Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
– chappaya –
sindhu-tarana, siya-sōca-harana, rabi-bālabarana-tanu |
bhuja bisāla, mūrati karāla kālahukō kāla janu ||
gahana-dahana-niradahana-laṅka nisaṅka, baṅka-bhuva |
jātudhāna-balavāna-māna-mada-davana pavanasuva ||
kaha tulasidāsa sēvata sulabha, sēvaka hita santata nikaṭa |
gunaganata, namata, sumirata, japata, samana sakala-saṅkaṭa-bikaṭa || 1 ||
svarna-saila-saṅkāsa kōṭi-rabi-taruna-tēja-ghana |
ura bisāla, bhujadaṇḍa caṇḍa nakha bajra bajratana ||
piṅga nayana, bhr̥kuṭī karāla rasanā dasanānana |
kapisa kēsa, karakasa laṅgūra, khala-dala bala bhānana ||
kaha tulasidāsa basa jāsu ura mārutasuta mūrati bikaṭa |
santāpa pāpa tēhi puruṣa pahim̐ sapanēhum̐ nahim̐ āvata nikaṭa || 2 ||
– jhūlanā –
pañcamukha-chamukha-bhr̥gumukhya bhaṭa-asura-sura,
sarva-sari-samara samarattha sūrō |
bāṅkurō bīra birudaita birudāvalī,
bēda bandī badata paijapūrō ||
jāsu gunanātha raghunātha kaha, jāsu bala,
bipula-jala-bharita jaga-jaladhi jhūrō |
duvana-dala-damanakō kauna tulasīsa hai
pavanakō pūta rajapūta rūrō || 3 ||
– ghanākṣarī –
bhānusōm̐ paḍhana hanumāna gayē bhānu mana –
anumāni sisukēli kiyō phēraphāra sō |
pāchilē pagani gama gagana magana-mana,
kramakō na bhrama, kapi bālaka-bihāra sō ||
kautuka bilōki lōkapāla hari hara bidhi,
lōcanani cakācaundhī cittani khabhāra sō |
bala kaidhaum̐ bīrarasa, dhīraja kai, sāhasa kai,
tulasī sarīra dharē sabanikō sāra sō || 4 ||
bhāratamēm̐ pārathakē rathakētu kapirāja,
gājyō suni kururāja dala halabala bhō |
kahyō drōna bhīṣama samīrasuta mahābīra,
bīra-rasa-bāri-nidhi jākō bala jala bhō ||
bānara subhāya bālakēli bhūmi bhānu lāgi,
phalam̐ga phalām̐gahūm̐tēṁ ghāṭi nabhatala bhō |
nāyi-nāyi mātha jōri-jōri hātha jōdhā jōhaim̐,
hanumāna dēkhē jagajīvanakō phala bhō || 5 ||
gōpada payōdhi kari hōlikā jyōm̐ lāyī laṅka,
nipaṭa nisaṅka parapura galabala bhō |
drōna-sō pahāra liyō khyāla hī ukhāri kara,
kanduka-jyōm̐ kapikhēla bēla kaisō phala bhō ||
saṅkaṭasamāja asamañjasa bhō rāmarāja,
kāja juga-pūganikō karatala pala bhō |
sāhasī samattha tulasīkō nāha jākī bām̐ha,
lōkapāla pālanakō phira thira thala bhō || 6 ||
kamaṭhakī pīṭhi jākē gōḍanikī gāḍaim̐ mānō
nāpakē bhājana bhari jalanidhi-jala bhō |
jātudhāna-dāvana parāvanakō durga bhayō,
mahāmīnabāsa timi tōmanikō thala bhō ||
kumbhakarna-rāvana-payōdanāda-īndhanakō
tulasī pratāpa jākō prabala anala bhō |
bhīṣama kahata mērē anumāna hanumāna –
sārikhō trikāla na trilōka mahābala bhō || 7 ||
dūta rāmarāyakō, sapūta pūta paunakō, tū
añjanīkō nandana pratāpa bhūri bhānu sō |
sīya-sōca-samana, durita-dōṣa-damana,
sarana āyē avana, lakhanapriya prāna sō ||
dasamukha dusaha daridra daribēkō bhayō,
prakaṭa tilōka ōka tulasī nidhāna sō |
jñāna-gunavāna balavāna sēvā sāvadhāna,
sāhēba sujāna ura ānu hanumāna sō || 8 ||
davana-duvana-dala bhuvana-bidita bala,
bēda jasa gāvata bibudha bandīchōra kō |
pāpa-tāpa-timira tuhina-vighaṭana-paṭu,
sēvaka-sarōruha sukhada bhānu bhōrakō ||
lōka-paralōkatēm̐ bisōka sapanē na sōka,
tulasīkē hiyē hai bharōsō ēka ōrakō |
rāmakō dulārō dāsa bāmadēvakō nivāsa,
nāma kali-kāmataru kēsarī-kisōrakō || 9 ||
mahābala-sīma, mahābhīma, mahābānayita,
mahābīra bidita barāyō raghubīrakō |
kulisa-kaṭhōratanu jōraparai rōra rana,
karunā-kalita mana dhāramika dhīrakō ||
durjanakō kālasō karāla pāla sajjanakō,
sumirē haranahāra tulasīkī pīrakō |
sīya-sukhadāyaka dulārō raghunāyakakō,
sēvaka sahāyaka hai sāhasī samīrakō || 10 ||
racibēkō bidhi jaisē, pālibēkō hari, hara
mīca māribēkō, jyāibēkō sudhāpāna bhō |
dharibēkō dharani, tarani tama dalibēkō,
sōkhibē kr̥sānu, pōṣibēkō hima-bhānu bhō ||
khala-dukha-dōṣibēkō, jana-paritōṣibēkō,
mām̐gibō malīnatākō mōdaka sudāna bhō |
āratakī ārati nivāribēkō tihum̐ pura,
tulasīkō sāhēba haṭhīlō hanumāna bhō || 11 ||
sēvaka syōkāī jāni jānakīsa mānai kāni,
sānukūla sūlapāni navai nātha nām̐kakō |
dēvī dēva dānava dayāvanē hvai jōraiṁ hātha,
bāpurē barāka kahā aura rājā rām̐kakō ||
jāgata sōvata baiṭhē bāgata binōda mōda,
tākai jō anartha sō samartha ēka ām̐kakō |
saba dina rūrō parai purō jahām̐-tahām̐ tāhi,
jākē hai bharōsō hiyē hanumāna hām̐kakō || 12 ||
sānuga sagauri sānukūla sūlapāni tāhi,
lōkapāla sakala lakhana rāma jānakī |
lōka paralōkakō bisōka sō tilōka tāhi,
tulasī tamāi kahā kāhū bīra ānakī ||
kēsarīkisōra bandīchōrakē nēvājē saba,
kīrati bimala kapi karunānidhānakī |
bālaka-jyōṁ pālahaiṁ kr̥pālu muni siddha tākō,
jākē hiyē hulasati hām̐ka hanumānakī || 13 ||
karunā nidhāna, balabuddhikē nidhāna, mōda-
mahimānidhāna, guna-jñānakē nidhāna hau |
bāmadēva-rūpa, bhūpa rāmakē sanēhī, nāma
lēta-dēta artha dharma kāma nirabāna hau ||
āpanē prabhāva, sītānāthakē subhāva sīla,
lōka-bēda-bidhikē biduṣa hanumāna hau |
manakī, bacanakī, karamakī tihum̐ prakāra,
tulasī tihārō tuma sāhēba sujāna hau || 14 ||
manakō agama, tana sugama kiyē kapīsa,
kāja mahārājakē samāja sāja sājē haiṁ |
dēva-bandīchōra ranarōra kēsarīkisōra,
juga-juga jaga tērē birada birajē haiṁ |
bīra barajōra, ghaṭi jōra tulasīkī ōra
suni sakucānē sādhu, khalagana gājē haiṁ |
bigarī sam̐vāra añjanīkumāra kijē mōhiṁ,
jaisē hōta āyē hanumānakē nivājē haiṁ || 15 ||
– savaiyā –
jānasirōmani hau hanumāna sadā janakē mana bāsa tihārō |
ḍhārō bigārō maiṁ kākō kahā kēhi kārana khījhata hauṁ tō tihārō ||
sāhēba sēvaka nātē tē hātō kiyō sō tahām̐ tulasīkō na cārō |
dōṣa sunāyē tēṁ āgēhum̐kō hōśiyāra hvai hōṁ mana tau hiya hārō || 16 ||
tērē thapē uthapai na mahēsa, thapai thirakō kapi jē ghara ghālē |
tērē nivājē garībanivāja birājata bairinakē ura sālē |
saṅkaṭa sōca sabai tulasī liyē nāma phaṭai makarīkē-sē jālē |
būḍha bhayē, bali, mērihi bāra, ki hāri parē bahutai nata pālē || 17 ||
sindhu tarē, baḍē bīra dalē khala, jārē haiṁ laṅkasē baṅka mavā sē |
taiṁ rana-kēhari kēharikē bidalē ari-kuñjara chaila chavā sē ||
tōsōṁ samattha susāhēba sēi sahai tulasī dukha dōṣa davāsē |
bānara bāja baḍhē khala-khēcara, lījata kyōṁ na lapēṭi lavā-sē || 18 ||
accha-bimardana kānana-bhāni dasānana ānana bhā na nihārō |
bāridanāda akampana kumbhakaranna-sē kuñjara kēhari-bārō ||
rāma-pratāpa-hutāsana, kaccha, bipaccha, samīra samīradulārō |
pāpatēm̐, sāpatēm̐, tāpa tihum̐tēm̐ sadā tulasī kaham̐ sō rakhavārō || 19 ||
– ghanākṣarī –
jānata jahāna hanumānakō nivājyau jana,
mana anumāni, bali, bōla na bisāriyē |
sēvā-jōga tulasī kabahum̐ kahā cūka parī,
sāhēba subhāva kapi sāhibī sam̐bhāriyē ||
aparādhī jāni kījai sāsati sahasa bhānti,
mōdaka marai jō, tāhi māhura na māriyē |
sāhasī samīrakē dulārē raghubīrajūkē,
bām̐ha pīra mahābīra bēgi hī nivāriyē || 20 ||
bālaka bilōki, bali, bārētēṁ āpanō kiyō,
dīnabandhu dayā kīnhīṁ nirūpādhi nyāriyē |
rāvarō bharōsō tulasīkē, rāvarōī bala,
āsa rāvarīyai, dāsa rāvarō bicāriyē ||
baḍō bikarāla kali, kākō na bihāla kiyō,
māthē pagu balīkō, nihāri sō nivāriyē |
kēsarīkisōra, ranarōra, barajōra bīra,
bām̐hupīra rāhumātu jyauṁ pachāri māriyē || 21 ||
uthapē thapanathira thapē uthapanahāra,
kēsarīkumāra bala āpanō sam̐bhāriyē |
rāmakē gulāmanikō kāmataru rāmadūta,
mōsē dīna dubarēkō takiyā tihāriyē ||
sāhēba samartha tōsōṁ tulasīkē māthē para,
sōū aparādha binu bīra, bām̐dhi māriyē |
pōkharī bisāla bām̐hu, bali bāricara pīra,
makarī jyauṁ pakarikai badana bidāriyē || 22 ||
rāmakō sanēha, rāma sāhasa lakhana siya,
rāmakī bhagati, sōca saṅkaṭa nivāriyē |
muda-marakaṭa rōga-bārinidhi hēri hārē,
jīva-jāmavantakō bharōsō tērō bhāriyē ||
kūdiyē kr̥pāla tulasī suprēma-pabbayatēṁ,
suthala subēla bhālu baiṭhikai bicāriyē |
mahābīra bām̐kurē barākī bām̐hapīra kyōṁ na,
laṅkinī jyōṁ lātaghāta hī marōri māriyē || 23 ||
lōka-paralōkahum̐ tilōka na bilōkiyata,
tōsē samaratha capa cārihum̐ nihāriyē |
karma, kāla, lōkapāla, aga-jaga jīvajāla,
nātha hātha saba nija mahimā bicāriyē ||
khāsa dāsa rāvarō, nivāsa tērō tāsu ura,
tulasī sō dēva dukhī dēkhiyata bhāriyē |
bāta tarumūla bām̐husūla kapikacchu-bēli,
upajī sakēli kapikēli hī ukhāriyē || 24 ||
karama-karāla-kaṁsa bhūmipālakē bharōsē,
bakī bakabhaginī kāhūtēṁ kahā ḍaraigī |
baḍī bikarāla bālaghātinī na jāta kahi,
bām̐hubala bālaka chabīlē chōṭē charaigī ||
āī hai banāi bēṣa āpa hī bicāri dēkha,
pāpa jāya sabakō gunīkē pālē paraigī |
pūtanā pisācinī jyauṁ kapikānha tulasīkī,
bām̐hapīra mahābīra, tērē mārē maraigī || 25 ||
bhālakī ki kālakī ki rōṣakī tridōṣakī hai,
bēdana biṣama pāpa-tāpa chalachām̐hakī |
karamana kūṭakī ki jantramantra būṭakī,
parāhi jāhi pāpinī malīna manamām̐hakī ||
paihahi sajāya nata kahata bajāya tōhi,
bāvarī na hōhi bāni jāni kapinām̐hakī |
āna hanumānakī dōhāī balavānakī,
sapatha mahābīrakī jō rahai pīra bām̐hakī || 26 ||
siṁhikā saṁhāri bala, surasā sudhāri chala,
laṅkinī pachāri māri bāṭikā ujārī hai |
laṅka parajāri makarī bidāri bārabāra,
jātudhāna dhāri dhūridhānī kari ḍārī hai ||
tōri jamakātari madōdari kaḍhōri ānī,
rāvanakī rānī mēghanāda maham̐tārī hai |
bhīra bām̐hapīrakī nipaṭa rākhī mahābīra,
kaunakē sakōca tulasīkē sōca bhārī hai || 27 ||
tērō bālakēli bīra suni sahamata dhīra,
bhūlata sarīrasudhi sakra-rabi-rāhukī |
tērī bām̐ha basata bisōka lōkapāla saba,
tērō nāma lēta rahai ārati na kāhukī ||
sāma dāna bhēda bidhi bēdahū labēda sidhi,
hātha kapināthahīkē cōṭī cōra sāhukī |
ālasa anakha parihāsakai sikhāvana hai,
ētē dina rahī pīra tulasīkē bāhukī || 28 ||
ṭūkanikō ghara-ghara ḍōlata kam̐gāla bōli,
bāla jyōṁ kr̥pāla natapāla pāli pōsō hai |
kīnhī hai sambhāra sāra añjanīkumāra bīra,
āpanō bisārihaiṁ na mērēhū bharōsō hai ||
itanō parēkhō saba bhānti samaratha āju,
kapirāja sām̐cī kahauṁ kō tilōka tōsō hai |
sāsati sahata dāsa kījē pēkhi parihāsa,
cīrīkō marana khēla bālakanikō sō hai || 29 ||
āpanē hī pāpatēṁ tritāpatēṁ ki sāpatēṁ,
baḍhī hai bām̐habēdana kahī na sahi jāti hai |
auṣadha anēka jantra-mantra-ṭōṭakādi kiyē,
bādi bhayē dēvatā manāyē adhikāti hai ||
karatāra, bharatāra, haratāra, karma, kāla,
kō hai jagajāla jō na mānata itātī hai |
cērō tērō tulasī tū mērō kahyō rāmadūta,
ḍhīla tērī bīra mōhi pīratēṁ pirāti hai || 30 ||
dūta rāmarāyakō, sapūta pūta bāyakō,
samattha hātha pāyakō sahāya asahāyakō |
bām̐kī biradāvalī bidita bēda gāiyata,
rāvana sō bhaṭa bhayō muṭhikākē ghāyakō ||
ētē baḍē sāhēba samarthakō nivājō āja,
sīdata susēvaka bacana mana kāyakō |
thōrī bām̐hapīrakī baḍī galānī tulasīkō,
kauna pāpa kōpa, lōpa pragaṭa prabhāyakō || 31 ||
dēvī dēva danuja manuja muni siddha nāga,
chōṭē baḍē jīva jētē cētana acēta haiṁ |
pūtanā pisācī jātudhānī jātudhāna bāma,
rāmadūtakī rajāi māthē māni lēta haiṁ ||
ghōra jantra mantra kūṭa kapaṭa kurōga jōga,
hanūmāna āna suni chāḍata nikēta haiṁ |
krōdha kījē karmakō prabōdha kījē tulasīkō,
sōdha kījē tinakō jō dōṣa dukha dēta haiṁ || 32 ||
tērē bala bānara jitāyē rana rāvanasōṁ,
tērē ghālē jātudhāna bhayē ghara-gharakē |
tērē bala rāmarāja kiyē saba surakāja,
sakala samāja sāja sajē raghubarakē ||
tērō gunagāna suni gīrabāna pulakata,
sajala bilōcana birañci hari harakē |
tulasīkē māthēpara hātha phērō kīsanātha,
dēkhiyē na dāsa dukhī tōsē kanigarakē || 33 ||
pālō tērē ṭūkakō parēhū cūka mūkiyē na,
kūra kauḍī dūkō hauṁ āpanī ōra hēriyē |
bhōrānātha bhōrēhī sarōṣa hōta thōrē dōṣa,
pōṣi tōṣi thāpi āpanō na avaḍēriyē ||
ambu tū haum̐ ambucara, amba tū haum̐ ḍimbha, sō na,
būjhiyē bilamba avalamba mērē tēriyē |
bālaka bikāla jāni pāhi prēma pahicāni,
tulasīkī bām̐ha para lāmīlūma phēriyē || 34 ||
ghēri liyō rōgani kujōgani kulōgani jyauṁ,
bāsara jalada ghana ghaṭā dhuki dhāī hai |
barasata bāri pīra jāriyē javāsē jasa,
rōṣa binu dōṣa, dhūma-mūla malināī hai ||
karunānidhāna hanumāna mahābalavāna,
hēri ham̐si hām̐ki phūm̐ki phaujēṁ taiṁ uḍāyī hai |
khāyē hutō tulasī kurōga rāḍha rākasani,
kēsarīkisōra rākhē bīra bariāī hai || 34 ||
– savaiyā –
rāmagulāma tuhī hanumāna
gōsām̐yi susām̐yi sadā anukūlō |
pālyō hauṁ bāla jyōṁ ākhara dū
pitu mātu sōṁ maṅgala mōda samūlō ||
bām̐hakī bēdana bām̐hapagāra
pukārata ārata ānanda bhūlō |
śrīraghubīra nivāriyē pīra
rahauṁ darabāra parō laṭi lūlō || 36 ||
– ghanākṣarī –
kālakī karalatā karama kaṭhināī kīdhauṁ,
pāpakē prabhāvakī subhāya bāya bāvarē |
bēdana kubhānti sō sahi na jāti rāti dina,
sōī bām̐ha gahī jō gahī samīraḍāvarē ||
lāyō taru tulasī tihārō sō nihāri bāri,
sīñciyē malīna bhō tayō hai tihum̐ tāvarē |
bhūtanikī āpanī parāyēkī kr̥pānidhāna,
jāniyata sabahīkī rīti rāma rāvarē || 37 ||
pāyam̐pīra pēṭapīra bām̐hapīra mum̐hapīra,
jarajara sakala sarīra pīramaī hai |
dēva bhūta pitara karama khala kāla graha,
mōhipara davari damānaka sī daī hai ||
hauṁ tō bina mōlakē bikānō bali bārēhī tēṁ,
ōṭa rāmanāmakī lalāṭa likhi laī hai |
kumbhajakē kiṅkara bikala būḍē gōkhurani,
hāya rāmarāya aisī hāla kahūm̐ bhaī hai || 38 ||
bāhuka-subāhu nīca līcara-marīca mili,
mum̐hapīra-kētujā kurōga jātudhāna hai |
rāma nāma japajāga kiyō cahōm̐ sānurāga,
kāla kaisē dūta bhūta kahā mērē māna hai ||
sumirē sahāya rāmalakhana ākhara dōū,
jinakē samūha sākē jāgata jahāna hai |
tulasī sam̐bhāri tāḍakā-sam̐hāri bhārī bhaṭa,
bēdhē baragadasē banāi bānavāna hai || 39 ||
bālapanē sūdhē mana rāma sanamukha bhayō,
rāmanāma lēta mām̐gi khāta ṭūkaṭāka hauṁ |
parayō lōkarītimēṁ punīta prīti rāmarāya,
mōhabasa baiṭhō tōri tarakitarāka hauṁ |
khōṭē-khōṭē ācarana ācarata apanāyō,
añjanīkumāra sōdhyō rāmapāni pāka hauṁ ||
tulasī gōsāyīm̐ bhayō bhōm̐ḍē dina bhūli gayō,
tākō phala pāvata nidāna paripāka hauṁ || 40 ||
asana-basana-hīna biṣama-biṣāda-līna,
dēkhi dīna dūbarō karai na hāya-hāya kō |
tulasī anāthasō sanātha raghunātha kiyō,
diyō phala sīlasindhu āpanē subhāyakō ||
nīca yahi bīca pati pāyi bharuhāyigō,
bihāyi prabhu-bhajana bacana mana kāyakō |
tātēm̐ tanu pēṣiyata ghōra baratōra misa,
phūṭi-phūṭi nikasata lōna rāmarāyakō || 41 ||
jiyōm̐ jaga jānakījīvanakō kahāyi jana,
maribēkō bārānasī bāri surasarikō |
tulasīkē duhūm̐ hātha mōdaka hai aisē ṭhāvum̐,
jākē jiyē muyē sōca karihaim̐ na larikō |
mōkō jhūṭhō sām̐cō lōga rāmakō kahata saba,
mērē mana māna hai na harakō na harikō |
bhārī pīra dusaha sarīratēm̐ bihāla hōta,
sōvū raghubīra binu sakai dūra karikō || 42 ||
sītāpati sāhēba sahāya hanumāna nita,
hita upadēsakō mahēsa mānō gurukai |
mānasa bacana kāya sarana tihārē pām̐ya,
tumharē bharōsē sura maim̐ na jānē surakai ||
byādhi bhūtajanita upādhi kāhū khalakī,
samādhi kījē tulasīkō jāni jana phurakai |
kapinātha raghunātha bhōlānātha bhūtanātha,
rōgasindhu kyōṁ na ḍāriyata gāya khurakai || 43 ||
kahōm̐ hanumānasōm̐ sujāna rāmarāyasōm̐,
kr̥pānidhāna saṅkarasōm̐ sāvadhāna suniyē |
haraṣa viṣāda rāga rōṣa guna dōṣamayī,
biracī birañci saba dēkhiyata duniyē |
māyā jīva kālakē karamakē subhāyakē,
karaiyā rāma bēda kahaim̐ sām̐cī mana guniyē |
tumhatēm̐ kahā na hōya hāhā sō bujhaiyē mōhi,
haum̐ hūm̐ rahōm̐ mauna hī bayō sō jāni luniyē || 44 ||
iti śubham ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.