇi̍ vi̱citya̱ dhīra̍: | nāmā̍ni kṛ̱tvā’bhi̱vada̱ṉ yadāste̎ | dhā̱tā pu̱rastā̱dyamu̍dāja̱hāra̍ | śa̱kraḥ pravi̱dvānpra̱diśa̱ścata̍sraḥ | tame̱vaṃ vi̱dvāna̱mṛta̍ i̱ha bha̍vati | nānyaḥ panthā̱ aya̍nāya vidyate | ya̱jñena̍ ya̱jñama̍yajanta de̱vāḥ | tāni̱ dharmā̍ṇi pratha̱mānyā̍san | te ha̱ nāka̍ṃ mahi̱māna̍: sacante | yatra̱ pūrve̍ sā̱dhyāḥ santi̍ de̱vāḥ || 7 ||

// veda, ahaṃ, etaṃ, puruṣaṃ, mahāntaṃ, āditya-varṇaṃ, tamasaḥ, tu, pāre, sarvāṇi, rūpāṇi, vicitya, dhīraḥ, nāmāni, kṛtvā, abhivadan, yat, āste, dhātā, puraḥ-tāt, yaṃ, udājahāra, śakraḥ, pra-vidrān, pra-diśaḥ, catasraḥ, taṃ, evaṃ, vidvān, amṛtaḥ, iha, bhavati, na, anyaḥ, panthāḥ, ayanāya, vidyate, yajñena, yajñaṃ, ayajanta, devāḥ, tāni, dharmāṇi, prathamāni, āsan, te, ha, nākaṃ, mahimānaḥ, sacante, yatra, pūrve, sādhyāḥ, santi, devāḥ //

oṃ namo bhagavate̍ rudrā̱ya | puruṣasūktagṃ śirase svāhā ||


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments