Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ōm ||
r̥ṣiruvāca || 1 ||
ētattē kathitaṁ bhūpa dēvīmāhātmyamuttamam |
ēvaṁ prabhāvā sā dēvī yayēdaṁ dhāryatē jagat || 2 ||
vidyā tathaiva kriyatē bhagavadviṣṇumāyayā |
tayā tvamēṣa vaiśyaśca tathaivānyē vivēkinaḥ || 3 ||
mōhyantē mōhitāścaiva mōhamēṣyanti cāparē |
tāmupaihi mahārāja śaraṇaṁ paramēśvarīm || 4 ||
ārādhitā saiva nr̥ṇāṁ bhōgasvargāpavargadā || 5 ||
mārkaṇḍēya uvāca || 6 ||
iti tasya vacaḥ śrutvā surathaḥ sa narādhipaḥ || 7 ||
praṇipatya mahābhāgaṁ tamr̥ṣiṁ saṁśitavratam |
nirviṇṇō:’timamatvēna rājyāpaharaṇēna ca || 8 ||
jagāma sadyastapasē sa ca vaiśyō mahāmunē |
sandarśanārthamambāyā nadīpulinamāsthitaḥ || 9 ||
sa ca vaiśyastapastēpē dēvīsūktaṁ paraṁ japan |
tau tasmin pulinē dēvyāḥ kr̥tvā mūrtiṁ mahīmayīm || 10 ||
arhaṇāṁ cakratustasyāḥ puṣpadhūpāgnitarpaṇaiḥ |
nirāhārau yatātmānau tanmanaskau samāhitau || 11 ||
dadatustau baliṁ caiva nijagātrāsr̥gukṣitam |
ēvaṁ samārādhayatōstribhirvarṣairyatātmanōḥ || 12 ||
parituṣṭā jagaddhātrī pratyakṣaṁ prāha caṇḍikā || 13 ||
dēvyuvāca || 14 ||
yatprārthyatē tvayā bhūpa tvayā ca kulanandana |
mattastatprāpyatāṁ sarvaṁ parituṣṭā dadāmi tat || 15 ||
mārkaṇḍēya uvāca || 16 ||
tatō vavrē nr̥pō rājyamavibhraṁśyanyajanmani |
atraiva ca nijaṁ rājyaṁ hataśatrubalaṁ balāt || 17 ||
sō:’pi vaiśyastatō jñānaṁ vavrē nirviṇṇamānasaḥ |
mamētyahamiti prājñaḥ saṅgavicyutikārakam || 18 ||
dēvyuvāca || 19 ||
svalpairahōbhirnr̥patē svaṁ rājyaṁ prāpsyatē bhavān || 20 ||
hatvā ripūnaskhalitaṁ tava tatra bhaviṣyati || 21 ||
mr̥taśca bhūyaḥ samprāpya janma dēvādvivasvataḥ || 22 ||
sāvarṇikō manurnāma bhavān bhuvi bhaviṣyati || 23 ||
vaiśyavarya tvayā yaśca varō:’smattō:’bhivāñchitaḥ || 24 ||
taṁ prayacchāmi saṁsiddhyai tava jñānaṁ bhaviṣyati || 25 ||
mārkaṇḍēya uvāca || 26 ||
iti dattvā tayōrdēvī yathābhilaṣitaṁ varam || 27 ||
babhūvāntarhitā sadyō bhaktyā tābhyāmabhiṣṭutā |
ēvaṁ dēvyā varaṁ labdhvā surathaḥ kṣatriyarṣabhaḥ || 28 ||
sūryājjanma samāsādya sāvarṇirbhavitā manuḥ || 29 ||
|| klīṁ ōṁ ||
iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē surathavaiśyayōrvarapradānaṁ nāma trayōdaśō:’dhyāyaḥ || 13 ||
(uvācamantrāḥ – 6, ardhamantrāḥ – 7, ślōkamantrāḥ – 16, ēvaṁ – 29, ēvamāditaḥ – 700)
See complete durgā saptaśatī for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.