Site icon Stotra Nidhi

Andhaka Krita Shiva Stuti – śrī śiva stutiḥ (andhaka kr̥tam)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

namō:’stutē bhairava bhīmamūrtē trailōkya gōptrēśitaśūlapāṇē |
kapālapāṇē bhujagēśahāra trinētra māṁ pāhi vipanna buddhim || 1 ||

jayasva sarvēśvara viśvamūrtē surāsurairvanditapādapīṭha |
trailōkya mātarguravē vr̥ṣāṅka bhītaśśaraṇyaṁ śaraṇā gatōsmi || 2 ||

tvaṁ nātha dēvāśśivamīrayanti siddhā haraṁ sthāṇumamarṣitāśca |
bhīmaṁ ca yakṣā manujā mahēśvaraṁ bhūtāni bhūtādhipa muccaranti || 3 ||

niśācarāstūgramupācaranti bhavēti puṇyāḥ pitarō namastē |
dāsō:’smi tubhyaṁ hara pāhi mahyaṁ pāpakṣayaṁ mē kuru lōkanātha || 4 ||

bhavāṁ-stridēva-striyuga-stridharmā tripuṣkaraścāsi vibhō trinētra |
trayāruṇistvaṁ śrutiravyayātmā punīhi māṁ tvāṁ śaraṇaṁ gatō:’smi || 5 ||

triṇācikēta-stripadapratiṣṭha-ṣṣaḍaṅgavit strīviṣayēṣvalubdhaḥ |
trailōkyanāthōsi punīhi śaṁbhō dāsō:’smi bhītaśśaraṇāgatastē || 6 ||

kr̥tō mahāśaṅkara tē:’parādhō mayā mahābhūtapatē girīśa |
kāmāriṇā nirjitamānasēna prasādayē tvāṁ śirasā natō:’smi || 7 ||

pāpō:’haṁ pāpakarmā:’haṁ pāpātmā pāpasaṁbhavaḥ |
trāhi māṁ dēvadēvēśa sarvapāpaharō bhava || 8 ||

mama daivāparādhōsti tvayā vai tādr̥śōpyaham |
spr̥ṣṭaḥ pāpasamācārō māṁ prasannō bhavēśvara || 9 ||

tvaṁ kartā caiva dhātā ca jayatvaṁ ca mahājaya |
tvaṁ maṅgalyastvamōṅkāra-stvamōṅkārō vyayō dhr̥taḥ || 10 ||

tvaṁ brahmasr̥ṣṭikr̥nnāthastvaṁ viṣṇustvaṁ mahēśvaraḥ |
tvamindrastvaṁ vaṣaṭkārō dharmastvaṁ tu hitōttamaḥ || 11 ||

sūkṣmastvaṁ vyaktarūpastvaṁ tvamavyaktaścadhīvaraḥ |
tvayā sarvamidaṁ vyāptaṁ jagat sthāvarajaṅgamam || 12 ||

tvamādirantō madhyaṁ ca tvamēva ca sahasrapāt |
vijayastvaṁ sahasrākṣō cittapākhyō mahābhujaḥ || 13 ||

anantassarvagō vyāpī haṁsaḥ puṇyādhikōcyutaḥ |
gīrvāṇapatiravyagrō rudraḥ paśupatiśśivaḥ || 14 ||

traividyastvaṁ jitakrōdhō jitārātirjitēndriyaḥ |
jayaśca śūlapāṇi stvaṁ pāhi māṁ śaraṇāgatam || 15 ||

iti śrīvāmanapurāṇāntargatā andhakakr̥ta śivastutiḥ |


See more śrī śiva stotras for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments