Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अथ पञ्चाङ्गं सकृज्जपेत् ॥
स॒द्योजा॒तं प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नम॑: । भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वोद्भ॑वाय॒ नम॑: ॥ १
// सद्यः-जातं, प्रपद्यामि, सद्यः-जाताय, वै, नमः, नमः, भवे, भवे, न-अतिभवे, भवस्व, माम्, भव-उद्भवाय, नमः //
वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नम॑: श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नम॒: काला॑य॒ नम॒: कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒: सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नम॑: ॥ २
// वामदेवाय, नमः, ज्येष्ठाय, नमः, श्रेष्ठाय, नमः, रुद्राय, नमः, कालाय, नमः, कल-विकरणाय, नमः, बल-विकरणाय, नमः, बलाय, नमः, बल-प्रमथनाय, नमः, सर्वभूत-दमनाय, नमः, मनोन्मनाय, नमः //
अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः । सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥ ३
// अघोरेभ्यः, अथ, घोरेभ्यः, घोर-घोरतरेभ्यः, सर्वेभ्यः, सर्व-शर्वेभ्यः, नमः, ते, अस्तु, रुद्र-रूपेभ्यः //
तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥ ४
// तत्, पुरुषाय, विद्महे, महा-देवाय, धीमहि, तत्, नः, रुद्रः, प्रचोदयात् //
ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒ ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥ ५
// ईशानः, सर्व-विद्यानां, ईश्वरः, सर्व-भूतानां, ब्रह्म-अधिपति, ब्रह्मणः-अधिपतिः, ब्रह्मा, शिवः, मे, अस्तु, सदा-शिवों //
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.