Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ gaṇēśāya namaḥ |
ōṁ vighnarājāya namaḥ |
ōṁ vighnahartrē namaḥ |
ōṁ gaṇādhipāya namaḥ |
ōṁ lambōdarāya namaḥ |
ōṁ vakratuṇḍāya namaḥ |
ōṁ vikaṭāya namaḥ |
ōṁ gaṇanāyakāya namaḥ |
ōṁ gajāsyāya namaḥ | 9
ōṁ siddhidātrē namaḥ |
ōṁ kharvāya namaḥ |
ōṁ mūṣakavāhanāya namaḥ |
ōṁ mūṣakāya namaḥ |
ōṁ gaṇarājāya namaḥ |
ōṁ śailajānandadāyakāya namaḥ |
ōṁ guhāgrajāya namaḥ |
ōṁ mahātējasē namaḥ |
ōṁ kubjāya namaḥ | 18
ōṁ bhaktapriyāya namaḥ |
ōṁ prabhavē namaḥ |
ōṁ sindūrābhāya namaḥ |
ōṁ gaṇādhyakṣāya namaḥ |
ōṁ trinētrāya namaḥ |
ōṁ dhanadāyakāya namaḥ |
ōṁ vāmanāya namaḥ |
ōṁ śūrpakarṇāya namaḥ |
ōṁ dhūmrāya namaḥ | 27
ōṁ śaṅkaranandanāya namaḥ |
ōṁ sarvārtināśakāya namaḥ |
ōṁ vijñāya namaḥ |
ōṁ kapilāya namaḥ |
ōṁ mōdakapriyāya namaḥ |
ōṁ saṅkaṣṭanāśanāya namaḥ |
ōṁ dēvāya namaḥ |
ōṁ surāsuranamaskr̥tāya namaḥ |
ōṁ umāsutāya namaḥ | 36
ōṁ kr̥pālavē namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ priyadarśanāya namaḥ |
ōṁ hērambāya namaḥ |
ōṁ raktanētrāya namaḥ |
ōṁ sthūlamūrtayē namaḥ |
ōṁ pratāpavatē namaḥ |
ōṁ sukhadāya namaḥ |
ōṁ kāryakartrē namaḥ | 45
ōṁ buddhidāya namaḥ |
ōṁ vyādhināśakāya namaḥ |
ōṁ ikṣudaṇḍapriyāya namaḥ |
ōṁ śūrāya namaḥ |
ōṁ kṣamāyuktāya namaḥ |
ōṁ aghanāśakāya namaḥ |
ōṁ ēkadantāya namaḥ |
ōṁ mahōdārāya namaḥ |
ōṁ sarvadāya namaḥ | 54
ōṁ gajakarṣakāya namaḥ |
ōṁ vināyakāya namaḥ |
ōṁ jagatpūjyāya namaḥ |
ōṁ phaladāya namaḥ |
ōṁ dīnavatsalāya namaḥ |
ōṁ vidyāpradāya namaḥ |
ōṁ mahōtsāhāya namaḥ |
ōṁ duḥkhadaurbhāgyanāśakāya namaḥ |
ōṁ miṣṭapriyāya namaḥ | 63
ōṁ phālacandrāya namaḥ |
ōṁ nityasaubhāgyavardhanāya namaḥ |
ōṁ dānapūrārdragaṇḍāya namaḥ |
ōṁ aṁśakāya namaḥ |
ōṁ vibudhapriyāya namaḥ |
ōṁ raktāmbaradharāya namaḥ |
ōṁ śrēṣṭhāya namaḥ |
ōṁ subhagāya namaḥ |
ōṁ nāgabhūṣaṇāya namaḥ | 72
ōṁ śatrudhvaṁsinē namaḥ |
ōṁ caturbāhavē namaḥ |
ōṁ saumyāya namaḥ |
ōṁ dāridryanāśakāya namaḥ |
ōṁ ādipūjyāya namaḥ |
ōṁ dayāśīlāya namaḥ |
ōṁ raktamuṇḍāya namaḥ |
ōṁ mahōdayāya namaḥ |
ōṁ sarvagāya namaḥ | 81
ōṁ saukhyakr̥tē namaḥ |
ōṁ śuddhāya namaḥ |
ōṁ kr̥tyapūjyāya namaḥ |
ōṁ budhapriyāya namaḥ |
ōṁ sarvadēvamayāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ bhuktimuktipradāyakāya namaḥ |
ōṁ vidyāvatē namaḥ |
ōṁ dānaśīlāya namaḥ | 90
ōṁ vēdavidē namaḥ |
ōṁ mantravidē namaḥ |
ōṁ sudhiyē namaḥ |
ōṁ avijñātagatayē namaḥ |
ōṁ jñāninē namaḥ |
ōṁ jñānigamyāya namaḥ |
ōṁ munistutāya namaḥ |
ōṁ yōgajñāya namaḥ |
ōṁ yōgapūjyāya namaḥ | 99
ōṁ phālanētrāya namaḥ |
ōṁ śivātmajāya namaḥ |
ōṁ sarvamantramayāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ avaśāya namaḥ |
ōṁ vaśakārakāya namaḥ |
ōṁ vighnadhvaṁsinē namaḥ |
ōṁ sadā hr̥ṣṭāya namaḥ |
ōṁ bhaktānāṁ phaladāyakāya namaḥ | 108 |
iti śrī varada gaṇēśa aṣṭōttaraśatanāmāvalī ||
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.