Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ śrīvēṅkaṭēśāya namaḥ |
ōṁ śrīnivāsāya namaḥ |
ōṁ lakṣmīpatayē namaḥ |
ōṁ anāmayāya namaḥ |
ōṁ amr̥tāṁśāya namaḥ |
ōṁ jagadvandyāya namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ prabhavē namaḥ | 9
ōṁ śēṣādrinilayāya namaḥ |
ōṁ dēvāya namaḥ |
ōṁ kēśavāya namaḥ |
ōṁ madhusūdanāya namaḥ |
ōṁ amr̥tāya namaḥ |
ōṁ mādhavāya namaḥ |
ōṁ kr̥ṣṇāya namaḥ |
ōṁ śrīharayē namaḥ |
ōṁ jñānapañjarāya namaḥ | 18
ōṁ śrīvatsavakṣasē namaḥ |
ōṁ sarvēśāya namaḥ |
ōṁ gōpālāya namaḥ |
ōṁ puruṣōttamāya namaḥ |
ōṁ gōpīśvarāya namaḥ |
ōṁ parañjyōtiṣayē namaḥ |
ōṁ vaikuṇṭhapatayē namaḥ |
ōṁ avyayāya namaḥ |
ōṁ sudhātanavē namaḥ | 27
ōṁ yādavēndrāya namaḥ |
ōṁ nityayauvanarūpavatē namaḥ |
ōṁ caturvēdātmakāya namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ acyutāya namaḥ |
ōṁ padminīpriyāya namaḥ |
ōṁ dharāpatayē namaḥ |
ōṁ surapatayē namaḥ |
ōṁ nirmalāya namaḥ | 36
ōṁ dēvapūjitāya namaḥ |
ōṁ caturbhujāya namaḥ |
ōṁ cakradharāya namaḥ |
ōṁ tridhāmnē namaḥ |
ōṁ triguṇāśrayāya namaḥ |
ōṁ nirvikalpāya namaḥ |
ōṁ niṣkalaṅkāya namaḥ |
ōṁ nirantarāya namaḥ |
ōṁ nirañjanāya namaḥ | 45
ōṁ nirābhāsāya namaḥ |
ōṁ nityatr̥ptāya namaḥ |
ōṁ nirguṇāya namaḥ |
ōṁ nirupadravāya namaḥ |
ōṁ gadādharāya namaḥ |
ōṁ śār̆ṅgapāṇayē namaḥ |
ōṁ nandakīśaṅkhadhārakāya namaḥ |
ōṁ anēkamūrtayē namaḥ |
ōṁ avyaktāya namaḥ | 54
ōṁ kaṭihastāya namaḥ |
ōṁ varapradāya namaḥ |
ōṁ anēkātmanē namaḥ |
ōṁ dīnabandhavē namaḥ |
ōṁ ārtalōkā:’bhayapradāya namaḥ |
ōṁ ākāśarājavaradāya namaḥ |
ōṁ yōgihr̥tpadmamandirāya namaḥ |
ōṁ dāmōdarāya namaḥ |
ōṁ jagatpālāya namaḥ | 63
ōṁ pāpaghnāya namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ trivikramāya namaḥ |
ōṁ śiṁśumārāya namaḥ |
ōṁ jaṭāmakuṭaśōbhitāya namaḥ |
ōṁ śaṅkhamadhyōllasanmañjukiṅkiṇyāḍhyakaraṇḍakāya namaḥ |
ōṁ nīlamēghaśyāmatanavē namaḥ |
ōṁ bilvapatrārcanapriyāya namaḥ |
ōṁ jagadvyāpinē namaḥ | 72
ōṁ jagatkartrē namaḥ |
ōṁ jagatsākṣiṇē namaḥ |
ōṁ jagatpatayē namaḥ |
ōṁ cintitārthapradāya namaḥ |
ōṁ jiṣṇavē namaḥ |
ōṁ dāśārhāya namaḥ |
ōṁ daśarūpavatē namaḥ |
ōṁ dēvakīnandanāya namaḥ |
ōṁ śaurayē namaḥ | 81
ōṁ hayagrīvāya namaḥ |
ōṁ janārdanāya namaḥ |
ōṁ kanyāśravaṇatārējyāya namaḥ |
ōṁ pītāmbaradharāya namaḥ |
ōṁ anaghāya namaḥ |
ōṁ vanamālinē namaḥ |
ōṁ padmanābhāya namaḥ |
ōṁ mr̥gayāsaktamānasāya namaḥ |
ōṁ aśvārūḍhāya namaḥ | 90
ōṁ khaḍgadhāriṇē namaḥ |
ōṁ dhanārjanasamutsukāya namaḥ |
ōṁ ghanasāralasanmadhyakastūri-tilakōjjvalāya namaḥ |
ōṁ saccidānandarūpāya namaḥ |
ōṁ jaganmaṅgaladāyakāya namaḥ |
ōṁ yajñarūpāya namaḥ |
ōṁ yajñabhōktrē namaḥ |
ōṁ cinmayāya namaḥ |
ōṁ paramēśvarāya namaḥ | 99
ōṁ paramārthapradāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ dōrdaṇḍāya namaḥ |
ōṁ vikramāya namaḥ |
ōṁ parātparāya namaḥ |
ōṁ parabrahmaṇē namaḥ |
ōṁ śrīvibhavē namaḥ |
ōṁ jagadīśvarāya namaḥ | 108
See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.