Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ōm ||
r̥ṣiruvāca || 1 ||
dēvyā hatē tatra mahāsurēndrē
sēndrāḥ surā vahnipurōgamāstām |
kātyāyanīṁ tuṣṭuvuriṣṭalābhā-
-dvikāśivaktrābjavikāśitāśāḥ || 2 ||
dēvi prapannārtiharē prasīda
prasīda mātarjagatō:’khilasya |
prasīda viśvēśvari pāhi viśvaṁ
tvamīśvarī dēvi carācarasya || 3 ||
ādhārabhūtā jagatastvamēkā
mahīsvarūpēṇa yataḥ sthitāsi |
apāṁ svarūpasthitayā tvayaita-
-dāpyāyatē kr̥tsnamalaṅghyavīryē || 4 ||
tvaṁ vaiṣṇavī śaktiranantavīryā
viśvasya bījaṁ paramā:’si māyā |
sammōhitaṁ dēvi samastamētat
tvaṁ vai prasannā bhuvi muktihētuḥ || 5 ||
vidyāḥ samastāstava dēvi bhēdāḥ
striyaḥ samastāḥ sakalā jagatsu |
tvayaikayā pūritamambayaitat
kā tē stutiḥ stavyaparā parōktiḥ || 6 ||
sarvabhūtā yadā dēvī bhuktimuktipradāyinī |
tvaṁ stutā stutayē kā vā bhavantu paramōktayaḥ || 7 ||
sarvasya buddhirūpēṇa janasya hr̥di saṁsthitē |
svargāpavargadē dēvi nārāyaṇi namō:’stu tē || 8 ||
kalākāṣṭhādirūpēṇa pariṇāmapradāyini |
viśvasyōparatau śaktē nārāyaṇi namō:’stu tē || 9 ||
sarvamaṅgalamāṅgalyē śivē sarvārthasādhikē |
śaraṇyē tryambakē gauri nārāyaṇi namō:’stu tē || 10 ||
sr̥ṣṭisthitivināśānāṁ śaktibhūtē sanātani |
guṇāśrayē guṇamayē nārāyaṇi namō:’stu tē || 11 ||
śaraṇāgatadīnārtaparitrāṇaparāyaṇē |
sarvasyārtiharē dēvi nārāyaṇi namō:’stu tē || 12 ||
haṁsayuktavimānasthē brahmāṇīrūpadhāriṇi |
kauśāmbhaḥkṣarikē dēvi nārāyaṇi namō:’stu tē || 13 ||
triśūlacandrāhidharē mahāvr̥ṣabhavāhini |
māhēśvarīsvarūpēṇa nārāyaṇi namō:’stu tē || 14 ||
mayūrakukkuṭavr̥tē mahāśaktidharē:’naghē |
kaumārīrūpasaṁsthānē nārāyaṇi namō:’stu tē || 15 ||
śaṅkhacakragadāśārṅgagr̥hītaparamāyudhē |
prasīda vaiṣṇavīrūpē nārāyaṇi namō:’stu tē || 16 ||
gr̥hītōgramahācakrē daṁṣṭrōddhr̥tavasundharē |
varāharūpiṇi śivē nārāyaṇi namō:’stu tē || 17 ||
nr̥siṁharūpēṇōgrēṇa hantuṁ daityān kr̥tōdyamē |
trailōkyatrāṇasahitē nārāyaṇi namō:’stu tē || 18 ||
kirīṭini mahāvajrē sahasranayanōjjvalē |
vr̥traprāṇaharē caindri nārāyaṇi namō:’stu tē || 19 ||
śivadūtīsvarūpēṇa hatadaityamahābalē |
ghōrarūpē mahārāvē nārāyaṇi namō:’stu tē || 20 ||
daṁṣṭrākarālavadanē śirōmālāvibhūṣaṇē |
cāmuṇḍē muṇḍamathanē nārāyaṇi namō:’stu tē || 21 ||
lakṣmi lajjē mahāvidyē śraddhē puṣṭi svadhē dhruvē |
mahārātri mahāmāyē nārāyaṇi namō:’stu tē || 22 ||
mēdhē sarasvati varē bhūti bābhravi tāmasi |
niyatē tvaṁ prasīdēśē nārāyaṇi namō:’stu tē || 23 ||
sarvasvarūpē sarvēśē sarvaśaktisamanvitē |
bhayēbhyastrāhi nō dēvi durgē dēvi namō:’stu tē || 24 ||
ētattē vadanaṁ saumyaṁ lōcanatrayabhūṣitam |
pātu naḥ sarvabhūtēbhyaḥ kātyāyani namō:’stu tē || 25 ||
jvālākarālamatyugramaśēṣāsurasūdanam |
triśūlaṁ pātu nō bhītērbhadrakāli namō:’stu tē || 26 ||
hinasti daityatējāṁsi svanēnāpūrya yā jagat |
sā ghaṇṭā pātu nō dēvi pāpēbhyō naḥ sutāniva || 27 ||
asurāsr̥gvasāpaṅkacarcitastē karōjjvalaḥ |
śubhāya khaḍgō bhavatu caṇḍikē tvāṁ natā vayam || 28 ||
rōgānaśēṣānapahaṁsi tuṣṭā
ruṣṭā tu kāmān sakalānabhīṣṭān |
tvāmāśritānāṁ na vipannarāṇāṁ
tvāmāśritā hyāśrayatāṁ prayānti || 29 ||
ētatkr̥taṁ yatkadanaṁ tvayādya
dharmadviṣāṁ dēvi mahāsurāṇām |
rūpairanēkairbahudhā:’:’tmamūrtiṁ
kr̥tvāmbikē tat prakarōti kānyā || 30 ||
vidyāsu śāstrēṣu vivēkadīpē-
-ṣvādyēṣu vākyēṣu ca kā tvadanyā |
mamatvagartē:’timahāndhakārē
vibhrāmayatyētadatīva viśvam || 31 ||
rakṣāṁsi yatrōgraviṣāśca nāgā
yatrārayō dasyubalāni yatra |
dāvānalō yatra tathābdhimadhyē
tatra sthitā tvaṁ paripāsi viśvam || 32 ||
viśvēśvari tvaṁ paripāsi viśvaṁ
viśvātmikā dhārayasīha viśvam |
viśvēśavandyā bhavatī bhavanti
viśvāśrayā yē tvayi bhaktinamrāḥ || 33 ||
dēvi prasīda paripālaya nō:’ribhītē-
-rnityaṁ yathāsuravadhādadhunaiva sadyaḥ |
pāpāni sarvajagatāṁ praśamaṁ nayāśu
utpātapākajanitāṁśca mahōpasargān || 34 ||
praṇatānāṁ prasīda tvaṁ dēvi viśvārtihāriṇi |
trailōkyavāsināmīḍyē lōkānāṁ varadā bhava || 35 ||
dēvyuvāca || 36 ||
varadā:’haṁ suragaṇā varaṁ yanmanasēcchatha |
taṁ vr̥ṇudhvaṁ prayacchāmi jagatāmupakārakam || 37 ||
dēvā ūcuḥ || 38 ||
sarvabādhāpraśamanaṁ trailōkyasyākhilēśvari |
ēvamēva tvayā kāryamasmadvairivināśanam || 39 ||
dēvyuvāca || 40 ||
vaivasvatē:’ntarē prāptē aṣṭāviṁśatimē yugē |
śumbhō niśumbhaścaivānyāvutpatsyētē mahāsurau || 41 ||
nandagōpagr̥hē jātā yaśōdāgarbhasambhavā |
tatastau nāśayiṣyāmi vindhyācalanivāsinī || 42 ||
punarapyatiraudrēṇa rūpēṇa pr̥thivītalē |
avatīrya haniṣyāmi vaipracittāṁśca dānavān || 43 ||
bhakṣayantyāśca tānugrān vaipracittān mahāsurān |
raktā dantā bhaviṣyanti dāḍimīkusumōpamāḥ || 44 ||
tatō māṁ dēvatāḥ svargē martyalōkē ca mānavāḥ |
stuvantō vyāhariṣyanti satataṁ raktadantikām || 45 ||
bhūyaśca śatavārṣikyāmanāvr̥ṣṭyāmanambhasi |
munibhiḥ saṁstutā bhūmau sambhaviṣyāmyayōnijā || 46 ||
tataḥ śatēna nētrāṇāṁ nirīkṣiṣyāmyahaṁ munīn |
kīrtayiṣyanti manujāḥ śatākṣīmiti māṁ tataḥ || 47 ||
tatō:’hamakhilaṁ lōkamātmadēhasamudbhavaiḥ |
bhariṣyāmi surāḥ śākairāvr̥ṣṭēḥ prāṇadhārakaiḥ || 48 ||
śākambharīti vikhyātiṁ tadā yasyāmyahaṁ bhuvi || 49 ||
tatraiva ca vadhiṣyāmi durgamākhyaṁ mahāsuram |
durgādēvīti vikhyātaṁ tanmē nāma bhaviṣyati || 50 ||
punaścāhaṁ yadā bhīmaṁ rūpaṁ kr̥tvā himācalē |
rakṣāṁsi bhakṣayiṣyāmi munīnāṁ trāṇakāraṇāt || 51 ||
tadā māṁ munayaḥ sarvē stōṣyantyānamramūrtayaḥ |
bhīmādēvīti vikhyātaṁ tanmē nāma bhaviṣyati || 52 ||
yadāruṇākhyastrailōkyē mahābādhāṁ kariṣyati |
tadā:’haṁ bhrāmaraṁ rūpaṁ kr̥tvā:’saṅkhyēyaṣaṭpadam || 53 ||
trailōkyasya hitārthāya vadhiṣyāmi mahāsuram |
bhrāmarīti ca māṁ lōkāstadā stōṣyanti sarvataḥ || 54 ||
itthaṁ yadā yadā bādhā dānavōtthā bhaviṣyati |
tadā tadāvatīryāhaṁ kariṣyāmyarisaṅkṣayam || 55 ||
|| ōm ||
iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē nārāyaṇīstutirnāma ēkādaśō:’dhyāyaḥ || 11 ||
(uvācamantrāḥ – 4, ardhamantrāḥ – 1, ślōkamantrāḥ – 50, ēvaṁ – 55, ēvamāditaḥ – 630)
dvādaśō:dhyāyaḥ (bhagavatī vākyaṁ) >>
See complete durgā saptaśatī for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.