Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(tai.ā.3-12-33)
sa̱hasra̍śīrṣā̱ puru̍ṣaḥ | sa̱ha̱srā̱kṣaḥ sa̱hasra̍pāt | sa bhūmi̍ṃ vi̱śvato̍ vṛ̱tvā | atya̍tiṣṭhaddaśāṅgu̱lam | puru̍ṣa e̱vedagṃ sarva̎m | yadbhū̱taṃ yacca̱ bhavya̎m | u̱tāmṛ̍ta̱tvasyeśā̍naḥ | ya̱danne̍nāti̱roha̍ti | e̱tāvā̍nasya mahi̱mā | ato̱ jyāyāg̍śca̱ pūru̍ṣaḥ || 1 ||
// sahasra-śīrṣā, puruṣaḥ, sahasra-akṣaḥ, sahasra-pāt, saḥ, bhūmiṃ, viśvataḥ, vṛtvā, ati, atiṣṭhat, daśa-aṅgulaṃ, puruṣaḥ, eva, idaṃ, sarvaṃ, yat, bhūtaṃ, yat, ca, bhavyaṃ, uta, amṛta-tvasya, īśānaḥ, yat, annena, ati-rohati, etāvān, asya, mahimā, ataḥ, jyāyān, ca, puruṣaḥ //
pādo̎’sya̱ viśvā̍ bhū̱tāni̍ | tri̱pāda̍syā̱mṛta̍ṃ di̱vi | tri̱pādū̱rdhva udai̱tpuru̍ṣaḥ | pādo̎’sye̱hābha̍vā̱tpuna̍: | tato̱ viṣva̱ṅvya̍krāmat | sā̱śa̱nā̱na̱śa̱ne a̱bhi | tasmā̎dvi̱rāḍa̍jāyata | vi̱rājo̱ adhipūru̍ṣaḥ | sa jā̱to atya̍ricyata | pa̱ścādbhūmi̱matho̍ pu̱raḥ || 2 ||
// pādaḥ, asya, viśvā, bhūtāni, tri-pāt, asya, amṛtaṃ, divi, tri-pāt, ūrdhva, uta, ait, puruṣaḥ, pādaḥ, asya, iha, abhavat, punaḥ, tataḥ, viṣvaṅ, vi, akrāmat, sāśanānaśane, abhi, tasmāt, virāṭ, ajāyata, vi-rājaḥ, adhi, puruṣaḥ, saḥ, jātaḥ, ati, aricyata, paścāt, bhūmiṃ, atho, puraḥ //
yatpuru̍ṣeṇa ha̱viṣā̎ | de̱vā ya̱jñamata̍nvata | va̱sa̱nto a̍syāsī̱dājya̎m | grī̱ṣma i̱dhmaḥ śa̱raddha̱viḥ | sa̱ptāsyā̍sanpari̱dhaya̍: | triḥ sa̱pta sa̱midha̍: kṛ̱tāḥ | de̱vā yadya̱jñaṃ ta̍nvā̱nāḥ | aba̍dhna̱npuru̍ṣaṃ pa̱śum | taṃ ya̱jñaṃ ba̱rhiṣi̱ praukṣan̍ | puru̍ṣaṃ jā̱tama̍gra̱taḥ || 3 ||
// yat, puruṣeṇa, haviṣā, devāḥ, yajñaṃ, atanvata, vasantaḥ, asya, āsīt, ājyaṃ, grīṣmaḥ, idhmaḥ, śarat, haviḥ, sapta, asya, āsan, pari-dhayaḥ, triḥ, sapta, saṃ-idhaḥ, kṛtāḥ, devā, yat, yajñaṃ, tanvānāḥ, a-badhnan, puruṣaṃ, paśuṃ, taṃ, yajñaṃ, barhiṣi, pra, aukṣan, puruṣaṃ, jātaṃ, agrataḥ //
tena̍ de̱vā aya̍janta | sā̱dhyā ṛṣa̍yaśca̱ ye | tasmā̎dya̱jñāthsa̍rva̱huta̍: | sambhṛ̍taṃ pṛṣadā̱jyam | pa̱śūgstāgśca̍kre vāya̱vyān̍ | ā̱ra̱ṇyāngrā̱myāśca̱ ye | tasmā̎dya̱jñāthsa̍rva̱huta̍: | ṛca̱: sāmā̍ni jajñire | chandāg̍ṃsi jajñire̱ tasmā̎t | yaju̱stasmā̍dajāyata || 4 ||
// tena, devā, ayajanta, sādhyā, ṛṣayaḥ, ca, ye, tasmāt, yajñāt, sarva-hutaḥ, saṃ-bhṛtaṃ, pṛṣat-ājyaṃ, paśūn, tān, cakre, vāyavyān, āraṇyān, grāmyāḥ, ca, ye, tasmāt, yajñāt, sarva-hutaḥ, ṛcaḥ, sāmāni, jajñire, chandāṃsi, jajñire, tasmāt, yajuḥ, tasmāt, ajāyata //
tasmā̱daśvā̍ ajāyanta | ye ke co̍bha̱yāda̍taḥ | gāvo̍ ha jajñire̱ tasmā̎t | tasmā̎jjā̱tā a̍jā̱vaya̍: | yatpuru̍ṣa̱ṃ vya̍dadhuḥ | ka̱ti̱dhā vya̍kalpayan | mukha̱ṃ kima̍sya̱ kau bā̱hū | kāvū̱rū pādā̍vucyete | brā̱hma̱ṇo̎’sya̱ mukha̍māsīt | bā̱hū rā̍ja̱nya̍: kṛ̱taḥ || 5 ||
// tasmāt, aśvāḥ, ajāyanta, ye, ke, ca, ubhayādataḥ, gāvaḥ, ha, jajñire, tasmāt, tasmāt, jātāḥ, ajāvayaḥ, yat, puruṣaṃ, vi, adadhuḥ, katidhā, vi, akalpayan, mukhaṃ, kiṃ, asya, kau, bāhū, kau, ūrū, pādau, ucyete, brāhmaṇaḥ, asya, mukhaṃ, āsīt, bāhū, rājanyaḥ, kṛtaḥ //
ū̱rū tada̍sya̱ yadvaiśya̍: | pa̱dbhyāgṃ śū̱dro a̍jāyata | ca̱ndramā̱ mana̍so jā̱taḥ | cakṣo̱: sūryo̍ ajāyata | mukhā̱dindra̍ścā̱gniśca̍ | prā̱ṇādvā̱yura̍jāyata | nābhyā̍ āsīda̱ntari̍kṣam | śī̱rṣṇo dyauḥ sama̍vartata | pa̱dbhyāṃ bhūmi̱rdiśa̱: śrotrā̎t | tathā̍ lo̱kāgṃ a̍kalpayan || 6 ||
// ūrū, tat, asya, yat, vaiśyaḥ, pat-bhyāṃ, śūdraḥ, ajāyata, candramā, manasaḥ, jātaḥ, cakṣoḥ, sūryaḥ, ajāyata, mukhāt, indraḥ, ca, agniḥ, ca, prāṇāt, vāyuḥ, ajāyata, nābhyāḥ, āsīt, antarikṣaṃ, śīrṣṇaḥ, dyauḥ, saṃ-avartata, pat-bhyāṃ, bhūmiḥ, diśaḥ, śrotrāt, tathā, lokān, akalpayan //
vedā̱hame̱taṃ puru̍ṣaṃ ma̱hānta̎m | ā̱di̱tyava̍rṇa̱ṃ tama̍sa̱stu pā̱re | sarvā̍ṇi rū̱pāṇi̍ vi̱citya̱ dhīra̍: | nāmā̍ni kṛ̱tvā’bhi̱vada̱ṉ yadāste̎ | dhā̱tā pu̱rastā̱dyamu̍dāja̱hāra̍ | śa̱kraḥ pravi̱dvānpra̱diśa̱ścata̍sraḥ | tame̱vaṃ vi̱dvāna̱mṛta̍ i̱ha bha̍vati | nānyaḥ panthā̱ aya̍nāya vidyate | ya̱jñena̍ ya̱jñama̍yajanta de̱vāḥ | tāni̱ dharmā̍ṇi pratha̱mānyā̍san | te ha̱ nāka̍ṃ mahi̱māna̍: sacante | yatra̱ pūrve̍ sā̱dhyāḥ santi̍ de̱vāḥ || 7 ||
// veda, ahaṃ, etaṃ, puruṣaṃ, mahāntaṃ, āditya-varṇaṃ, tamasaḥ, tu, pāre, sarvāṇi, rūpāṇi, vicitya, dhīraḥ, nāmāni, kṛtvā, abhivadan, yat, āste, dhātā, puraḥ-tāt, yaṃ, udājahāra, śakraḥ, pra-vidrān, pra-diśaḥ, catasraḥ, taṃ, evaṃ, vidvān, amṛtaḥ, iha, bhavati, na, anyaḥ, panthāḥ, ayanāya, vidyate, yajñena, yajñaṃ, ayajanta, devāḥ, tāni, dharmāṇi, prathamāni, āsan, te, ha, nākaṃ, mahimānaḥ, sacante, yatra, pūrve, sādhyāḥ, santi, devāḥ //
oṃ namo bhagavate̍ rudrā̱ya | puruṣasūktagṃ śirase svāhā ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.