Site icon Stotra Nidhi

Hanuman Bahuk (Tulasidas Krutam) – hanumān bāhuk (tulasīdāsa kr̥taṁ)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

– chappaya –

sindhu-tarana, siya-sōca-harana, rabi-bālabarana-tanu |
bhuja bisāla, mūrati karāla kālahukō kāla janu ||
gahana-dahana-niradahana-laṅka nisaṅka, baṅka-bhuva |
jātudhāna-balavāna-māna-mada-davana pavanasuva ||
kaha tulasidāsa sēvata sulabha, sēvaka hita santata nikaṭa |
gunaganata, namata, sumirata, japata, samana sakala-saṅkaṭa-bikaṭa || 1 ||

svarna-saila-saṅkāsa kōṭi-rabi-taruna-tēja-ghana |
ura bisāla, bhujadaṇḍa caṇḍa nakha bajra bajratana ||
piṅga nayana, bhr̥kuṭī karāla rasanā dasanānana |
kapisa kēsa, karakasa laṅgūra, khala-dala bala bhānana ||
kaha tulasidāsa basa jāsu ura mārutasuta mūrati bikaṭa |
santāpa pāpa tēhi puruṣa pahim̐ sapanēhum̐ nahim̐ āvata nikaṭa || 2 ||

– jhūlanā –

pañcamukha-chamukha-bhr̥gumukhya bhaṭa-asura-sura,
sarva-sari-samara samarattha sūrō |
bāṅkurō bīra birudaita birudāvalī,
bēda bandī badata paijapūrō ||
jāsu gunanātha raghunātha kaha, jāsu bala,
bipula-jala-bharita jaga-jaladhi jhūrō |
duvana-dala-damanakō kauna tulasīsa hai
pavanakō pūta rajapūta rūrō || 3 ||

– ghanākṣarī –

bhānusōm̐ paḍhana hanumāna gayē bhānu mana –
anumāni sisukēli kiyō phēraphāra sō |
pāchilē pagani gama gagana magana-mana,
kramakō na bhrama, kapi bālaka-bihāra sō ||
kautuka bilōki lōkapāla hari hara bidhi,
lōcanani cakācaundhī cittani khabhāra sō |
bala kaidhaum̐ bīrarasa, dhīraja kai, sāhasa kai,
tulasī sarīra dharē sabanikō sāra sō || 4 ||

bhāratamēm̐ pārathakē rathakētu kapirāja,
gājyō suni kururāja dala halabala bhō |
kahyō drōna bhīṣama samīrasuta mahābīra,
bīra-rasa-bāri-nidhi jākō bala jala bhō ||
bānara subhāya bālakēli bhūmi bhānu lāgi,
phalam̐ga phalām̐gahūm̐tēṁ ghāṭi nabhatala bhō |
nāyi-nāyi mātha jōri-jōri hātha jōdhā jōhaim̐,
hanumāna dēkhē jagajīvanakō phala bhō || 5 ||

gōpada payōdhi kari hōlikā jyōm̐ lāyī laṅka,
nipaṭa nisaṅka parapura galabala bhō |
drōna-sō pahāra liyō khyāla hī ukhāri kara,
kanduka-jyōm̐ kapikhēla bēla kaisō phala bhō ||
saṅkaṭasamāja asamañjasa bhō rāmarāja,
kāja juga-pūganikō karatala pala bhō |
sāhasī samattha tulasīkō nāha jākī bām̐ha,
lōkapāla pālanakō phira thira thala bhō || 6 ||

kamaṭhakī pīṭhi jākē gōḍanikī gāḍaim̐ mānō
nāpakē bhājana bhari jalanidhi-jala bhō |
jātudhāna-dāvana parāvanakō durga bhayō,
mahāmīnabāsa timi tōmanikō thala bhō ||
kumbhakarna-rāvana-payōdanāda-īndhanakō
tulasī pratāpa jākō prabala anala bhō |
bhīṣama kahata mērē anumāna hanumāna –
sārikhō trikāla na trilōka mahābala bhō || 7 ||

dūta rāmarāyakō, sapūta pūta paunakō, tū
añjanīkō nandana pratāpa bhūri bhānu sō |
sīya-sōca-samana, durita-dōṣa-damana,
sarana āyē avana, lakhanapriya prāna sō ||
dasamukha dusaha daridra daribēkō bhayō,
prakaṭa tilōka ōka tulasī nidhāna sō |
jñāna-gunavāna balavāna sēvā sāvadhāna,
sāhēba sujāna ura ānu hanumāna sō || 8 ||

davana-duvana-dala bhuvana-bidita bala,
bēda jasa gāvata bibudha bandīchōra kō |
pāpa-tāpa-timira tuhina-vighaṭana-paṭu,
sēvaka-sarōruha sukhada bhānu bhōrakō ||
lōka-paralōkatēm̐ bisōka sapanē na sōka,
tulasīkē hiyē hai bharōsō ēka ōrakō |
rāmakō dulārō dāsa bāmadēvakō nivāsa,
nāma kali-kāmataru kēsarī-kisōrakō || 9 ||

mahābala-sīma, mahābhīma, mahābānayita,
mahābīra bidita barāyō raghubīrakō |
kulisa-kaṭhōratanu jōraparai rōra rana,
karunā-kalita mana dhāramika dhīrakō ||
durjanakō kālasō karāla pāla sajjanakō,
sumirē haranahāra tulasīkī pīrakō |
sīya-sukhadāyaka dulārō raghunāyakakō,
sēvaka sahāyaka hai sāhasī samīrakō || 10 ||

racibēkō bidhi jaisē, pālibēkō hari, hara
mīca māribēkō, jyāibēkō sudhāpāna bhō |
dharibēkō dharani, tarani tama dalibēkō,
sōkhibē kr̥sānu, pōṣibēkō hima-bhānu bhō ||
khala-dukha-dōṣibēkō, jana-paritōṣibēkō,
mām̐gibō malīnatākō mōdaka sudāna bhō |
āratakī ārati nivāribēkō tihum̐ pura,
tulasīkō sāhēba haṭhīlō hanumāna bhō || 11 ||

sēvaka syōkāī jāni jānakīsa mānai kāni,
sānukūla sūlapāni navai nātha nām̐kakō |
dēvī dēva dānava dayāvanē hvai jōraiṁ hātha,
bāpurē barāka kahā aura rājā rām̐kakō ||
jāgata sōvata baiṭhē bāgata binōda mōda,
tākai jō anartha sō samartha ēka ām̐kakō |
saba dina rūrō parai purō jahām̐-tahām̐ tāhi,
jākē hai bharōsō hiyē hanumāna hām̐kakō || 12 ||

sānuga sagauri sānukūla sūlapāni tāhi,
lōkapāla sakala lakhana rāma jānakī |
lōka paralōkakō bisōka sō tilōka tāhi,
tulasī tamāi kahā kāhū bīra ānakī ||
kēsarīkisōra bandīchōrakē nēvājē saba,
kīrati bimala kapi karunānidhānakī |
bālaka-jyōṁ pālahaiṁ kr̥pālu muni siddha tākō,
jākē hiyē hulasati hām̐ka hanumānakī || 13 ||

karunā nidhāna, balabuddhikē nidhāna, mōda-
mahimānidhāna, guna-jñānakē nidhāna hau |
bāmadēva-rūpa, bhūpa rāmakē sanēhī, nāma
lēta-dēta artha dharma kāma nirabāna hau ||
āpanē prabhāva, sītānāthakē subhāva sīla,
lōka-bēda-bidhikē biduṣa hanumāna hau |
manakī, bacanakī, karamakī tihum̐ prakāra,
tulasī tihārō tuma sāhēba sujāna hau || 14 ||

manakō agama, tana sugama kiyē kapīsa,
kāja mahārājakē samāja sāja sājē haiṁ |
dēva-bandīchōra ranarōra kēsarīkisōra,
juga-juga jaga tērē birada birajē haiṁ |
bīra barajōra, ghaṭi jōra tulasīkī ōra
suni sakucānē sādhu, khalagana gājē haiṁ |
bigarī sam̐vāra añjanīkumāra kijē mōhiṁ,
jaisē hōta āyē hanumānakē nivājē haiṁ || 15 ||

– savaiyā –

jānasirōmani hau hanumāna sadā janakē mana bāsa tihārō |
ḍhārō bigārō maiṁ kākō kahā kēhi kārana khījhata hauṁ tō tihārō ||
sāhēba sēvaka nātē tē hātō kiyō sō tahām̐ tulasīkō na cārō |
dōṣa sunāyē tēṁ āgēhum̐kō hōśiyāra hvai hōṁ mana tau hiya hārō || 16 ||

tērē thapē uthapai na mahēsa, thapai thirakō kapi jē ghara ghālē |
tērē nivājē garībanivāja birājata bairinakē ura sālē |
saṅkaṭa sōca sabai tulasī liyē nāma phaṭai makarīkē-sē jālē |
būḍha bhayē, bali, mērihi bāra, ki hāri parē bahutai nata pālē || 17 ||

sindhu tarē, baḍē bīra dalē khala, jārē haiṁ laṅkasē baṅka mavā sē |
taiṁ rana-kēhari kēharikē bidalē ari-kuñjara chaila chavā sē ||
tōsōṁ samattha susāhēba sēi sahai tulasī dukha dōṣa davāsē |
bānara bāja baḍhē khala-khēcara, lījata kyōṁ na lapēṭi lavā-sē || 18 ||

accha-bimardana kānana-bhāni dasānana ānana bhā na nihārō |
bāridanāda akampana kumbhakaranna-sē kuñjara kēhari-bārō ||
rāma-pratāpa-hutāsana, kaccha, bipaccha, samīra samīradulārō |
pāpatēm̐, sāpatēm̐, tāpa tihum̐tēm̐ sadā tulasī kaham̐ sō rakhavārō || 19 ||

– ghanākṣarī –

jānata jahāna hanumānakō nivājyau jana,
mana anumāni, bali, bōla na bisāriyē |
sēvā-jōga tulasī kabahum̐ kahā cūka parī,
sāhēba subhāva kapi sāhibī sam̐bhāriyē ||
aparādhī jāni kījai sāsati sahasa bhānti,
mōdaka marai jō, tāhi māhura na māriyē |
sāhasī samīrakē dulārē raghubīrajūkē,
bām̐ha pīra mahābīra bēgi hī nivāriyē || 20 ||

bālaka bilōki, bali, bārētēṁ āpanō kiyō,
dīnabandhu dayā kīnhīṁ nirūpādhi nyāriyē |
rāvarō bharōsō tulasīkē, rāvarōī bala,
āsa rāvarīyai, dāsa rāvarō bicāriyē ||
baḍō bikarāla kali, kākō na bihāla kiyō,
māthē pagu balīkō, nihāri sō nivāriyē |
kēsarīkisōra, ranarōra, barajōra bīra,
bām̐hupīra rāhumātu jyauṁ pachāri māriyē || 21 ||

uthapē thapanathira thapē uthapanahāra,
kēsarīkumāra bala āpanō sam̐bhāriyē |
rāmakē gulāmanikō kāmataru rāmadūta,
mōsē dīna dubarēkō takiyā tihāriyē ||
sāhēba samartha tōsōṁ tulasīkē māthē para,
sōū aparādha binu bīra, bām̐dhi māriyē |
pōkharī bisāla bām̐hu, bali bāricara pīra,
makarī jyauṁ pakarikai badana bidāriyē || 22 ||

rāmakō sanēha, rāma sāhasa lakhana siya,
rāmakī bhagati, sōca saṅkaṭa nivāriyē |
muda-marakaṭa rōga-bārinidhi hēri hārē,
jīva-jāmavantakō bharōsō tērō bhāriyē ||
kūdiyē kr̥pāla tulasī suprēma-pabbayatēṁ,
suthala subēla bhālu baiṭhikai bicāriyē |
mahābīra bām̐kurē barākī bām̐hapīra kyōṁ na,
laṅkinī jyōṁ lātaghāta hī marōri māriyē || 23 ||

lōka-paralōkahum̐ tilōka na bilōkiyata,
tōsē samaratha capa cārihum̐ nihāriyē |
karma, kāla, lōkapāla, aga-jaga jīvajāla,
nātha hātha saba nija mahimā bicāriyē ||
khāsa dāsa rāvarō, nivāsa tērō tāsu ura,
tulasī sō dēva dukhī dēkhiyata bhāriyē |
bāta tarumūla bām̐husūla kapikacchu-bēli,
upajī sakēli kapikēli hī ukhāriyē || 24 ||

karama-karāla-kaṁsa bhūmipālakē bharōsē,
bakī bakabhaginī kāhūtēṁ kahā ḍaraigī |
baḍī bikarāla bālaghātinī na jāta kahi,
bām̐hubala bālaka chabīlē chōṭē charaigī ||
āī hai banāi bēṣa āpa hī bicāri dēkha,
pāpa jāya sabakō gunīkē pālē paraigī |
pūtanā pisācinī jyauṁ kapikānha tulasīkī,
bām̐hapīra mahābīra, tērē mārē maraigī || 25 ||

bhālakī ki kālakī ki rōṣakī tridōṣakī hai,
bēdana biṣama pāpa-tāpa chalachām̐hakī |
karamana kūṭakī ki jantramantra būṭakī,
parāhi jāhi pāpinī malīna manamām̐hakī ||
paihahi sajāya nata kahata bajāya tōhi,
bāvarī na hōhi bāni jāni kapinām̐hakī |
āna hanumānakī dōhāī balavānakī,
sapatha mahābīrakī jō rahai pīra bām̐hakī || 26 ||

siṁhikā saṁhāri bala, surasā sudhāri chala,
laṅkinī pachāri māri bāṭikā ujārī hai |
laṅka parajāri makarī bidāri bārabāra,
jātudhāna dhāri dhūridhānī kari ḍārī hai ||
tōri jamakātari madōdari kaḍhōri ānī,
rāvanakī rānī mēghanāda maham̐tārī hai |
bhīra bām̐hapīrakī nipaṭa rākhī mahābīra,
kaunakē sakōca tulasīkē sōca bhārī hai || 27 ||

tērō bālakēli bīra suni sahamata dhīra,
bhūlata sarīrasudhi sakra-rabi-rāhukī |
tērī bām̐ha basata bisōka lōkapāla saba,
tērō nāma lēta rahai ārati na kāhukī ||
sāma dāna bhēda bidhi bēdahū labēda sidhi,
hātha kapināthahīkē cōṭī cōra sāhukī |
ālasa anakha parihāsakai sikhāvana hai,
ētē dina rahī pīra tulasīkē bāhukī || 28 ||

ṭūkanikō ghara-ghara ḍōlata kam̐gāla bōli,
bāla jyōṁ kr̥pāla natapāla pāli pōsō hai |
kīnhī hai sambhāra sāra añjanīkumāra bīra,
āpanō bisārihaiṁ na mērēhū bharōsō hai ||
itanō parēkhō saba bhānti samaratha āju,
kapirāja sām̐cī kahauṁ kō tilōka tōsō hai |
sāsati sahata dāsa kījē pēkhi parihāsa,
cīrīkō marana khēla bālakanikō sō hai || 29 ||

āpanē hī pāpatēṁ tritāpatēṁ ki sāpatēṁ,
baḍhī hai bām̐habēdana kahī na sahi jāti hai |
auṣadha anēka jantra-mantra-ṭōṭakādi kiyē,
bādi bhayē dēvatā manāyē adhikāti hai ||
karatāra, bharatāra, haratāra, karma, kāla,
kō hai jagajāla jō na mānata itātī hai |
cērō tērō tulasī tū mērō kahyō rāmadūta,
ḍhīla tērī bīra mōhi pīratēṁ pirāti hai || 30 ||

dūta rāmarāyakō, sapūta pūta bāyakō,
samattha hātha pāyakō sahāya asahāyakō |
bām̐kī biradāvalī bidita bēda gāiyata,
rāvana sō bhaṭa bhayō muṭhikākē ghāyakō ||
ētē baḍē sāhēba samarthakō nivājō āja,
sīdata susēvaka bacana mana kāyakō |
thōrī bām̐hapīrakī baḍī galānī tulasīkō,
kauna pāpa kōpa, lōpa pragaṭa prabhāyakō || 31 ||

dēvī dēva danuja manuja muni siddha nāga,
chōṭē baḍē jīva jētē cētana acēta haiṁ |
pūtanā pisācī jātudhānī jātudhāna bāma,
rāmadūtakī rajāi māthē māni lēta haiṁ ||
ghōra jantra mantra kūṭa kapaṭa kurōga jōga,
hanūmāna āna suni chāḍata nikēta haiṁ |
krōdha kījē karmakō prabōdha kījē tulasīkō,
sōdha kījē tinakō jō dōṣa dukha dēta haiṁ || 32 ||

tērē bala bānara jitāyē rana rāvanasōṁ,
tērē ghālē jātudhāna bhayē ghara-gharakē |
tērē bala rāmarāja kiyē saba surakāja,
sakala samāja sāja sajē raghubarakē ||
tērō gunagāna suni gīrabāna pulakata,
sajala bilōcana birañci hari harakē |
tulasīkē māthēpara hātha phērō kīsanātha,
dēkhiyē na dāsa dukhī tōsē kanigarakē || 33 ||

pālō tērē ṭūkakō parēhū cūka mūkiyē na,
kūra kauḍī dūkō hauṁ āpanī ōra hēriyē |
bhōrānātha bhōrēhī sarōṣa hōta thōrē dōṣa,
pōṣi tōṣi thāpi āpanō na avaḍēriyē ||
ambu tū haum̐ ambucara, amba tū haum̐ ḍimbha, sō na,
būjhiyē bilamba avalamba mērē tēriyē |
bālaka bikāla jāni pāhi prēma pahicāni,
tulasīkī bām̐ha para lāmīlūma phēriyē || 34 ||

ghēri liyō rōgani kujōgani kulōgani jyauṁ,
bāsara jalada ghana ghaṭā dhuki dhāī hai |
barasata bāri pīra jāriyē javāsē jasa,
rōṣa binu dōṣa, dhūma-mūla malināī hai ||
karunānidhāna hanumāna mahābalavāna,
hēri ham̐si hām̐ki phūm̐ki phaujēṁ taiṁ uḍāyī hai |
khāyē hutō tulasī kurōga rāḍha rākasani,
kēsarīkisōra rākhē bīra bariāī hai || 34 ||

– savaiyā –

rāmagulāma tuhī hanumāna
gōsām̐yi susām̐yi sadā anukūlō |
pālyō hauṁ bāla jyōṁ ākhara dū
pitu mātu sōṁ maṅgala mōda samūlō ||
bām̐hakī bēdana bām̐hapagāra
pukārata ārata ānanda bhūlō |
śrīraghubīra nivāriyē pīra
rahauṁ darabāra parō laṭi lūlō || 36 ||

– ghanākṣarī –

kālakī karalatā karama kaṭhināī kīdhauṁ,
pāpakē prabhāvakī subhāya bāya bāvarē |
bēdana kubhānti sō sahi na jāti rāti dina,
sōī bām̐ha gahī jō gahī samīraḍāvarē ||
lāyō taru tulasī tihārō sō nihāri bāri,
sīñciyē malīna bhō tayō hai tihum̐ tāvarē |
bhūtanikī āpanī parāyēkī kr̥pānidhāna,
jāniyata sabahīkī rīti rāma rāvarē || 37 ||

pāyam̐pīra pēṭapīra bām̐hapīra mum̐hapīra,
jarajara sakala sarīra pīramaī hai |
dēva bhūta pitara karama khala kāla graha,
mōhipara davari damānaka sī daī hai ||
hauṁ tō bina mōlakē bikānō bali bārēhī tēṁ,
ōṭa rāmanāmakī lalāṭa likhi laī hai |
kumbhajakē kiṅkara bikala būḍē gōkhurani,
hāya rāmarāya aisī hāla kahūm̐ bhaī hai || 38 ||

bāhuka-subāhu nīca līcara-marīca mili,
mum̐hapīra-kētujā kurōga jātudhāna hai |
rāma nāma japajāga kiyō cahōm̐ sānurāga,
kāla kaisē dūta bhūta kahā mērē māna hai ||
sumirē sahāya rāmalakhana ākhara dōū,
jinakē samūha sākē jāgata jahāna hai |
tulasī sam̐bhāri tāḍakā-sam̐hāri bhārī bhaṭa,
bēdhē baragadasē banāi bānavāna hai || 39 ||

bālapanē sūdhē mana rāma sanamukha bhayō,
rāmanāma lēta mām̐gi khāta ṭūkaṭāka hauṁ |
parayō lōkarītimēṁ punīta prīti rāmarāya,
mōhabasa baiṭhō tōri tarakitarāka hauṁ |
khōṭē-khōṭē ācarana ācarata apanāyō,
añjanīkumāra sōdhyō rāmapāni pāka hauṁ ||
tulasī gōsāyīm̐ bhayō bhōm̐ḍē dina bhūli gayō,
tākō phala pāvata nidāna paripāka hauṁ || 40 ||

asana-basana-hīna biṣama-biṣāda-līna,
dēkhi dīna dūbarō karai na hāya-hāya kō |
tulasī anāthasō sanātha raghunātha kiyō,
diyō phala sīlasindhu āpanē subhāyakō ||
nīca yahi bīca pati pāyi bharuhāyigō,
bihāyi prabhu-bhajana bacana mana kāyakō |
tātēm̐ tanu pēṣiyata ghōra baratōra misa,
phūṭi-phūṭi nikasata lōna rāmarāyakō || 41 ||

jiyōm̐ jaga jānakījīvanakō kahāyi jana,
maribēkō bārānasī bāri surasarikō |
tulasīkē duhūm̐ hātha mōdaka hai aisē ṭhāvum̐,
jākē jiyē muyē sōca karihaim̐ na larikō |
mōkō jhūṭhō sām̐cō lōga rāmakō kahata saba,
mērē mana māna hai na harakō na harikō |
bhārī pīra dusaha sarīratēm̐ bihāla hōta,
sōvū raghubīra binu sakai dūra karikō || 42 ||

sītāpati sāhēba sahāya hanumāna nita,
hita upadēsakō mahēsa mānō gurukai |
mānasa bacana kāya sarana tihārē pām̐ya,
tumharē bharōsē sura maim̐ na jānē surakai ||
byādhi bhūtajanita upādhi kāhū khalakī,
samādhi kījē tulasīkō jāni jana phurakai |
kapinātha raghunātha bhōlānātha bhūtanātha,
rōgasindhu kyōṁ na ḍāriyata gāya khurakai || 43 ||

kahōm̐ hanumānasōm̐ sujāna rāmarāyasōm̐,
kr̥pānidhāna saṅkarasōm̐ sāvadhāna suniyē |
haraṣa viṣāda rāga rōṣa guna dōṣamayī,
biracī birañci saba dēkhiyata duniyē |
māyā jīva kālakē karamakē subhāyakē,
karaiyā rāma bēda kahaim̐ sām̐cī mana guniyē |
tumhatēm̐ kahā na hōya hāhā sō bujhaiyē mōhi,
haum̐ hūm̐ rahōm̐ mauna hī bayō sō jāni luniyē || 44 ||

iti śubham ||


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments