Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ dēvadēvāya namaḥ |
ōṁ mahādēvāya namaḥ |
ōṁ dēvānāmapi dēśikāya namaḥ |
ōṁ dakṣiṇāmūrtayē namaḥ |
ōṁ īśānāya namaḥ |
ōṁ dayāpūritadiṅmukhāya namaḥ |
ōṁ kailāsaśikharōttuṅgakamanīyanijākr̥tayē namaḥ |
ōṁ vaṭadrumataṭīdivyakanakāsanasaṁsthitāya namaḥ |
ōṁ kaṭītaṭapaṭībhūtakaricarmōjjvalākr̥tayē namaḥ |
ōṁ pāṭīrapāṇḍurākāraparipūrṇasudhādhipāya namaḥ |
ōṁ jaṭākōṭīraghaṭitasudhākarasudhāplutāya namaḥ |
ōṁ paśyallalāṭasubhagasundarabhrūvilāsavatē namaḥ |
ōṁ kaṭākṣasaraṇīniryatkaruṇāpūrṇalōcanāya namaḥ |
ōṁ karṇālōlataṭidvarṇakuṇḍalōjjvalagaṇḍabhuvē namaḥ |
ōṁ tilaprasūnasaṅkāśanāsikāpuṭabhāsurāya namaḥ |
ōṁ mandasmitasphuranmugdhamahanīyamukhāmbujāya namaḥ |
ōṁ kundakuḍmalasaṁspardhidantapaṅktivirājitāya namaḥ |
ōṁ sindūrāruṇasusnigdhakōmalādharapallavāya namaḥ |
ōṁ śaṅkhāṭōpagaladdivyagalavaibhavamañjulāya namaḥ |
ōṁ karakandalitajñānamudrārudrākṣamālikāya namaḥ | 20
ōṁ anyahastatalanyastavīṇāpustōllasadvapuṣē namaḥ |
ōṁ viśālarucirōraskavalimatpallavōdarāya namaḥ |
ōṁ br̥hatkaṭinitambāḍhyāya namaḥ |
ōṁ pīvarōrudvayānvitāya namaḥ |
ōṁ jaṅghāvijitatūṇīrāya namaḥ |
ōṁ tuṅgagulphayugōjjvalāya namaḥ |
ōṁ mr̥dupāṭalapādābjāya namaḥ |
ōṁ candrābhanakhadīdhitayē namaḥ |
ōṁ apasavyōruvinyastasavyapādasarōruhāya namaḥ |
ōṁ ghōrāpasmāranikṣiptadhīradakṣapadāmbujāya namaḥ |
ōṁ sanakādimunidhyēyāya namaḥ |
ōṁ sarvābharaṇabhūṣitāya namaḥ |
ōṁ divyacandanaliptāṅgāya namaḥ |
ōṁ cāruhāsapariṣkr̥tāya namaḥ |
ōṁ karpūradhavalākārāya namaḥ |
ōṁ kandarpaśatasundarāya namaḥ |
ōṁ kātyāyanīprēmanidhayē namaḥ |
ōṁ karuṇārasavāridhayē namaḥ |
ōṁ kāmitārthapradāya namaḥ |
ōṁ śrīmatkamalāvallabhapriyāya namaḥ | 40
ōṁ kaṭākṣitātmavijñānāya namaḥ |
ōṁ kaivalyānandakandalāya namaḥ |
ōṁ mandahāsasamānēndavē namaḥ |
ōṁ chinnājñānatamastatayē namaḥ |
ōṁ saṁsārānalasantaptajanatāmr̥tasāgarāya namaḥ |
ōṁ gambhīrahr̥dayāmbhōjanabhōmaṇinibhākr̥tayē namaḥ |
ōṁ niśākarakarākāravaśīkr̥tajagattrayāya namaḥ |
ōṁ tāpasārādhyapādābjāya namaḥ |
ōṁ taruṇānandavigrahāya namaḥ |
ōṁ bhūtibhūṣitasarvāṅgāya namaḥ |
ōṁ bhūtādhipatayē namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ vadanēndusmitajyōtsnānilīnatripurākr̥tayē namaḥ |
ōṁ tāpatrayatamōbhānavē namaḥ |
ōṁ pāpāraṇyadavānalāya namaḥ |
ōṁ saṁsārasāgarōddhartrē namaḥ |
ōṁ haṁsāgryōpāsyavigrahāya namaḥ |
ōṁ lalāṭahutabhugdagdhamanōbhavaśubhākr̥tayē namaḥ |
ōṁ tucchīkr̥tajagajjālāya namaḥ |
ōṁ tuṣārakaraśītalāya namaḥ | 60
ōṁ astaṅgatasamastēcchāya namaḥ |
ōṁ nistulānandamantharāya namaḥ |
ōṁ dhīrōdāttaguṇādhārāya namaḥ |
ōṁ udāravaravaibhavāya namaḥ |
ōṁ apārakaruṇāmūrtayē namaḥ |
ōṁ ajñānadhvāntabhāskarāya namaḥ |
ōṁ bhaktamānasahaṁsāgryāya namaḥ |
ōṁ bhavāmayabhiṣaktamāya namaḥ |
ōṁ yōgīndrapūjyapādābjāya namaḥ |
ōṁ yōgapaṭṭōllasatkaṭayē namaḥ |
ōṁ śuddhasphaṭikasaṅkāśāya namaḥ |
ōṁ baddhapannagabhūṣaṇāya namaḥ |
ōṁ nānāmunisamākīrṇāya namaḥ |
ōṁ nāsāgranyastalōcanāya namaḥ |
ōṁ vēdamūrdhaikasaṁvēdyāya namaḥ |
ōṁ nādadhyānaparāyaṇāya namaḥ |
ōṁ dharādharēndavē namaḥ |
ōṁ ānandasandōharasasāgarāya namaḥ |
ōṁ dvaitabr̥ndavimōhāndhyaparākr̥tadr̥gadbhutāya namaḥ |
ōṁ pratyagātmanē namaḥ | 80
ōṁ parasmaijyōtayē namaḥ |
ōṁ purāṇāya namaḥ |
ōṁ paramēśvarāya namaḥ |
ōṁ prapañcōpaśamāya namaḥ |
ōṁ prājñāya namaḥ |
ōṁ puṇyakīrtayē namaḥ |
ōṁ purātanāya namaḥ |
ōṁ sarvādhiṣṭhānasanmātrāya namaḥ |
ōṁ svātmabandhaharāya namaḥ |
ōṁ harāya namaḥ |
ōṁ sarvaprēmanijāhāsāya namaḥ |
ōṁ sarvānugrahakr̥tē namaḥ |
ōṁ śivāya namaḥ |
ōṁ sarvēndriyaguṇābhāsāya namaḥ |
ōṁ sarvabhūtaguṇāśrayāya namaḥ |
ōṁ saccidānandapūrṇātmanē namaḥ |
ōṁ svē mahimni pratiṣṭhitāya namaḥ |
ōṁ sarvabhūtāntarāya namaḥ |
ōṁ sākṣiṇē namaḥ |
ōṁ sarvajñāya namaḥ | 100
ōṁ sarvakāmadāya namaḥ |
ōṁ sanakādimahāyōgisamārādhitapādukāya namaḥ |
ōṁ ādidēvāya namaḥ |
ōṁ dayāsindhavē namaḥ |
ōṁ śikṣitāsuravigrahāya namaḥ |
ōṁ yakṣakinnaragandharvastūyamānātmavaibhavāya namaḥ |
ōṁ brahmādidēvavinutāya namaḥ |
ōṁ yōgamāyāniyōjakāya namaḥ |
ōṁ śivayōginē namaḥ |
ōṁ śivānandāya namaḥ |
ōṁ śivabhaktasamuddharāya namaḥ |
ōṁ vēdāntasārasandōhāya namaḥ |
ōṁ sarvasattvāvalambanāya namaḥ |
ōṁ vaṭamūlāśrayāya namaḥ |
ōṁ vāgminē namaḥ |
ōṁ mānyāya namaḥ |
ōṁ malayajapriyāya namaḥ |
ōṁ suśīlāya namaḥ |
ōṁ vāñchitārthajñāya namaḥ |
ōṁ prasannavadanēkṣaṇāya namaḥ | 120
ōṁ nr̥ttagītakalābhijñāya namaḥ |
ōṁ karmavidē namaḥ |
ōṁ karmamōcakāya namaḥ |
ōṁ karmasākṣiṇē namaḥ |
ōṁ karmamayāya namaḥ |
ōṁ karmaṇāṁ phalapradāya namaḥ |
ōṁ jñānadātrē namaḥ |
ōṁ sadācārāya namaḥ |
ōṁ sarvōpadravamōcakāya namaḥ |
ōṁ anāthanāthāya namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ āśritāmarapādapāya namaḥ |
ōṁ varapradāya namaḥ |
ōṁ prakāśātmanē namaḥ |
ōṁ sarvabhūtahitē ratāya namaḥ |
ōṁ vyāghracarmāsanāsīnāya namaḥ |
ōṁ ādikartrē namaḥ |
ōṁ mahēśvarāya namaḥ |
ōṁ suvikramāya namaḥ |
ōṁ sarvagatāya namaḥ | 140
ōṁ viśiṣṭajanavatsalāya namaḥ |
ōṁ cintāśōkapraśamanāya namaḥ |
ōṁ jagadānandakārakāya namaḥ |
ōṁ raśmimatē namaḥ |
ōṁ bhuvanēśāya namaḥ |
ōṁ dēvāsurasupūjitāya namaḥ |
ōṁ mr̥tyuñjayāya namaḥ |
ōṁ vyōmakēśāya namaḥ |
ōṁ ṣaṭtriṁśattattvasaṅgrahāya namaḥ |
ōṁ ajñātasambhavāya namaḥ |
ōṁ bhikṣavē namaḥ |
ōṁ advitīyāya namaḥ |
ōṁ digambarāya namaḥ |
ōṁ samastadēvatāmūrtayē namaḥ |
ōṁ sōmasūryāgnilōcanāya namaḥ |
ōṁ sarvasāmrājyanipuṇāya namaḥ |
ōṁ dharmamārgapravartakāya namaḥ |
ōṁ viśvādhikāya namaḥ |
ōṁ paśupatayē namaḥ |
ōṁ paśupāśavimōcakāya namaḥ | 160
ōṁ aṣṭamūrtayē namaḥ |
ōṁ dīptamūrtayē namaḥ |
ōṁ nāmōccāraṇamuktidāya namaḥ |
ōṁ sahasrādityasaṅkāśāya namaḥ |
ōṁ sadāṣōḍaśavārṣikāya namaḥ |
ōṁ divyakēlīsamāyuktāya namaḥ |
ōṁ divyamālyāmbarāvr̥tāya namaḥ |
ōṁ anargharatnasampūrṇāya namaḥ |
ōṁ mallikākusumapriyāya namaḥ |
ōṁ taptacāmīkarākārāya namaḥ |
ōṁ jitadāvānalākr̥tayē namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ nirvikārāya namaḥ |
ōṁ nijāvāsāya namaḥ |
ōṁ nirākr̥tayē namaḥ |
ōṁ jagadguravē namaḥ |
ōṁ jagatkartrē namaḥ |
ōṁ jagadīśāya namaḥ |
ōṁ jagatpatayē namaḥ |
ōṁ kāmahantrē namaḥ | 180
ōṁ kāmamūrtayē namaḥ |
ōṁ kalyāṇavr̥ṣavāhanāya namaḥ |
ōṁ gaṅgādharāya namaḥ |
ōṁ mahādēvāya namaḥ |
ōṁ dīnabandhavimōcakāya namaḥ |
ōṁ dhūrjaṭayē namaḥ |
ōṁ khaṇḍaparaśavē namaḥ |
ōṁ sadguṇāya namaḥ |
ōṁ girijāsakhāya namaḥ |
ōṁ avyayāya namaḥ |
ōṁ bhūtasēnēśāya namaḥ |
ōṁ pāpaghnāya namaḥ |
ōṁ puṇyadāyakāya namaḥ |
ōṁ upadēṣṭrē namaḥ |
ōṁ dr̥ḍhaprajñāya namaḥ |
ōṁ rudrāya namaḥ |
ōṁ rōgavināśanāya namaḥ |
ōṁ nityānandāya namaḥ |
ōṁ nirādhārāya namaḥ |
ōṁ harāya namaḥ | 200
ōṁ dēvaśikhāmaṇayē namaḥ |
ōṁ praṇatārtiharāya namaḥ |
ōṁ sōmāya namaḥ |
ōṁ sāndrānandāya namaḥ |
ōṁ mahāmatayē namaḥ |
ōṁ āścaryavaibhavāya namaḥ |
ōṁ dēvāya namaḥ |
ōṁ saṁsārārṇavatārakāya namaḥ |
ōṁ yajñēśāya namaḥ |
ōṁ rājarājēśāya namaḥ |
ōṁ bhasmarudrākṣalāñchanāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ tārakāya namaḥ |
ōṁ sthāṇavē namaḥ |
ōṁ sarvavidyēśvarāya namaḥ |
ōṁ harayē namaḥ |
ōṁ viśvarūpāya namaḥ |
ōṁ virūpākṣāya namaḥ |
ōṁ prabhavē namaḥ |
ōṁ paribr̥ḍhāya namaḥ | 220
ōṁ dr̥ḍhāya namaḥ |
ōṁ bhavyāya namaḥ |
ōṁ jitāriṣaḍvargāya namaḥ |
ōṁ mahōdārāya namaḥ |
ōṁ viṣāśanāya namaḥ |
ōṁ sukīrtayē namaḥ |
ōṁ ādipuruṣāya namaḥ |
ōṁ jarāmaraṇavarjitāya namaḥ |
ōṁ pramāṇabhūtāya namaḥ |
ōṁ durjñēyāya namaḥ |
ōṁ puṇyāya namaḥ |
ōṁ parapurañjayāya namaḥ |
ōṁ guṇākārāya namaḥ |
ōṁ guṇaśrēṣṭhāya namaḥ |
ōṁ saccidānandavigrahāya namaḥ |
ōṁ sukhadāya namaḥ |
ōṁ kāraṇāya namaḥ |
ōṁ kartrē namaḥ |
ōṁ bhavabandhavimōcakāya namaḥ |
ōṁ anirviṇṇāya namaḥ | 240
ōṁ guṇagrāhiṇē namaḥ |
ōṁ niṣkalaṅkāya namaḥ |
ōṁ kalaṅkaghnē namaḥ |
ōṁ puruṣāya namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ yōginē namaḥ |
ōṁ vyaktāvyaktāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ carācarātmanē namaḥ |
ōṁ sūkṣmātmanē namaḥ |
ōṁ viśvakarmaṇē namaḥ |
ōṁ tamōpahr̥tē namaḥ |
ōṁ bhujaṅgabhūṣaṇāya namaḥ |
ōṁ bhargāya namaḥ |
ōṁ taruṇāya namaḥ |
ōṁ karuṇālayāya namaḥ |
ōṁ aṇimādiguṇōpētāya namaḥ |
ōṁ lōkavaśyavidhāyakāya namaḥ |
ōṁ yōgapaṭṭadharāya namaḥ |
ōṁ muktāya namaḥ | 260
ōṁ muktānāṁ paramāyai gatayē namaḥ |
ōṁ gururūpadharāya namaḥ |
ōṁ śrīmatparamānandasāgarāya namaḥ |
ōṁ sahasrabāhavē namaḥ |
ōṁ sarvēśāya namaḥ |
ōṁ sahasrāvayavānvitāya namaḥ |
ōṁ sahasramūrdhnē namaḥ |
ōṁ sarvātmanē namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ sahasrapadē namaḥ |
ōṁ nirābhāsāya namaḥ |
ōṁ sūkṣmatanavē namaḥ |
ōṁ hr̥di jñātāya namaḥ |
ōṁ parātparāya namaḥ |
ōṁ sarvātmagāya namaḥ |
ōṁ sarvasākṣiṇē namaḥ |
ōṁ niḥsaṅgāya namaḥ |
ōṁ nirupadravāya namaḥ |
ōṁ niṣkalāya namaḥ |
ōṁ sakalādhyakṣāya namaḥ | 280
ōṁ cinmayāya namaḥ |
ōṁ tamasaḥ parāya namaḥ |
ōṁ jñānavairāgyasampannāya namaḥ |
ōṁ yōgānandamayāya śivāya namaḥ |
ōṁ śāśvataiśvaryasampūrṇāya namaḥ |
ōṁ mahāyōgīśvarēśvarāya namaḥ |
ōṁ sahasraśaktisamyuktāya namaḥ |
ōṁ puṇyakāyāya namaḥ |
ōṁ durāsadāya namaḥ |
ōṁ tārakabrahmasampūrṇāya namaḥ |
ōṁ tapasvijanasaṁvr̥tāya namaḥ |
ōṁ vidhīndrāmarasampūjyāya namaḥ |
ōṁ jyōtiṣāṁ jyōtiṣē namaḥ |
ōṁ uttamāya namaḥ |
ōṁ nirakṣarāya namaḥ |
ōṁ nirālambāya namaḥ |
ōṁ svātmārāmāya namaḥ |
ōṁ vikartanāya namaḥ |
ōṁ niravadyāya namaḥ |
ōṁ nirātaṅkāya namaḥ | 300
ōṁ bhīmāya namaḥ |
ōṁ bhīmaparākramāya namaḥ |
ōṁ vīrabhadrāya namaḥ |
ōṁ purārātayē namaḥ |
ōṁ jalandharaśirōharāya namaḥ |
ōṁ andhakāsurasaṁhartrē namaḥ |
ōṁ bhaganētrabhidē namaḥ |
ōṁ adbhutāya namaḥ |
ōṁ viśvagrāsāya namaḥ |
ōṁ adharmaśatravē namaḥ |
ōṁ brahmajñānaikamantharāya namaḥ |
ōṁ agrēsarāya namaḥ |
ōṁ tīrthabhūtāya namaḥ |
ōṁ sitabhasmāvakuṇṭhanāya namaḥ |
ōṁ akuṇṭhamēdhasē namaḥ |
ōṁ śrīkaṇṭhāya namaḥ |
ōṁ vaikuṇṭhaparamapriyāya namaḥ |
ōṁ lalāṭōjjvalanētrābjāya namaḥ |
ōṁ tuṣārakaraśēkharāya namaḥ |
ōṁ gajāsuraśiraśchēttrē namaḥ | 320
ōṁ gaṅgōdbhāsitamūrdhajāya namaḥ |
ōṁ kalyāṇācalakōdaṇḍāya namaḥ |
ōṁ kamalāpatisāyakāya namaḥ |
ōṁ vārāṁśēvadhitūṇīrāya namaḥ |
ōṁ sarōjāsanasārathayē namaḥ |
ōṁ trayīturaṅgasaṅkrāntāya namaḥ |
ōṁ vāsukijyāvirājitāya namaḥ |
ōṁ ravīnducaraṇācāridharārathavirājitāya namaḥ |
ōṁ trayyantapragrahōdāracārughaṇṭāravōjjvalāya namaḥ |
ōṁ uttānaparvalōmāḍhyāya namaḥ |
ōṁ līlāvijitamanmathāya namaḥ |
ōṁ jātuprapannajanatājīvanōpāyanōtsukāya namaḥ |
ōṁ saṁsārārṇavanirmagnasamuddharaṇapaṇḍitāya namaḥ |
ōṁ madadviradadhikkārigatimañjulavaibhavāya namaḥ |
ōṁ mattakōkilamādhuryarasanirbharagīrgaṇāya namaḥ |
ōṁ kaivalyōdadhikallōlalīlātāṇḍavapaṇḍitāya namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ jiṣṇavē namaḥ |
ōṁ vāsudēvāya namaḥ |
ōṁ prabhaviṣṇavē namaḥ | 340
ōṁ purātanāya namaḥ |
ōṁ vardhiṣṇavē namaḥ |
ōṁ varadāya namaḥ |
ōṁ vaidyāya namaḥ |
ōṁ harayē namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ acyutāya namaḥ |
ōṁ ajñānavanadāvāgnayē namaḥ |
ōṁ prajñāprāsādabhūpatayē namaḥ |
ōṁ sarpabhūṣitasarvāṅgāya namaḥ |
ōṁ karpūrōjjvalitākr̥tayē namaḥ |
ōṁ anādimadhyanidhanāya namaḥ |
ōṁ girīśāya namaḥ |
ōṁ girijāpatayē namaḥ |
ōṁ vītarāgāya namaḥ |
ōṁ vinītātmanē namaḥ |
ōṁ tapasvinē namaḥ |
ōṁ bhūtabhāvanāya namaḥ |
ōṁ dēvāsuragurudhyēyāya namaḥ |
ōṁ dēvāsuranamaskr̥tāya namaḥ | 360
ōṁ dēvādidēvāya namaḥ |
ōṁ dēvarṣayē namaḥ |
ōṁ dēvāsuravarapradāya namaḥ |
ōṁ sarvadēvamayāya namaḥ |
ōṁ acintyāya namaḥ |
ōṁ dēvātmanē namaḥ |
ōṁ ātmasambhavāya namaḥ |
ōṁ nirlēpāya namaḥ |
ōṁ niṣprapañcātmanē namaḥ |
ōṁ nirvighnāya namaḥ |
ōṁ vighnanāśakāya namaḥ |
ōṁ ēkajyōtiṣē namaḥ |
ōṁ nirātaṅkāya namaḥ |
ōṁ vyāptamūrtayē namaḥ |
ōṁ anākulāya namaḥ |
ōṁ niravadyapadōpādhayē namaḥ |
ōṁ vidyārāśayē namaḥ |
ōṁ anuttamāya namaḥ |
ōṁ nityānandāya namaḥ |
ōṁ surādhyakṣāya namaḥ | 380
ōṁ niḥsaṅkalpāya namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ niṣkalaṅkāya namaḥ |
ōṁ nirākārāya namaḥ |
ōṁ niṣprapañcāya namaḥ |
ōṁ nirāmayāya namaḥ |
ōṁ vidyādharāya namaḥ |
ōṁ viyatkēśāya namaḥ |
ōṁ mārkaṇḍēyavarapradāya namaḥ |
ōṁ bhairavāya namaḥ |
ōṁ bhairavīnāthāya namaḥ |
ōṁ kāmadāya namaḥ |
ōṁ kamalāsanāya namaḥ |
ōṁ vēdavēdyāya namaḥ |
ōṁ surānandāya namaḥ |
ōṁ lasajjyōtiṣē namaḥ |
ōṁ prabhākarāya namaḥ |
ōṁ cūḍāmaṇayē namaḥ |
ōṁ surādhīśāya namaḥ |
ōṁ yajñagēyāya namaḥ | 400
ōṁ haripriyāya namaḥ |
ōṁ nirlēpāya namaḥ |
ōṁ nītimatē namaḥ |
ōṁ sūtriṇē namaḥ |
ōṁ śrīhālāhalasundarāya namaḥ |
ōṁ dharmadakṣāya namaḥ |
ōṁ mahārājāya namaḥ |
ōṁ kirīṭinē namaḥ |
ōṁ vanditāya namaḥ |
ōṁ guhāya namaḥ |
ōṁ mādhavāya namaḥ |
ōṁ yāminīnāthāya namaḥ |
ōṁ śambarāya namaḥ |
ōṁ śabarīpriyāya namaḥ |
ōṁ saṅgītavēttrē namaḥ |
ōṁ lōkajñāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ kalaśasambhavāya namaḥ |
ōṁ brahmaṇyāya namaḥ |
ōṁ varadāya namaḥ | 420
ōṁ nityāya namaḥ |
ōṁ śūlinē namaḥ |
ōṁ guruvarāya harāya namaḥ |
ōṁ mārtāṇḍāya namaḥ |
ōṁ puṇḍarīkākṣāya namaḥ |
ōṁ lōkanāyakavikramāya namaḥ |
ōṁ mukundārcyāya namaḥ |
ōṁ vaidyanāthāya namaḥ |
ōṁ purandaravarapradāya namaḥ |
ōṁ bhāṣāvihīnāya namaḥ |
ōṁ bhāṣājñāya namaḥ |
ōṁ vighnēśāya namaḥ |
ōṁ vighnanāśanāya namaḥ |
ōṁ kinnarēśāya namaḥ |
ōṁ br̥hadbhānavē namaḥ |
ōṁ śrīnivāsāya namaḥ |
ōṁ kapālabhr̥tē namaḥ |
ōṁ vijayāya namaḥ |
ōṁ bhūtabhāvajñāya namaḥ |
ōṁ bhīmasēnāya namaḥ | 440
ōṁ divākarāya namaḥ |
ōṁ bilvapriyāya namaḥ |
ōṁ vasiṣṭhēśāya namaḥ |
ōṁ sarvamārgapravartakāya namaḥ |
ōṁ ōṣadhīśāya namaḥ |
ōṁ vāmadēvāya namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ nīlalōhitāya namaḥ |
ōṁ ṣaḍardhanayanāya namaḥ |
ōṁ śrīmanmahādēvāya namaḥ |
ōṁ vr̥ṣadhvajāya namaḥ |
ōṁ karpūradīpikālōlāya namaḥ |
ōṁ karpūrarasacarcitāya namaḥ |
ōṁ avyājakaruṇāmūrtayē namaḥ |
ōṁ tyāgarājāya namaḥ |
ōṁ kṣapākarāya namaḥ |
ōṁ āścaryavigrahāya namaḥ |
ōṁ sūkṣmāya namaḥ |
ōṁ siddhēśāya namaḥ |
ōṁ svarṇabhairavāya namaḥ | 460
ōṁ dēvarājāya namaḥ |
ōṁ kr̥pāsindhavē namaḥ |
ōṁ advayāya namaḥ |
ōṁ amitavikramāya namaḥ |
ōṁ nirbhēdāya namaḥ |
ōṁ nityasatvasthāya namaḥ |
ōṁ niryōgakṣēmāya namaḥ |
ōṁ ātmavatē namaḥ |
ōṁ nirapāyāya namaḥ |
ōṁ nirāsaṅgāya namaḥ |
ōṁ niḥśabdāya namaḥ |
ōṁ nirupādhikāya namaḥ |
ōṁ bhavāya namaḥ |
ōṁ sarvēśvarāya namaḥ |
ōṁ svāminē namaḥ |
ōṁ bhavabhītivibhañjanāya namaḥ |
ōṁ dāridryatr̥ṇakūṭāgnayē namaḥ |
ōṁ dāritāsurasantatayē namaḥ |
ōṁ muktidāya namaḥ |
ōṁ muditāya namaḥ | 480
ōṁ akubjāya namaḥ |
ōṁ dhārmikāya namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ abhyāsātiśayajñēyāya namaḥ |
ōṁ candramaulayē namaḥ |
ōṁ kalādharāya namaḥ |
ōṁ mahābalāya namaḥ |
ōṁ mahāvīryāya namaḥ |
ōṁ vibhavē namaḥ |
ōṁ śrīśāya namaḥ |
ōṁ śubhapradāya namaḥ |
ōṁ siddhāya namaḥ |
ōṁ purāṇapuruṣāya namaḥ |
ōṁ raṇamaṇḍalabhairavāya namaḥ |
ōṁ sadyōjātāya namaḥ |
ōṁ vaṭāraṇyavāsinē namaḥ |
ōṁ puruṣavallabhāya namaḥ |
ōṁ harikēśāya namaḥ |
ōṁ mahātrātrē namaḥ |
ōṁ nīlagrīvāya namaḥ | 500
ōṁ sumaṅgalāya namaḥ |
ōṁ hiraṇyabāhavē namaḥ |
ōṁ tīkṣṇāṁśavē namaḥ |
ōṁ kāmēśāya namaḥ |
ōṁ sōmavigrahāya namaḥ |
ōṁ sarvātmanē namaḥ |
ōṁ sarvakartrē namaḥ |
ōṁ tāṇḍavāya namaḥ |
ōṁ muṇḍamālikāya namaḥ |
ōṁ agragaṇyāya namaḥ |
ōṁ sugambhīrāya namaḥ |
ōṁ dēśikāya namaḥ |
ōṁ vaidikōttamāya namaḥ |
ōṁ prasannadēvāya namaḥ |
ōṁ vāgīśāya namaḥ |
ōṁ cintātimirabhāskarāya namaḥ |
ōṁ gaurīpatayē namaḥ |
ōṁ tuṅgamaulayē namaḥ |
ōṁ makharājāya namaḥ |
ōṁ mahākavayē namaḥ | 520
ōṁ śrīdharāya namaḥ |
ōṁ sarvasiddhēśāya namaḥ |
ōṁ viśvanāthāya namaḥ |
ōṁ dayānidhayē namaḥ |
ōṁ antarmukhāya namaḥ |
ōṁ bahirdr̥ṣṭayē namaḥ |
ōṁ siddhavēṣamanōharāya namaḥ |
ōṁ kr̥ttivāsasē namaḥ |
ōṁ kr̥pāsindhavē namaḥ |
ōṁ mantrasiddhāya namaḥ |
ōṁ matipradāya namaḥ |
ōṁ mahōtkr̥ṣṭāya namaḥ |
ōṁ puṇyakarāya namaḥ |
ōṁ jagatsākṣiṇē namaḥ |
ōṁ sadāśivāya namaḥ |
ōṁ mahākratavē namaḥ |
ōṁ mahāyajvanē namaḥ |
ōṁ viśvakarmaṇē namaḥ |
ōṁ tapōnidhayē namaḥ |
ōṁ chandōmayāya namaḥ | 540
ōṁ mahājñāninē namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ dēvavanditāya namaḥ |
ōṁ sārvabhaumāya namaḥ |
ōṁ sadānandāya namaḥ |
ōṁ karuṇāmr̥tavāridhayē namaḥ |
ōṁ kālakālāya namaḥ |
ōṁ kalidhvaṁsinē namaḥ |
ōṁ jarāmaraṇanāśakāya namaḥ |
ōṁ śitikaṇṭhāya namaḥ |
ōṁ cidānandāya namaḥ |
ōṁ yōginīgaṇasēvitāya namaḥ |
ōṁ caṇḍīśāya namaḥ |
ōṁ śukasaṁvēdyāya namaḥ |
ōṁ puṇyaślōkāya namaḥ |
ōṁ divaspatayē namaḥ |
ōṁ sthāyinē namaḥ |
ōṁ sakalatattvātmanē namaḥ |
ōṁ sadāsēvakavardhanāya namaḥ |
ōṁ rōhitāśvāya namaḥ | 560
ōṁ kṣamārūpiṇē namaḥ |
ōṁ taptacāmīkaraprabhāya namaḥ |
ōṁ triyambakāya namaḥ |
ōṁ vararucayē namaḥ |
ōṁ dēvadēvāya namaḥ |
ōṁ caturbhujāya namaḥ |
ōṁ viśvambharāya namaḥ |
ōṁ vicitrāṅgāya namaḥ |
ōṁ vidhātrē namaḥ |
ōṁ puraśāsanāya namaḥ |
ōṁ subrahmaṇyāya namaḥ |
ōṁ jagatsvāminē namaḥ |
ōṁ rōhitākṣāya namaḥ |
ōṁ śivōttamāya namaḥ |
ōṁ nakṣatramālābharaṇāya namaḥ |
ōṁ maghavatē namaḥ |
ōṁ aghanāśanāya namaḥ |
ōṁ vidhikartrē namaḥ |
ōṁ vidhānajñāya namaḥ |
ōṁ pradhānapuruṣēśvarāya namaḥ | 580
ōṁ cintāmaṇayē namaḥ |
ōṁ suraguravē namaḥ |
ōṁ dhyēyāya namaḥ |
ōṁ nīrājanapriyāya namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ rājarājēśāya namaḥ |
ōṁ bahupuṣpārcanapriyāya namaḥ |
ōṁ sarvānandāya namaḥ |
ōṁ dayārūpiṇē namaḥ |
ōṁ śailajāsumanōharāya namaḥ |
ōṁ suvikramāya namaḥ |
ōṁ sarvagatāya namaḥ |
ōṁ hētusādhanavarjitāya namaḥ |
ōṁ vr̥ṣāṅkāya namaḥ |
ōṁ ramaṇīyāṅgāya namaḥ |
ōṁ sadaṅghrayē namaḥ |
ōṁ sāmapāragāya namaḥ |
ōṁ mantrātmanē namaḥ |
ōṁ kōṭikandarpasaundaryarasavāridhayē namaḥ |
ōṁ yajñēśāya namaḥ | 600
ōṁ yajñapuruṣāya namaḥ |
ōṁ sr̥ṣṭisthityantakāraṇāya namaḥ |
ōṁ parahaṁsaikajijñāsyāya namaḥ |
ōṁ svaprakāśasvarūpavatē namaḥ |
ōṁ munimr̥gyāya namaḥ |
ōṁ dēvamr̥gyāya namaḥ |
ōṁ mr̥gahastāya namaḥ |
ōṁ mr̥gēśvarāya namaḥ |
ōṁ mr̥gēndracarmavasanāya namaḥ |
ōṁ narasiṁhanipātanāya namaḥ |
ōṁ munivandyāya namaḥ |
ōṁ muniśrēṣṭhāya namaḥ |
ōṁ munibr̥ndaniṣēvitāya namaḥ |
ōṁ duṣṭamr̥tyavē namaḥ |
ōṁ aduṣṭēhāya namaḥ |
ōṁ mr̥tyughnē namaḥ |
ōṁ mr̥tyupūjitāya namaḥ |
ōṁ avyaktāya namaḥ |
ōṁ ambujajanmādikōṭikōṭisupūjitāya namaḥ |
ōṁ liṅgamūrtayē namaḥ | 620
ōṁ aliṅgātmanē namaḥ |
ōṁ liṅgātmanē namaḥ |
ōṁ liṅgavigrahāya namaḥ |
ōṁ yajurmūrtayē namaḥ |
ōṁ sāmamūrtayē namaḥ |
ōṁ r̥ṅmūrtayē namaḥ |
ōṁ mūrtivarjitāya namaḥ |
ōṁ viśvēśāya namaḥ |
ōṁ gajacarmaikacēlāñcitakaṭītaṭāya namaḥ |
ōṁ pāvanāntēvasadyōgijanasārthasudhākarāya namaḥ |
ōṁ anantasōmasūryāgnimaṇḍalapratimaprabhāya namaḥ |
ōṁ cintāśōkapraśamanāya namaḥ |
ōṁ sarvavidyāviśāradāya namaḥ |
ōṁ bhaktavijñaptisandhātrē namaḥ |
ōṁ kartrē namaḥ |
ōṁ girivarākr̥tayē namaḥ |
ōṁ jñānapradāya namaḥ |
ōṁ manōvāsāya namaḥ |
ōṁ kṣēmyāya namaḥ |
ōṁ mōhavināśanāya namaḥ | 640
ōṁ surōttamāya namaḥ |
ōṁ citrabhānavē namaḥ |
ōṁ sadāvaibhavatatparāya namaḥ |
ōṁ suhr̥dagrēsarāya namaḥ |
ōṁ siddhajñānamudrāya namaḥ |
ōṁ gaṇādhipāya namaḥ |
ōṁ āgamāya namaḥ |
ōṁ carmavasanāya namaḥ |
ōṁ vāñchitārthaphalapradāya namaḥ |
ōṁ antarhitāya namaḥ |
ōṁ asamānāya namaḥ |
ōṁ dēvasiṁhāsanādhipāya namaḥ |
ōṁ vivādahantrē namaḥ |
ōṁ sarvātmanē namaḥ |
ōṁ kālāya namaḥ |
ōṁ kālavivarjitāya namaḥ |
ōṁ viśvātītāya namaḥ |
ōṁ viśvakartrē namaḥ |
ōṁ viśvēśāya namaḥ |
ōṁ viśvakāraṇāya namaḥ | 660
ōṁ yōgidhyēyāya namaḥ |
ōṁ yōganiṣṭhāya namaḥ |
ōṁ yōgātmanē namaḥ |
ōṁ yōgavittamāya namaḥ |
ōṁ ōṅkārarūpāya namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ bindunādamayāya śivāya namaḥ |
ōṁ caturmukhādisaṁstutyāya namaḥ |
ōṁ caturvargaphalapradāya namaḥ |
ōṁ sahyācalaguhāvāsinē namaḥ |
ōṁ sākṣānmōkṣarasāmr̥tāya namaḥ |
ōṁ dakṣādhvarasamucchēttrē namaḥ |
ōṁ pakṣapātavivarjitāya namaḥ |
ōṁ ōṅkāravācakāya namaḥ |
ōṁ śambhavē namaḥ |
ōṁ śaṅkarāya namaḥ |
ōṁ śaśiśītalāya namaḥ |
ōṁ paṅkajāsanasaṁsēvyāya namaḥ |
ōṁ kiṅkarāmaravatsalāya namaḥ |
ōṁ natadaurbhāgyatūlāgnayē namaḥ | 680
ōṁ kr̥takautukamaṅgalāya namaḥ |
ōṁ trilōkamōhanāya namaḥ |
ōṁ śrīmattripuṇḍrāṅkitamastakāya namaḥ |
ōṁ krauñcārijanakāya namaḥ |
ōṁ śrīmadgaṇanāthasutānvitāya namaḥ |
ōṁ adbhutānantavaradāya namaḥ |
ōṁ aparicchinātmavaibhavāya namaḥ |
ōṁ iṣṭāpūrtapriyāya namaḥ |
ōṁ śarvāya namaḥ |
ōṁ ēkavīrāya namaḥ |
ōṁ priyaṁvadāya namaḥ |
ōṁ ūhāpōhavinirmuktāya namaḥ |
ōṁ ōṅkārēśvarapūjitāya namaḥ |
ōṁ rudrākṣavakṣasē namaḥ |
ōṁ rudrākṣarūpāya namaḥ |
ōṁ rudrākṣapakṣakāya namaḥ |
ōṁ bhujagēndralasatkaṇṭhāya namaḥ |
ōṁ bhujaṅgābharaṇapriyāya namaḥ |
ōṁ kalyāṇarūpāya namaḥ |
ōṁ kalyāṇāya namaḥ | 700
ōṁ kalyāṇaguṇasaṁśrayāya namaḥ |
ōṁ sundarabhruvē namaḥ |
ōṁ sunayanāya namaḥ |
ōṁ sulalāṭāya namaḥ |
ōṁ sukandharāya namaḥ |
ōṁ vidvajjanāśrayāya namaḥ |
ōṁ vidvajjanastavyaparākramāya namaḥ |
ōṁ vinītavatsalāya namaḥ |
ōṁ nītisvarūpāya namaḥ |
ōṁ nītisaṁśrayāya namaḥ |
ōṁ atirāgiṇē namaḥ |
ōṁ vītarāgiṇē namaḥ |
ōṁ rāgahētavē namaḥ |
ōṁ virāgavidē namaḥ |
ōṁ rāgaghnē namaḥ |
ōṁ rāgaśamanāya namaḥ |
ōṁ rāgadāya namaḥ |
ōṁ rāgirāgavidē namaḥ |
ōṁ manōnmanāya namaḥ |
ōṁ manōrūpāya namaḥ | 720
ōṁ balapramathanāya namaḥ |
ōṁ balāya namaḥ |
ōṁ vidyākarāya namaḥ |
ōṁ mahāvidyāya namaḥ |
ōṁ vidyāvidyāviśāradāya namaḥ |
ōṁ vasantakr̥tē namaḥ |
ōṁ vasantātmanē namaḥ |
ōṁ vasantēśāya namaḥ |
ōṁ vasantadāya namaḥ |
ōṁ prāvr̥ṭkr̥tē namaḥ |
ōṁ prāvr̥ḍākārāya namaḥ |
ōṁ prāvr̥ṭkālapravartakāya namaḥ |
ōṁ śarannāthāya namaḥ |
ōṁ śaratkālanāśakāya namaḥ |
ōṁ śaradāśrayāya namaḥ |
ōṁ kundamandārapuṣpaughalasadvāyuniṣēvitāya namaḥ |
ōṁ divyadēhaprabhākūṭasandīpitadigantarāya namaḥ |
ōṁ dēvāsuragurustavyāya namaḥ |
ōṁ dēvāsuranamaskr̥tāya namaḥ |
ōṁ vāmāṅgabhāgavilasacchyāmalāvīkṣaṇapriyāya namaḥ | 740
ōṁ kīrtyādhārāya namaḥ |
ōṁ kīrtikarāya namaḥ |
ōṁ kīrtihētavē namaḥ |
ōṁ ahētukāya namaḥ |
ōṁ śaraṇāgatadīnārtaparitrāṇaparāyaṇāya namaḥ |
ōṁ mahāprētāsanāsīnāya namaḥ |
ōṁ jitasarvapitāmahāya namaḥ |
ōṁ muktādāmaparītāṅgāya namaḥ |
ōṁ nānāgānaviśāradāya namaḥ |
ōṁ viṣṇubrahmādivandyāṅghrayē namaḥ |
ōṁ nānādēśaikanāyakāya namaḥ |
ōṁ dhīrōdāttāya namaḥ |
ōṁ mahādhīrāya namaḥ |
ōṁ dhairyadāya namaḥ |
ōṁ dhairyavardhakāya namaḥ |
ōṁ vijñānamayāya namaḥ |
ōṁ ānandamayāya namaḥ |
ōṁ prāṇamayāya namaḥ |
ōṁ annadāya namaḥ |
ōṁ bhavābdhitaraṇōpāyāya namaḥ | 760
ōṁ kavayē namaḥ |
ōṁ duḥsvapnanāśanāya namaḥ |
ōṁ gaurīvilāsasadanāya namaḥ |
ōṁ piśacānucarāvr̥tāya namaḥ |
ōṁ dakṣiṇāprēmasantuṣṭāya namaḥ |
ōṁ dāridryavaḍavānalāya namaḥ |
ōṁ adbhutānantasaṅgrāmāya namaḥ |
ōṁ ḍakkāvādanatatparāya namaḥ |
ōṁ prācyātmanē namaḥ |
ōṁ dakṣiṇākārāya namaḥ |
ōṁ pratīcyātmanē namaḥ |
ōṁ uttarākr̥tayē namaḥ |
ōṁ ūrdhvādyanyadigākārāya namaḥ |
ōṁ marmajñāya namaḥ |
ōṁ sarvaśikṣakāya namaḥ |
ōṁ yugāvahāya namaḥ |
ōṁ yugādhīśāya namaḥ |
ōṁ yugātmanē namaḥ |
ōṁ yuganāyakāya namaḥ |
ōṁ jaṅgamāya namaḥ | 780
ōṁ sthāvarākārāya namaḥ |
ōṁ kailāsaśikharapriyāya namaḥ |
ōṁ hastarājatpuṇḍarīkāya namaḥ |
ōṁ puṇḍarīkanibhēkṣaṇāya namaḥ |
ōṁ līlāviḍambitavapuṣē namaḥ |
ōṁ bhaktamānasamaṇḍitāya namaḥ |
ōṁ br̥ndārakapriyatamāya namaḥ |
ōṁ br̥ndārakavarārcitāya namaḥ |
ōṁ nānāvidhānēkaratnalasatkuṇḍalamaṇḍitāya namaḥ |
ōṁ niḥsīmamahimnē namaḥ |
ōṁ nityalīlāvigraharūpadhr̥tē namaḥ |
ōṁ candanadravadigdhāṅgāya namaḥ |
ōṁ cāmpēyakusumārcitāya namaḥ |
ōṁ samastabhaktasukhadāya namaḥ |
ōṁ paramāṇavē namaḥ |
ōṁ mahāhradāya namaḥ |
ōṁ alaukikāya namaḥ |
ōṁ duṣpradharṣāya namaḥ |
ōṁ kapilāya namaḥ |
ōṁ kālakandharāya namaḥ | 800
ōṁ karpūragaurāya namaḥ |
ōṁ kuśalāya namaḥ |
ōṁ satyasandhāya namaḥ |
ōṁ jitēndriyāya namaḥ |
ōṁ śāśvataiśvaryavibhavāya namaḥ |
ōṁ pōṣakāya namaḥ |
ōṁ susamāhitāya namaḥ |
ōṁ maharṣināthitāya namaḥ |
ōṁ brahmayōnayē namaḥ |
ōṁ sarvōttamōttamāya namaḥ |
ōṁ bhūmibhārārtisaṁhartrē namaḥ |
ōṁ ṣaḍūrmirahitāya namaḥ |
ōṁ mr̥ḍāya namaḥ |
ōṁ triviṣṭapēśvarāya namaḥ |
ōṁ sarvahr̥dayāmbujamadhyagāya namaḥ |
ōṁ sahasradalapadmasthāya namaḥ |
ōṁ sarvavarṇōpaśōbhitāya namaḥ |
ōṁ puṇyamūrtayē namaḥ |
ōṁ puṇyalabhyāya namaḥ |
ōṁ puṇyaśravaṇakīrtanāya namaḥ | 820
ōṁ sūryamaṇḍalamadhyasthāya namaḥ |
ōṁ candramaṇḍalamadhyagāya namaḥ |
ōṁ sadbhaktadhyānanigalāya namaḥ |
ōṁ śaraṇāgatapālakāya namaḥ |
ōṁ śvētātapatrarucirāya namaḥ |
ōṁ śvētacāmaravījitāya namaḥ |
ōṁ sarvāvayavasampūrṇāya namaḥ |
ōṁ sarvalakṣaṇalakṣitāya namaḥ |
ōṁ sarvamaṅgalamāṅgalyāya namaḥ |
ōṁ sarvakāraṇakāraṇāya namaḥ |
ōṁ āmōdāya namaḥ |
ōṁ mōdajanakāya namaḥ |
ōṁ sarparājōttarīyakāya namaḥ |
ōṁ kapālinē namaḥ |
ōṁ kōvidāya namaḥ |
ōṁ siddhakāntisaṁvalitānanāya namaḥ |
ōṁ sarvasadgurusaṁsēvyāya namaḥ |
ōṁ divyacandanacarcitāya namaḥ |
ōṁ vilāsinīkr̥tōllāsāya namaḥ |
ōṁ icchāśaktiniṣēvitāya namaḥ | 840
ōṁ anantānandasukhadāya namaḥ |
ōṁ nandanāya namaḥ |
ōṁ śrīnikētanāya namaḥ |
ōṁ amr̥tābdhikr̥tāvāsāya namaḥ |
ōṁ nityaklībāya namaḥ |
ōṁ nirāmayāya namaḥ |
ōṁ anapāyāya namaḥ |
ōṁ anantadr̥ṣṭayē namaḥ |
ōṁ apramēyāya namaḥ |
ōṁ ajarāya namaḥ |
ōṁ amarāya namaḥ |
ōṁ tamōmōhapratihatayē namaḥ |
ōṁ apratarkyāya namaḥ |
ōṁ amr̥tāya namaḥ |
ōṁ akṣarāya namaḥ |
ōṁ amōghabuddhayē namaḥ |
ōṁ ādhārāya namaḥ |
ōṁ ādhārādhēyavarjitāya namaḥ |
ōṁ īṣaṇātrayanirmuktāya namaḥ |
ōṁ ihāmutravivarjitāya namaḥ | 860
ōṁ r̥gyajuḥsāmanayanāya namaḥ |
ōṁ buddhisiddhisamr̥ddhidāya namaḥ |
ōṁ audāryanidhayē namaḥ |
ōṁ āpūrṇāya namaḥ |
ōṁ aihikāmuṣmikapradāya namaḥ |
ōṁ śuddhasanmātrasaṁviddhīsvarūpasukhavigrahāya namaḥ |
ōṁ darśanaprathamābhāsāya namaḥ |
ōṁ dr̥ṣṭidr̥śyavivarjitāya namaḥ |
ōṁ agragaṇyāya namaḥ |
ōṁ acintyarūpāya namaḥ |
ōṁ kalikalmaṣanāśanāya namaḥ |
ōṁ vimarśarūpāya namaḥ |
ōṁ vimalāya namaḥ |
ōṁ nityarūpāya namaḥ |
ōṁ nirāśrayāya namaḥ |
ōṁ nityaśuddhāya namaḥ |
ōṁ nityabuddhāya namaḥ |
ōṁ nityamuktāya namaḥ |
ōṁ aparākr̥tāya namaḥ |
ōṁ maitryādivāsanālabhyāya namaḥ | 880
ōṁ mahāpralayasaṁsthitāya namaḥ |
ōṁ mahākailāsanilayāya namaḥ |
ōṁ prajñānaghanavigrahāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ vyāghrapurāvāsāya namaḥ |
ōṁ bhuktimuktipradāyakāya namaḥ |
ōṁ jagadyōnayē namaḥ |
ōṁ jagatsākṣiṇē namaḥ |
ōṁ jagadīśāya namaḥ |
ōṁ jaganmayāya namaḥ |
ōṁ japāya namaḥ |
ōṁ japaparāya namaḥ |
ōṁ japyāya namaḥ |
ōṁ vidyāsiṁhāsanaprabhavē namaḥ |
ōṁ tattvānāṁ prakr̥tayē namaḥ |
ōṁ tattvāya namaḥ |
ōṁ tattvampadanirūpitāya namaḥ |
ōṁ dikkālādyanavacchinnāya namaḥ |
ōṁ sahajānandasāgarāya namaḥ |
ōṁ prakr̥tayē namaḥ | 900
ōṁ prākr̥tātītāya namaḥ |
ōṁ vijñānaikarasākr̥tayē namaḥ |
ōṁ niḥśaṅkamatidūrasthāya namaḥ |
ōṁ caityacētanacintanāya namaḥ |
ōṁ tārakānāṁ hr̥dantasthāya namaḥ |
ōṁ tārakāya namaḥ |
ōṁ tārakāntakāya namaḥ |
ōṁ dhyānaikaprakaṭāya namaḥ |
ōṁ dhyēyāya namaḥ |
ōṁ dhyāninē namaḥ |
ōṁ dhyānavibhūṣaṇāya namaḥ |
ōṁ parasmai vyōmnē namaḥ |
ōṁ parasmai dhāmnē namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ parasmai padāya namaḥ |
ōṁ pūrṇānandāya namaḥ |
ōṁ sadānandāya namaḥ |
ōṁ nādamadhyapratiṣṭhitāya namaḥ |
ōṁ pramāviparyayātītāya namaḥ |
ōṁ praṇatājñānanāśakāya namaḥ | 920
ōṁ bāṇārcitāṅghrayē namaḥ |
ōṁ bahudāya namaḥ |
ōṁ bālakēlikutūhalinē namaḥ |
ōṁ brahmarūpiṇē namaḥ |
ōṁ brahmapadāya namaḥ |
ōṁ brahmavidē namaḥ |
ōṁ brāhmaṇapriyāya namaḥ |
ōṁ bhūkṣēpadattalakṣmīkāya namaḥ |
ōṁ bhrūmadhyadhyānalakṣitāya namaḥ |
ōṁ yaśaskarāya namaḥ |
ōṁ ratnagarbhāya namaḥ |
ōṁ mahārājyasukhapradāya namaḥ |
ōṁ śabdabrahmaṇē namaḥ |
ōṁ śamaprāpyāya namaḥ |
ōṁ lābhakr̥tē namaḥ |
ōṁ lōkaviśrutāya namaḥ |
ōṁ śāstrē namaḥ |
ōṁ śivādrinilayāya namaḥ |
ōṁ śaraṇyāya namaḥ |
ōṁ yājakapriyāya namaḥ | 940
ōṁ saṁsāravaidyāya namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sabhēṣajavibhēṣajāya namaḥ |
ōṁ manōvacōbhiragrāhyāya namaḥ |
ōṁ pañcakōśavilakṣaṇāya namaḥ |
ōṁ avasthātrayanirmuktāya namaḥ |
ōṁ avasthāsākṣituryakāya namaḥ |
ōṁ pañcabhūtādidūrasthāya namaḥ |
ōṁ pratyagēkarasāya namaḥ |
ōṁ avyayāya namaḥ |
ōṁ ṣaṭcakrāntargatōllāsinē namaḥ |
ōṁ ṣaḍvikāravivarjitāya namaḥ |
ōṁ vijñānaghanasampūrṇāya namaḥ |
ōṁ vīṇāvādanatatparāya namaḥ |
ōṁ nīhārākāragaurāṅgāya namaḥ |
ōṁ mahālāvaṇyavāridhayē namaḥ |
ōṁ parābhicāraśamanāya namaḥ |
ōṁ ṣaḍadhvōparisaṁsthitāya namaḥ |
ōṁ suṣumnāmārgasañcāriṇē namaḥ |
ōṁ bisatantunibhākr̥tayē namaḥ | 960
ōṁ pinākinē namaḥ |
ōṁ liṅgarūpaśriyē namaḥ |
ōṁ maṅgalāvayavōjjvalāya namaḥ |
ōṁ kṣētrādhipāya namaḥ |
ōṁ susaṁvēdyāya namaḥ |
ōṁ śrīpradāya namaḥ |
ōṁ vibhavapradāya namaḥ |
ōṁ sarvavaśyakarāya namaḥ |
ōṁ sarvadōṣaghnē namaḥ |
ōṁ putrapautradāya namaḥ |
ōṁ tailadīpapriyāya namaḥ |
ōṁ tailapakvānnaprītamānasāya namaḥ |
ōṁ tailābhiṣēkasantuṣṭāya namaḥ |
ōṁ tilabhakṣaṇatatparāya namaḥ |
ōṁ āpādakaṇikāmuktābhūṣāśatamanōharāya namaḥ |
ōṁ śāṇōllīḍhamaṇiśrēṇīramyāṅghrinakhamaṇḍalāya namaḥ |
ōṁ maṇimañjīrakiraṇakiñjalkitapadāmbujāya namaḥ |
ōṁ apasmārōparinyastasavyapādasarōruhāya namaḥ |
ōṁ kandarpatūṇābhajaṅghāya namaḥ |
ōṁ gulphōdañcitanūpurāya namaḥ | 980
ōṁ karihastōpamēyōravē namaḥ |
ōṁ ādarśōjjvalajānubhr̥tē namaḥ |
ōṁ viśaṅkaṭakaṭinyastavācālamaṇimēkhalāya namaḥ |
ōṁ āvartanābhirōmālivalimatpallavōdarāya namaḥ |
ōṁ muktāhāralasattuṅgavipulōraskarañjitāya namaḥ |
ōṁ vīrāsanasamāsīnāya namaḥ |
ōṁ vīṇāpustōllasatkarāya namaḥ |
ōṁ akṣamālālasatpāṇayē namaḥ |
ōṁ cinmudritakarāmbujāya namaḥ |
ōṁ māṇikyakaṅkaṇōllāsikarāmbujavirājitāya namaḥ |
ōṁ anargharatnagraivēyavilasatkambukandharāya namaḥ |
ōṁ anākalitasādr̥śyacibukaśrīvirājitāya namaḥ |
ōṁ mugdhasmitaparīpākaprakāśitaradāṅkurāya namaḥ |
ōṁ cārucāmpēyapuṣpābhanāsikāpuṭarañjitāya namaḥ |
ōṁ varavajraśilādarśaparibhāvikapōlabhuvē namaḥ |
ōṁ karṇadvayōllasaddivyamaṇikuṇḍalamaṇḍitāya namaḥ |
ōṁ karuṇālaharīpūrṇakarṇāntāyatalōcanāya namaḥ |
ōṁ ardhacandrābhaniṭilapāṭīratilakōjjvalāya namaḥ |
ōṁ cārucāmīkarākārajaṭācarcitacandanāya namaḥ |
ōṁ kailāsaśikharasphardhikamanīyanijākr̥tayē namaḥ | 1000
iti śrī dakṣiṇāmūrti sahasranāmāvalī ||
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.