Site icon Stotra Nidhi

Sri Kali Pratyangira Mala Mantram (Stotram) – śrī kālī pratyaṅgirā mālāmantraḥ

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

śrīdēvyuvāca |
kathayēśāna sarvajña yatō:’haṁ tava vallabhā |
yā prōktā tvayā nātha siddhavidyā purā daśa |
tāsāṁ pratyaṅgirākhyaṁ tu kavacaṁ caikaśaḥ param || 1 ||

śrīśiva uvāca |
śr̥ṇu priyē pravakṣyāmi guhyādguhyataraṁ param |
vinā yēna na siddhyanti mantrāḥ kōṭikriyānvitā || 2 ||

pratyaṅga rakṣaṇakarī tēna pratyaṅgirā matā |
kālī pratyaṅgirā vakṣyē śr̥ṇuṣvāvahitānaghē || 3 ||

śrīdēvyuvāca |
prabhō pratyaṅgirāvidyā sarvavidyōttamā smr̥tā |
abhicārādi dōṣāṇāṁ nāśinī siddhidāyinī |
mahyaṁ tat kathayasvādya karuṇā yadi tē mayi || 4 ||

śrīśiva uvāca |
sādhu sādhu mahādēvi tvaṁ hi saṁsāramōcinī |
śr̥ṇuṣva sukhacittēna vakṣyē dēvi samāsataḥ || 5 ||

dēvi pratyaṅgirāvidyā sarvagrahanivāriṇī |
mardinī sarvaduṣṭānāṁ sarvapāpapramōcinī || 6 ||

strī bāla prabhr̥tīnāṁ ca jantūnāṁ hitakāriṇī |
saubhāgyajananī dēvi balapuṣṭikarī sadā || 7 ||

aṅgirāsya muniprōktaśchandōnuṣṭupudāhr̥taḥ |
dēvatā ca svayaṁ kālī kāmyēṣu viniyōjayēt || 8 ||

viniyōgaḥ –
ōṁ ōṁ ōṁ asya śrī pratyaṅgirā mantrasya śrī aṅgirā r̥ṣiḥ anuṣṭup chandaḥ śrī kālī pratyaṅgirā dēvatā hūṁ bījaṁ hrīṁ śaktiḥ krīṁ kīlakaṁ mamābhīṣṭasiddhayē pāṭhē viniyōgaḥ |

aṅganyāsaḥ –
śrī aṅgirā r̥ṣayē namaḥ śirasi |
anuṣṭup chandasē namaḥ mukhē |
śrī kālī pratyaṅgirā dēvatāyai namaḥ hr̥di |
hūṁ bījāya namaḥ guhyē |
hrīṁ śaktayē namaḥ pādayōḥ |
krīṁ kīlakāya namaḥ sarvāṅgē |
mamābhīṣṭasiddhayē pāṭhē viniyōgāya namaḥ añjalau ||

dhyānam –
bhujaiścaturbhirdhr̥ta tīkṣṇabāṇa-
-dhanurvarābhīśca śavāṅghriyugmā |
raktāmbarā raktatanustrinētrā
pratyaṅgirēyaṁ praṇataṁ punātu ||

mālāmantraḥ –
ōṁ namaḥ sahasrasūryēkṣaṇāya śrīkaṇṭhānādirūpāya puruṣāya puruhūtāya aiṁ mahāsukhāyavyāpinē mahēśvarāya jagatsr̥ṣṭikāriṇē īśānāya sarvavyāpinē mahāghōrātighōrāya ōṁ ōṁ ōṁ prabhāvaṁ darśaya darśaya | ōṁ ōṁ ōṁ hili hili ōṁ ōṁ ōṁ vidyujjihvē bandha bandha matha matha pramatha pramatha vidhvaṁsaya vidhvaṁsaya grasa grasa piba piba nāśaya nāśaya trāsaya trāśaya vidāraya vidāraya mama śatrūn khāhi khāhi māraya māraya māṁ saparivāraṁ rakṣa rakṣa karikumbhastani sarvāpadravēbhyaḥ | ōṁ mahā mēghaugha rāśi saṁvartaka vidyudanta kapardini divyakanakāmbhōruha vikacamālādhāriṇi paramēśvarapriyē chindhi chindhi vidrāvaya vidrāvaya dēvi piśāca nāgāsura garuḍa kinnara vidyādhara gandharva yakṣa rākṣasa lōkapālān stambhaya stambhaya kīlaya kīlaya ghātaya ghātaya viśvamūrti mahātējasē ōṁ hūṁ saḥ mama śatrūṇāṁ vidyāṁ stambhaya stambhaya ōṁ hūṁ saḥ mama śatrūṇāṁ mukhaṁ stambhaya stambhaya ōṁ hūṁ saḥ mama śatrūṇāṁ hastau stambhaya stambhaya ōṁ hūṁ saḥ mama śatrūṇāṁ pādau stambhaya stambhaya ōṁ hūṁ saḥ mama śatrūṇāṁ gr̥hāgata kuṭumba mukhāni stambhaya stambhaya sthānaṁ kīlaya kīlaya grāmaṁ kīlaya kīlaya maṇḍalaṁ kīlaya kīlaya dēśaṁ kīlaya kīlaya sarvasiddhi mahābhāgē dhārakasya saparivārasya śāntiṁ kuru kuru phaṭ svāhā || 1 ||

ōṁ ōṁ ōṁ ōṁ ōṁ aṁ aṁ aṁ aṁ aṁ hūṁ hūṁ hūṁ hūṁ hūṁ khaṁ khaṁ khaṁ khaṁ khaṁ phaṭ svāhā || 2 ||

jaya pratyaṅgirē dhārakasya saparivārasya mama rakṣāṁ kuru kuru ōṁ hūṁ saḥ jaya jaya svāhā || 3 ||

ōṁ aiṁ hrīṁ śrīṁ brahmāṇi mama śirō rakṣa rakṣa hūṁ svāhā || 4 ||

ōṁ aiṁ hrīṁ śrīṁ kaumāri mama vaktraṁ rakṣa rakṣa hūṁ svāhā || 5 ||

ōṁ aiṁ hrīṁ śrīṁ vaiṣṇavi mama kaṇṭhaṁ rakṣa rakṣa hūṁ svāhā || 6 ||

ōṁ aiṁ hrīṁ śrīṁ nārasiṁhi mama udaraṁ rakṣa rakṣa hūṁ svāhā || 7 ||

ōṁ aiṁ hrīṁ śrīṁ indrāṇi mama nābhiṁ rakṣa rakṣa hūṁ svāhā || 8 ||

ōṁ aiṁ hrīṁ śrīṁ cāmuṇḍē mama guhyaṁ rakṣa rakṣa hūṁ svāhā || 9 ||

ōṁ namō bhagavati ucchiṣṭacāṇḍālini triśūlavajrāṅkuśadharē māṁsabhakṣiṇi khaṭvāṅga kapāla vajrā:’sidhāriṇi daha daha dhama dhama sarva duṣṭān grasa grasa ōṁ aiṁ hrīṁ śrīṁ phaṭ svāhā || 10 ||

ōṁ daṁṣṭrākarāli mama mantratantrabr̥ndādīn viṣaśāstrābhicārakēbhyō rakṣa rakṣa svāhā || 11 ||

stambhinī mōhinī caiva kṣōbhiṇī drāviṇī tathā |
jr̥mbhiṇī trāsinī raudrī tathā saṁhāriṇīti ca || 12 ||

śaktayaḥ krama yōgēna śatrupakṣē niyōjitāḥ |
dhāritāḥ sādhakēndrēṇa sarvaśatrunivāriṇī || 13 ||

ōṁ stambhini sphrēṁ mama śatrūn stambhaya stambhaya svāhā |
ōṁ mōhini sphrēṁ mama śatrūn mōhaya mōhaya svāhā |
ōṁ kṣōbhiṇi sphrēṁ mama śatrūn kṣōbhaya kṣōbhaya svāhā |
ōṁ drāviṇi sphrēṁ mama śatrūn drāvaya drāvaya svāhā |
ōṁ jr̥mbhiṇi sphrēṁ mama śatrūn jr̥mbhaya jr̥mbhaya svāhā |
ōṁ trāsini sphrēṁ mama śatrūn trāsaya trāsaya svāhā |
ōṁ raudri sphrēṁ mama śatrūn santāpaya santāpaya svāhā |
ōṁ saṁhāriṇi sphrēṁ mama śatrūn saṁhāraya saṁhāraya svāhā || 14 ||

phalaśrutiḥ –
ya imāṁ dhārayēdvidyāṁ trisandhyaṁ vā:’pi yaḥ paṭhēt |
sō:’pi vyathāgataścaiva hanyācchatrūn na saṁśayaḥ || 1 ||

sarvatō rakṣatō dēvi bhayēṣu ca vipattiṣu |
mahābhayēṣu sarvēṣu na bhayaṁ vidyatē kvacit || 2 ||

vidyānāmuttamā vidyā vācitā dhāritā punaḥ |
likhitvā ca karē kaṇṭhē bāhō śirasi dhārayēt || 3 ||

sa mucyatē mahāghōrairmr̥tyutulyairdurāsadai |
duṣṭa graha vyāla caura rakṣō yakṣa gaṇāstathā || 4 ||

pīḍāṁ na tasya kurvanti yē cānyē pīḍakāgrahāḥ |
haricandanamiśrēṇa gōrōcanakuṅkamēna ca || 5 ||

likhitvā bhūrjapatrē tu dhāraṇīyā sadā nr̥bhiḥ |
puṣpadhūpavicitraiśca balyupahāra vandanaiḥ || 6 ||

pūjayitvā yathā nyāyaṁ trilōhēnaiva vēṣṭayēt |
dhārayēdya imāṁ mantrī likhitvā ripunāśinīm || 7 ||

vilayaṁ yānti ripavaḥ pratyaṅgirā vidhāraṇāt |
yaṁ yaṁ spr̥śati hastēna yaṁ yaṁ khādati jihvayā || 8 ||

amr̥tatvaṁ bhavēt tasya mr̥tyurnāsti kadācana |
tripuraṁ tu mayā dagdhamimaṁ mantraṁ vijānatā || 9 ||

nirjitāstē surāḥ sarvē dēvairvidyādharādibhiḥ |
divyairmantrapadairguhyaiḥ sukhōpāyaiḥ surakṣitaiḥ || 10 ||

paṭhēdrakṣāvidhānēna mantrarāja prakīrtitaḥ |
krāntā damanakaṁ caiva rōcanaṁ kuṅkumaṁ tathā || 11 ||

aruṣkaraṁ viṣāviṣṭaṁ siddhārthaṁ mālatīṁ tathā |
ētaddravyagaṇaṁ bhadrē gōlamadhyē nidhāpayēt |
saṁskr̥taṁ dhārayēnmantrī sādhakō brahmavit sadā || 12 ||

iti śrīaṅgirā r̥ṣi kr̥taṁ śrī kālī pratyaṅgirā mālāmantram ||


See more śrī pratyaṅgirā stōtrāṇi for chanting.
See more dēvī stōtrāṇi for chanting.


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments