Site icon Stotra Nidhi

Ambarisha Kruta Maha Sudarshana Stotram – śrī mahāsudarśana stōtram (ambarīṣa kr̥tam)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ambarīṣa uvāca |
tvamagnirbhagavān sūryastvaṁ sōmō jyōtiṣāṁ patiḥ |
tvamāpastvaṁ kṣitirvyōma vāyurmātrēndriyāṇi ca || 1 ||

sudarśana namastubhyaṁ sahasrārācyutapriya |
sarvāstraghātin viprāya svasti bhūyā iḍaspatē || 2 ||

tvaṁ dharmastvamr̥taṁ satyaṁ tvaṁ yajñō:’khilayajñabhuk |
tvaṁ lōkapālaḥ sarvātmā tvaṁ tējaḥ pauruṣaṁ param || 3 ||

namaḥ sunābhākhiladharmasētavē
hyadharmaśīlāsuradhūmakētavē |
trailōkyagōpāya viśuddhavarcasē
manōjavāyādbhutakarmaṇē gr̥ṇē || 4 ||

tvattējasā dharmamayēna saṁhr̥taṁ
tamaḥ prakāśaśca dhr̥tō mahātmanām |
duratyayastē mahimā girāṁ patē
tvadrūpamētat sadasat parāvaram || 5 ||

yadā visr̥ṣṭastvamanañjanēna vai
balaṁ praviṣṭō:’jita daityadānavam |
bāhūdarōrvaṅghriśirōdharāṇi
vr̥kṇannajasraṁ pradhanē virājasē || 6 ||

sa tvaṁ jagattrāṇa khalaprahāṇayē
nirūpitaḥ sarvasahō gadābhr̥tā |
viprasya cāsmatkuladaivahētavē
vidhēhi bhadraṁ tadanugrahō hi naḥ || 7 ||

yadyasti dattamiṣṭaṁ vā svadharmō vā svanuṣṭhitaḥ |
kulaṁ nō vipradaivaṁ cēddvijō bhavatu vijvaraḥ || 8 ||

yadi nō bhagavān prīta ēkaḥ sarvaguṇāśrayaḥ |
sarvabhūtātmabhāvēna dvijō bhavatu vijvaraḥ || 9 ||

iti śrīmadbhāgavatē navamaskandhē pañcamō:’dhyāyē ambarīṣa kr̥ta śrī sudarśana stōtram |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments