Site icon Stotra Nidhi

Sri Narasimha Namaskara Stotram – श्री नृसिंह नमस्कार स्तोत्रम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

वज्रकाय सुरश्रेष्ठ चक्राभयकर प्रभो ।
वरेण्य श्रीप्रद श्रीमन् नरसिंह नमोऽस्तु ते ॥ १ ॥

कलात्मन् कमलाकान्त कोटिसूर्यसमच्छवे ।
रक्तजिह्व विशालाक्ष तीक्ष्णदंष्ट्र नमोऽस्तु ते ॥ २ ॥

दीप्तरूप महाज्वाल प्रह्लादवरदायक ।
ऊर्ध्वकेश द्विजप्रेष्ठ शत्रुञ्जय नमोऽस्तु ते ॥ ३ ॥

विकट व्याप्तभूलोक निजभक्तसुरक्षक ।
मन्त्रमूर्ते सदाचारिविप्रपूज्य नमोऽस्तु ते ॥ ४ ॥

अधोक्षज सुराराध्य सत्यध्वज सुरेश्वर ।
देवदेव महाविष्णो जरान्तक नमोऽस्तु ते ॥ ५ ॥

भक्तिसन्तुष्ट शूरात्मन् भूतपाल भयङ्कर ।
निरहङ्कार निर्माय तेजोमय नमोऽस्तु ते ॥ ६ ॥

सर्वमङ्गल सर्वेश सर्वारिष्टविनाशन ।
वैकुण्ठवास गम्भीर योगीश्वर नमोऽस्तु ते ॥ ७ ॥

इति श्री नृसिंह नमस्कार स्तोत्रम् ।


इतर श्री नृसिंह स्तोत्राणि पश्यतु |


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments