Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
– pūrvapīṭhikā –
śrīpārvatyuvāca |
dēvēśa śrōtumicchāmi rahasyātirahasyakam |
suguptamapi mē dēva kathayasva mahēśvara || 1 ||
īśvara uvāca |
rahasyātirahasyaṁ ca gōpyādgōpyaṁ mahattaram |
na kutrāpi mayā prōktaṁ sarvasvamapi pārvati || 2 ||
kathyatē sārabhūtaṁ hi sarvatantrēṣu durlabham |
tava prītyai mahēśāni yathāvadavadhāraya || 3 ||
purā kailāsaśikharē viśvarūpō virāṭchivaḥ |
dakṣiṇāmūrtirūpaṁ tu kr̥tvā vaṭatalē sthitaḥ || 4 ||
r̥ṣīśvarāṇāṁ dēvānāṁ jñānārthaṁ paramēśvari |
dakṣiṇāmūrtirūpō hi sarvadēvasvarūpadhr̥t || 5 ||
avatīrṇō mahēśāni saccidānandavigrahaḥ |
śrīvīradakṣiṇāmūrtistataścaiva vaṭābhidhaḥ || 6 ||
śrīlakṣmīdakṣiṇāmūrtirmēdhākhyastu turīyakaḥ |
tasya nāma sahasraṁ ca vēdasārarahasyakam || 7 ||
yadēkavārapaṭhanādbrahmā vēdārthapāragaḥ |
viṣṇurviṣṇutvamētēna dēvā dēvatvamāpnuyuḥ || 8 ||
yatsakr̥tpaṭhanādēva pāṇḍityaṁ syāccaturvidham |
trailōkyarājyaṁ satkāvyaṁ mahāśrutiparamparā || 9 ||
śāpānugrahasāmarthyaṁ pāṇḍityaṁ syāccaturvidham |
bhavatyēva mahēśāni mahābhāṣyādikārakaḥ || 10 ||
kiṁ punarbahunōktēna brahmatvaṁ bhavati kṣaṇāt |
ētasmādadhikā siddhiḥ brahmāṇḍaṁ gōlakādiṣu || 11 ||
brahmāṇḍagōlakē yāśca yāḥ kāścijjagatītalē |
samastasiddhayō dēvi vācakasya karē sthitāḥ || 12 ||
kaivalyaṁ labhatē yōgī nāmasāhasrapāṭhakaḥ |
śrīmēdhādakṣiṇāmūrtināmasāhasrakasya ca || 13 ||
brahmā r̥ṣirmahēśāni gāyatrī chanda īritam |
dēvatā dakṣiṇāmūrtiḥ praṇavō bījamucyatē || 14 ||
svāhā śaktirmahēśāni namaḥ kīlakamīritam |
mātr̥kādīrghaṣaṭkaistu ṣaḍaṅganyāsa īritaḥ || 15 ||
vaṭamūlē mahacchidraṁ sundaraḥ paramaḥ śivaḥ |
taruṇō maunayukchambhurmunayaḥ paṇḍitōttamāḥ |
iti sañcintya dēvasya nāmasāhasrakaṁ paṭhēt || 16 ||
asya śrīdakṣiṇāmūrti divyasahasranāmastōtra mahāmantrasya brahmā r̥ṣiḥ, gāyatrī chandaḥ, śrīdakṣiṇāmūrtirdēvatā, ōṁ bījaṁ, svāhā śaktiḥ, namaḥ kīlakaṁ, mama śrīdakṣiṇāmūrti prasādasiddhyarthē japē viniyōgaḥ ||
āmityādiṣaḍaṅganyāsaḥ ||
dhyānam –
vaṭamūlē mahaccitraṁ sundaraḥ paramaḥ śivaḥ |
taruṇō maunayukchambhurmunayaḥ paṇḍitōttamāḥ ||
stōtram –
ōm | dakṣiṇō dakṣiṇāmūrtirdayālurdīnavallabhaḥ |
dīnārtihr̥ddīnabandhurdīnanāthō dayāparaḥ || 1 ||
dāridryaśamanō:’dīnō dārḍhyō dānavanāśakaḥ |
danujārirduḥkhahantā duṣṭabhūtaniṣūdanaḥ || 2 ||
dīnōrudāyakō dāntō dīptimān divyalōcanaḥ |
dēdīpyamānō durgēśaḥ śrīdurgāvaradāyakaḥ || 3 ||
darīsaṁsthō dānarūpō dānasanmānatōṣitaḥ |
dātā dāḍimapuṣpābhō dāḍimīpuṣpabhūṣitaḥ || 4 ||
dainyahā duritaghnaśca diśāvāsō digambaraḥ |
dikpatirdīrghasūtraśca daladambujalōcanaḥ || 5 ||
dakṣiṇāprēmasantuṣṭō dāridryabaḍabānalaḥ |
dakṣiṇāvaradō dakṣō dakṣādhvaravināśanaḥ || 6 ||
dāmōdarapriyō dīrghō dīrghikājalamadhyagaḥ |
dharmō dhanapradō dhyēyō dhīmān dhairyavibhūṣitaḥ || 7 ||
dharaṇīdhārakō dhātā dhanādhyakṣō dhurandharaḥ |
dhīrdhāraṇō dhindhimikr̥nnagnō nārāyaṇō naraḥ || 8 ||
naranāthapriyō nāthō nadīpulinasaṁsthitaḥ |
nānārūpadharō namyō nāndīśrāddhapriyō naṭaḥ || 9 ||
naṭācāryō naṭavarō nārīmānasamōhanaḥ |
nītipriyō nītidharō nānāmantrarahasyavit || 10 ||
nāradō nāmarahitō naukārūḍhō naṭapriyaḥ |
paramaḥ paramārthaśca paravidyāprakarṣaṇaḥ || 11 ||
patiḥ pātityasaṁhartā paramēśaḥ purātanaḥ |
purāṇapuruṣaḥ puṇyaḥ padyagadyaviśāradaḥ || 12 ||
padmapriyaḥ pāśahastaḥ paramārthaḥ parāyaṇaḥ |
prītaḥ purāṇapuruṣaḥ purāṇāgamasūcakaḥ || 13 ||
purāṇavēttā pāpaghnaḥ pārvatīśaḥ parārthavit |
padmāvatīpriyaḥ pāpahārī pararahasyavit || 14 ||
pārvatīramaṇaḥ pīnaḥ pītavāsāḥ parātparaḥ |
paśūpahārarasikaḥ pāśī paśupatiḥ patiḥ || 15 ||
pakṣīndravāhanaḥ pātā putradaḥ putrapūjitaḥ |
phaṇināthaḥ phūtkr̥tiśca phaṭkāraḥ phēṁ parāyaṇaḥ || 16 ||
phēṁ bījajapasantuṣṭaḥ phūtkāraḥ phaṇibhūṣitaḥ |
phaṇividyāmayaḥ phrēṁ phrēṁ phraiṁ phraiṁ śabdaparāyaṇaḥ || 17 ||
ṣaḍastrajapasantuṣṭō balibhugbāṇabhūṣitaḥ |
bāṇapūjāratō blūntō blūmbījajapatōṣitaḥ || 18 ||
barhirmukhō bālamatirbālēśō bālabhāvadhr̥t |
bālapriyō bālagatirbalīvardapriyō balaḥ || 19 ||
bālacandrapriyō bālō bālāśabdaparāyaṇaḥ |
brahmāsthibhēdakō brahmajñānī brāhmaṇapālakaḥ || 20 ||
bhagavān bhūpatirbhadrō bhadradō bhadravāhanaḥ |
bhūtādhyakṣō bhūtapatirbhūtōbhītinivāraṇaḥ || 21 ||
bhīmō bhayānakō bhrātā bhrāntō bhasmāsurapriyaḥ |
bhasmabhūṣō bhasmasaṁsthō bhaikṣakarmaparāyaṇaḥ || 22 ||
bhānubhūṣō bhānurūpō bhavānīprītidō bhavaḥ |
bhargō dēvō bhagāvāsō bhagapūjāparāyaṇaḥ || 23 ||
bhāvapriyō bhāvaratō bhāvābhāvavivarjitaḥ |
bhargō bhāryāsandhiyuktō bhā bhī śabdaparāyaṇaḥ || 24 ||
bhrāṁ bījajapasantuṣṭō bhaṭṭārō bhadravāhanaḥ |
bhaṭṭārakō bhīmagarbhō bhīmāsaṅgamalōlupaḥ || 25 ||
bhadradō bhrāntirahitō bhīmacaṇḍīpatirbhavān |
bhavānījapasantuṣṭō bhavānīpūjanōtsukaḥ || 26 ||
bhramarō bhramarīyuktō bhramarāmbāprapūjitaḥ |
mahādēvō mahānāthō mahēśō mādhavapriyaḥ || 27 ||
madhupuṣpapriyō mādhvīpānapūjāparāyaṇaḥ |
madhurmādhvīpriyō mīnō mīnākṣīnāyakō mahān || 28 ||
mārīharō madanahr̥nmānanīyō madōddhataḥ |
mādhavō mānarahitō mrīṁ bījajapatōṣitaḥ || 29 ||
madhupānaratō maunī maharṣirmōhanāstravit |
mahātāṇḍavakr̥nmantrō mantrapūjāparāyaṇaḥ || 30 ||
mūrtirmudrāpriyō mitrō mitrasantuṣṭamānasaḥ |
mrīṁ mrīṁ madhumatīnāthō mahādēvapriyō mr̥ḍaḥ || 31 ||
yādōnidhiryajñapatiryatiryajñaparāyaṇaḥ |
yajvā yāgaparō yāyī yāyībhāvapriyō yujaḥ || 32 ||
yātāyātādirahitō yatidharmaparāyaṇaḥ |
yatnasādhvī yaṣṭidharō yajamānapriyō yaduḥ || 33 ||
yajurvēdapriyō yāmī yamasamyamanō yamaḥ |
yamapīḍāharō yuktō yōgī yōgīśvarālayaḥ || 34 ||
yājñavalkyapriyō yōniryōnidōṣavivarjitaḥ |
yāminīnāthabhūṣī ca yaduvaṁśasamudbhavaḥ || 35 ||
yakṣō yakṣapriyō ramyō rāmō rājīvalōcanaḥ |
rātriñcarō rātricarō rāmēśō rāmapūjitaḥ || 36 ||
ramāpūjyō ramānāthō ratnadō ratnahārakaḥ |
rājyadō rāmavaradō rañjakō rītimārgavit || 37 ||
ramaṇīyō raghūnāthō raghuvaṁśapravartakaḥ |
rāmānandamayō rājā rājarājēśvarō rasaḥ || 38 ||
ratnamandiramadhyasthō ratnapūjāparāyaṇaḥ |
ratnākarō lakṣaṇēśō lakṣyadō lakṣyalakṣaṇaḥ || 39 ||
lakṣmīnāthapriyō lālī lambikāyōgamārgavit |
labdhilakṣyō labdhisiddhō labhyō lākṣāruṇēkṣaṇaḥ || 40 ||
lōlākṣīnāyakō lōbhō lōkanāthō latāmayaḥ |
latāpuñjāmarō lōlō lakṣamantrajapapriyaḥ || 41 ||
lambikāmārganiratō lakṣakōṭyarbudāntakaḥ |
vāṇīpriyō vāvadūkō vādī vādaparāyaṇaḥ || 42 ||
vīramārgaratō vīrō vīracaryāparāyaṇaḥ |
varēṇyō varadō vāmō vāmamārgapravartakaḥ || 43 ||
vāmadēvō vāgadhīśō vīṇāḍhyō vēṇutatparaḥ |
vidyāpriyō vītihōtrō vīravidyāviśāradaḥ || 44 ||
vargyō vargapriyō vāyū vāyuvēgaparāyaṇaḥ |
vārtājñaśca vaśīkārī variṣṭhō vāmavr̥ttakaḥ || 45 ||
vasiṣṭhō vākpatirvaidyō vāmanō vasudō virāṭ |
vārāhīpālakō vanyō vanavāsī vanapriyaḥ || 46 ||
vanadurgāpatirvārī dhārī vārāṅganāpriyaḥ |
vanēcarō vanacaraḥ śaktipūjyaḥ śikhīsakhaḥ || 47 ||
śamyākamauliḥ śāntātmā śaktimārgaparāyaṇaḥ |
śaraccandranibhaḥ śāntaḥ śaktiḥ saṁśayavarjitaḥ || 48 ||
śacīpatiḥ śakrapūjyaḥ śarasthaḥ śāpavarjitaḥ |
śāpānugrahadaḥ śaṅkhapriyaḥ śatruniṣūdanaḥ || 49 ||
śarīrayōgī śītāriḥ śaktiḥ śarmagataḥ śubhaḥ |
śukrapūjyaḥ śukrabhōgī śukrabhakṣaṇatatparaḥ || 50 ||
śāradānāyakaḥ śauriḥ ṣaṇmukhaḥ ṣaḍbhujaḥ ṣaḍaḥ |
ṣaṇḍaḥ ṣaḍaṅgaḥ ṣaṭkōśaḥ ṣaḍadhvayagatatparaḥ || 51 ||
ṣaḍāmnāyarahasyajñaḥ ṣaṣṭijīvaparāyaṇaḥ |
ṣaṭcakrabhēdanaḥ ṣaṣṭhīnāthaḥ ṣaḍdarśanāhvayaḥ || 52 ||
ṣaṣṭhīdōṣaharaḥ ṣaṭkaḥ ṣaṭchāstrārtharahasyavit |
ṣaḍūrmiścaiva ṣaḍvargaḥ ṣaḍaiśvaryaphalapradaḥ || 53 ||
ṣaḍguṇaḥ ṣaṇmukhōpētaḥ ṣaṣṭhibālaḥ ṣaḍātmakaḥ |
ṣaṭkr̥ttikāsamājasthaḥ ṣaḍādhāranivāsakaḥ || 54 ||
ṣōḍhānyāsapriyaḥ sindhuḥ sundaraḥ surasundaraḥ |
surārādhyaḥ surapatiḥ sumukhaḥ sumanāḥ suraḥ || 55 ||
subhagaḥ sarvavitsaumyaḥ siddhimārgapravartakaḥ |
sahajānandanaḥ sōmaḥ sarvaśāstrarahasyavit || 56 ||
samiddhōmapriyaḥ sarvaḥ sarvaśaktisupūjitaḥ |
suradēvaḥ sudēvaśca sanmārgaḥ siddhidarśakaḥ || 57 ||
sarvajitsarvadiksādhuḥ sarvadharmasamanvitaḥ |
sarvādhyakṣaḥ sarvadēvaḥ sanmārgaḥ sūcanārthavit || 58 || [sarvavēdyaḥ]
hārī harirharō hr̥dyō harō harṣapradō hariḥ |
haṭhayōgī haṭharatō harivāhī haridhvajaḥ || 59 ||
harimārgaratō hrīṁ ca harītavaradāyakaḥ |
harītavaradō hīnō hitakr̥ddhiṅkr̥tirhaviḥ || 60 || [-kr̥ta]
haviṣyabhugghaviṣyāśī haridvarṇō harātmakaḥ |
haihayēśō hrīṅkr̥tiśca haramānasatōṣaṇaḥ || 61 ||
huṅkārajapasantuṣṭō hrauṁ bījajapacintitaḥ |
hitakārī hariṇadr̥ggharitō haranāyakaḥ || 62 ||
haripriyō hariratō hāhāśabdaparāyaṇaḥ |
kṣēmakāripriyaḥ kṣaumyaḥ kṣmābhr̥t kṣapaṇakaḥ kṣaraḥ || 63 ||
kṣāṅkārabījanilayaḥ kṣamāvān kṣōbhavarjitaḥ |
kṣōbhahārī kṣōbhakārī kṣmābījaḥ kṣmāsvarūpadhr̥t || 64 ||
kṣēṅkārabījanirataḥ kṣaumāmbaravibhūṣaṇaḥ |
kṣōṇīpatipriyakaraḥ kṣapāpālaḥ kṣapākaraḥ || 65 ||
kṣētrajñaḥ kṣētrapālaśca kṣayarōgakṣayaṅkaraḥ |
kṣāmōdaraḥ kṣāmagātraḥ kṣayamāsaḥ kṣayānugaḥ || 66 ||
abhūtō:’nantavaradō hyanasūyāpriyaṅkaraḥ | [adbhutō]
atriputrō:’gnigarbhaścāpyacyutō:’nantavikramaḥ || 67 ||
ādimadhyāntarahitaścāṇimādiguṇākaraḥ |
akṣarō:’nuguṇaiśvaryaścārhēvācyastvahaṁmatiḥ || 68 ||
ādityō:’ṣṭaguṇaścātmā cādhyātmaprītamānasaḥ |
ādyaścājyapriyaścātmā tvāmrapuṣpavibhūṣaṇaḥ || 69 ||
āmrapuṣpapriyaḥ prāṇa ārṣa āmrātakēśvaraḥ |
iṅgitajñastathēṣṭajña iṣṭabhūta iṣustathā || 70 ||
iṣṭāpūrtapriyaścēṣṭa īśvaraścēśavallabhaḥ |
īkāraścēśvarādhīna īkṣitaścēśavācakaḥ || 71 ||
utkaścōkāragarbhaścāpyukārāya namō namaḥ |
ūhāpōhavinirmuktaścōṣā cōṣāmaṇistathā || 72 ||
r̥ddhikārī r̥ddhirūpī r̥ddhiprāvartakēśvaraḥ |
r̥̄kāravarṇabhūṣāḍhya r̥̄kārāya namō namaḥ || 73 ||
lu*kāragarbhasamyukta lū*kārāya namō namaḥ |
ēkāragarbhaścaikasya ēṣaścaitatpravartakaḥ || 74 ||
ēka ēkākṣaraścaikavīrapriyatarāya tē |
ēkavīrāpatiścaiva aiṁ aiṁ śabdaparāyaṇaḥ || 75 ||
aindrapriyaścaikyakārī aiṁ bījajapatatparaḥ |
ōghaścaukārabījaśca ōṅkārāya namō namaḥ || 76 ||
ōṅkārabījanilayaścauṅkārēśvarapūjitaḥ |
antikō:’ntimavarṇaśca aṁ aḥ varṇāñcitō:’ñcitaḥ || 77 ||
kalaṅkahīnaḥ kaṅkālaḥ krūraḥ kukkuṭavāhanaḥ |
kāminīvallabhaḥ kāmī kāmārtaḥ kamanīyakaḥ || 78 ||
kalānidhiḥ kīrtināthaḥ kāmēśīhr̥dayaṅgamaḥ |
kāmēśvaraḥ kāmarūpaḥ kālakālaḥ kalānidhiḥ || 79 ||
kr̥ṣṇaḥ kāśīpatiḥ kālaḥ kulacūḍāmaṇiḥ karaḥ |
kēśavaḥ kēvalaḥ kāntaḥ kālikāvaradāyakaḥ || 80 ||
kāśmīrasampradāyajñaḥ kālaḥ kāmakalātmakaḥ |
khaṭvāṅgapāṇiḥ khātītaḥ kharaśūraḥ kharāntakr̥t || 81 ||
khēlanaḥ khēṭakaḥ khaḍgaḥ khaḍganāthaḥ khagēśvaraḥ |
khēcaraḥ khēcaranāthō gaṇanāthasahōdaraḥ || 82 ||
gāḍhō gaganagambhīrō gōpālō gūrjarō guruḥ |
gaṇēśō gāyakō gōptā gāyatrīvallabhō garut || 83 ||
gōmatō garuḍō gaurō gōpīśō giriśō guhaḥ |
gatirgamyō gōpanīyō gōmayō gōcarō gaṇaḥ || 84 ||
gōrambhāpuṣparucirō gāṇāpatyō gaṇapriyaḥ |
ghaṇṭākarṇō gharmaraśmirghr̥ṇirghaṇṭāpriyō ghaṭaḥ || 85 ||
ghaṭasarpō ghūrṇitaśca ghr̥maṇirghr̥takambalaḥ |
ghaṇṭāninādarucirō ghr̥ṇālajjāvivarjitaḥ || 86 ||
ghr̥ṇimantrajapaprītaḥ ghr̥tayōnirghr̥tapriyaḥ |
ghargharō ghōranādaśca ghōraśāstrapravartakaḥ || 87 ||
ghanāghanō ghōṣayuktō ghōṭakō ghōṭakēśvaraḥ |
ghanō ghanarucirghrāṁ ghrīṁ ghrūṁ ghraiṁ ghrauṁ mantrarūpadhr̥t || 88 ||
ghanaśyāmō ghaṭajanuḥ ghaṭōtkīrṇō ghaṭātmakaḥ |
ghaṭōtha ghughukō ghūkō caturaścañcalaścalaḥ || 89 ||
cakrī cakradharaścakraścimbījajapatatparaḥ |
caṇḍaścaṇḍīśvaraścāruścakrapāṇiścarācaraḥ || 90 ||
carācaramayaścintāmaṇiścintitasārathiḥ |
caṇḍaraśmiścandramauliścaṇḍīhr̥dayanandanaḥ || 91 ||
cakrāṅkitaścaṇḍadēvapriyaścaṇḍālaśēkharaḥ |
caṇḍaścaṇḍāladamanaścitritaścintitārthavit || 92 ||
citrārpitaścitramayaścidvidyaścinmayaśca cit |
cicchaktiścētanaścityaścidābhāsaścidātmakaḥ || 93 ||
chadmacārī chadmagatiśchātraśchatrapriyacchaviḥ |
chēdakaśchēdanaśchandaśchandaḥ śāstraviśāradaḥ || 94 ||
chandōmayaśca chandajñaśchandasāṁ patirityapi |
chandaśchēdaśchādanīyaśchannaśchadmarahasyavit || 95 ||
chatradhārī chatrapatiśchatradaśchatrapālakaḥ |
chinnāpriyaśchinnamastaśchinnamantraprasādakaḥ || 96 ||
chinnatāṇḍavasantuṣṭaśchinnayōgaviśāradaḥ |
jābālipūjyō janmādyō janitānāmajāpakaḥ || 97 || [janmanāśakaḥ]
jamalārjunanirnāśī jamalārjunatāḍanaḥ |
janmabhūmirjarāhīnō jāmātr̥varadō japaḥ || 98 ||
japāpuṣpapriyakarō japādāḍimarāgadhr̥t |
jainamārgaratō jainō jitakrōdhō jitāmayaḥ || 99 ||
jūṁ jūṁ jaṭābhasmadharō jaṭādhārō jaṭādharaḥ |
jarādharō jaratkārō jāmitravaradō jarvaḥ || 100 ||
jīvanō jīvanādhārō jyōtiḥśāstraviśāradaḥ |
jyōtirjyōtsnāmayō jētā jayō janmakr̥tādaraḥ || 101 ||
jyōtirliṅgō jyōtirūpō jīmūtavaradāyakaḥ |
jitō jētā janmapārō jyōtsnājālapravartakaḥ || 102 ||
janmādhvanāśanō jīvō jīvāturjīvanauṣadhaḥ |
jarāharō jāḍyaharō janmājanmavivarjitaḥ || 103 ||
janakō jananīnāthō jīmūtō jūṁ manurjayaḥ |
japamālī jagannāthō jagatsthāvarajaṅgamaḥ || 104 ||
jaṭharō jāravijjārō jaṭharāgnipravartakaḥ |
jāmitrō jaiminiprītō jitaśāstrapravartakaḥ || 105 ||
jīrṇō jīrṇatarō jātirjātināthō jaganmayaḥ |
jagatprītō jagattrātā jagajjīvanakautukaḥ || 106 ||
jharirjharjhurikō jhañjhāvāyurjhiñjhiṅkr̥jjhiṅkr̥tiḥ |
jñānēśvarō jñānagamyō jñānamārgaparāyaṇaḥ || 107 ||
jñānakāṇḍī jñēyakāṇḍī jñēyō jñēyavivarjitaḥ |
ṭaṅkāstradhārī ṭitkāraṣṭīkāṭippaṇakārakaḥ || 108 ||
ṭāṁ ṭīṁ ṭūṁ japasantuṣṭaṣṭiṭṭibhaṣṭiṭṭibhāsanaḥ |
ṭiṭṭibhānantyasahitaṣṭakārākṣarabhūṣitaḥ || 109 ||
ṭakārakārī ṭāsiddhaṣṭamūrtiṣṭākr̥tiṣṭadaḥ |
ṭhākuraṣṭhakuraṣṭhaṇṭhaṣṭhaṭhabījārthavācakaḥ || 110 ||
ṭhāṁ ṭhīṁ ṭhūṁ japayōgāḍhyō ḍāmarō ḍākinīmayaḥ |
ḍākinīnāyakō ḍāṁ ḍīṁ ḍūṁ ḍaiṁ śabdaparāyaṇaḥ || 111 ||
ḍakārātmā ḍāmayaśca ḍāmarīśaktirañjitaḥ |
ḍākarō ḍāṅkarō ḍiṁ ḍiṁ ḍiṁ ḍiṁ vādanatatparaḥ || 112 ||
ḍakārāḍhyō ḍāṅkahīnō ḍamarūvādyatatparaḥ |
ḍāmarēśō ḍāṅkanāthō ḍhakkāvādanatatparaḥ || 113 ||
ḍhāṅkr̥tirḍhapatirḍhāṁ ḍhīṁ ḍhūṁ ḍhaiṁ ḍhauṁ śabdatatparaḥ |
ḍhīḍhībhūṣaṇabhūṣāḍhyō ḍhīṁ ḍhīṁ pālō ḍhapārajaḥ || 114 ||
tarasthastaramadhyasthaḥ taradantaramadhyagaḥ |
tārakastāratamyaśca taranāthastanāstanaḥ || 115 ||
taruṇastāmracūḍaśca tamisrānāyakastamī |
tōtradastāladastīvrastīvravēgastaśabdadhr̥t || 116 ||
tālīmatastāladharastapaḥsārastrapākaraḥ |
tantramārgaratastantrī tāntrikastāntrikōttamaḥ || 117 ||
tuṣārācalamadhyasthastuṣāravanabhūṣaṇaḥ |
turyastumbīphalaprāṇastulajāpuranāyakaḥ || 118 ||
tīvrayajñakarastīvramūḍhayajñasamājagaḥ |
trivargayajñadastārastryambakastripurāntakaḥ || 119 ||
tripurāntastrisaṁhārakārakastaittirīyakaḥ |
trilōkamudrikābhūṣastripañcanyāsasamyutaḥ || 120 ||
triṣugrandhistrimātraśca triśirastrimukhastrikaḥ |
trayīmayaśca triguṇaḥ tripādaśca trihastakaḥ || 121 ||
tantrirūpastrikōṇēśastrikālajñastrayīmayaḥ |
trisandhyaśca tritāraśca tāmraparṇījalapriyaḥ || 122 ||
tōmarastumulastūlastūlāpuruṣarūpadhr̥t |
tarī tantrī tantritantrī tr̥tīyastaruśēkharaḥ || 123 ||
taruṇēnduśirāstāpastripathātōyaśēkharaḥ |
tribījēśastrisvarūpastitīśabdaparāyaṇaḥ || 124 ||
tāranāyakabhūṣaśca titīvādanacañcalaḥ |
tīkṣṇastrairāśikastryakṣastārastāṭaṅkavādanaḥ || 125 ||
tr̥tīyastārakastambhastambhamadhyakr̥tādaraḥ |
tattvarūpastalastālastōlakastantrabhūṣaṇaḥ || 126 ||
tatastōmamayaḥ stautya sthūlabuddhistrapākaraḥ |
tuṣṭistuṣṭimayaḥ stōtrapāṭhaḥ stōtraratastr̥ṭī || 127 ||
triśarāśca tribinduśca tīvrāstārastrayīgatiḥ |
trikālajñastrikālaśca trijanmā ca trimēkhalaḥ || 128 ||
tridōṣaghnastrivargaśca traikālikaphalapradaḥ |
tattvaśuddhastattvamantrastattvamantraphalapradaḥ || 129 ||
tripurāristrimadhurastriśaktīśastritattvadhr̥t |
tīrthaprītastīrtharatastīrthōdānaparāyaṇaḥ || 130 ||
trimallēśastrintriṇīśastīrthaśrāddhaphalapradaḥ |
tīrthabhūmiratastīrthī tittirīphalabhōjanaḥ || 131 ||
tittirīphalabhūṣāḍhyastāmranētravibhūṣitaḥ |
takṣaḥ stōtramayaḥ stōtraḥ stōtraprītaḥ stutipriyaḥ || 132 ||
stavarājapriyaprāṇaḥ stavarājajapapriyaḥ |
tēmanānnapriyastigmastigmaraśmistithipriyaḥ || 133 ||
tailaprītastailamālāstailabhōjanatatparaḥ |
tailadīpapriyastailamardakānantaśaktidhr̥t || 134 ||
tailapakvānnasantuṣṭastilacarvaṇalālasaḥ |
tailābhiṣēkasantuṣṭastilatarpaṇatatparaḥ || 135 ||
tilāhārapriyaprāṇastilamōdakatōṣaṇaḥ |
tilapiṣṭānnabhōjī ca tilaparvatarūpadhr̥t || 136 ||
tiladānapriyaścaiva tilahōmaprāsādakaḥ |
tilavratapriyaprāṇastilamiśrānnabhōjanaḥ || 137 ||
tiladānastilānandastilabhōjītilapriyaḥ |
tilabhakṣapriyaścaiva tilabhōgaratastathā || 138 ||
thakārakūṭanilayaḥ thaithaithaiśabdatatparaḥ |
thimīthimīthimīrūpaḥ thaithaithaināṭyanāyakaḥ || 139 ||
uttarapīṭhikā –
sthāṇurūpō mahēśāni prōktaṁ nāmasahasrakam |
gōpyādgōpyaṁ mahēśāni sārāt sārataraṁ param || 140 ||
jñānakaivalyanāmākhyaṁ nāmasāhasrakaṁ śivē |
yaḥ paṭhēt prayatō bhūtvā bhasmabhūṣitavigrahaḥ || 141 ||
rudrākṣamālābharaṇō bhaktimān japatatparaḥ |
sahasranāma prapaṭhēt jñānakaivalyakābhidham || 142 ||
sarvasiddhimavāpnōti sākṣātkāraṁ ca vindati |
yasyaikavārapaṭhanaṁ kiṁ tasya narakē sthitam || 143 ||
prātarmadhyāhnakālē ca sandhyāyāṁ ca viśēṣataḥ |
anantamahimākhyaṁ ca jñānakaivalakābhidham || 144 ||
stauti śrīdakṣiṇāmūrtiṁ śāstravidhiṁ ca vindati |
tattvamudrāṁ vāmakarē kr̥tvā nāmasahasrakam || 145 ||
prapaṭhētpañcasāhasraṁ puraścaraṇamucyatē |
caturdaśyāmathāṣṭamyāṁ pradōṣē ca viśēṣataḥ || 146 ||
śanipradōṣē dēvēśi tathā sōmasya vāsarē |
naktabhōjī haviṣyāśī nāmasāhasrapāṭhakaḥ || 147 ||
sarvasiddhimavāpnōti cāntē kaivalyamaśnutē |
śivanāmnā jātabhōdhō vāṅmanaḥ kāyakarmabhiḥ || 148 ||
śivō:’hamiti vai dhyāyan nāmasāhasrakaṁ paṭhēt |
sarvasiddhimavāpnōti sarvaśāstrārthavidbhavēt || 149 ||
rājyārthī rājyamāpnōti dhanārthī dhanamakṣayam |
yaśō:’rthī kīrtimāpnōti nāmasāhasrapāṭhakaḥ || 150 ||
rōgārtō mucyatē rōgādbaddhō mucyēta bandhanāt |
agniḥ stambhaṁ jalastambhaṁ vāyustambhaṁ vivasvataḥ || 151 ||
gatēstambhaṁ karōtyēva nātra kāryā vicāraṇā |
abhimantrya jalaṁ dēvi mātr̥kābījayōgataḥ || 152 ||
ayutaṁ prajapēddēvi tatō nāmasahasrakam |
prapaṭhēt paramēśāni sarvavāksiddhimāpnuyāt || 153 ||
jalapānavidhānēna yatkāryaṁ jāyatē śr̥ṇu |
ādau mantraśataṁ japtvā tatō nāma sahasrakam || 154 ||
punaḥ śataṁ japēnmantraṁ jalaṁ cānēna mantrayēt |
trivāramēvaṁ kr̥tvā tu nityaṁ syājjalapānakaḥ || 155 ||
jalapānavidhānēna mūkō:’pi sukavirbhavēt |
vinā:’:’yāsairvinā:’:’bhyāsairvinā pāṭhādibhiḥ priyē || 156 ||
caturvidhaṁ ca pāṇḍityaṁ tasya hastagataṁ priyē |
sarvatra jayamāpnōti mantrasiddhiṁ ca vindati || 157 ||
rudravāraṁ japēnnityaṁ ēkaviṁśadinaṁ priyē |
sarvatra jayamāpnōti nātra kāryā vicāraṇā || 158 ||
athavā dēvadēvēśi paṭhēnnāmasahasrakam |
yatkr̥tvā dēvadēvēśi kiṁ tadyanna karōti hi || 159 ||
gōmūtrajaṁ caruṁ kr̥tvā trisahasraṁ manuṁ japēt |
tadantē nāmasāhasraṁ tāvadvāraṁ japēcchivē || 160 ||
māsamātraprayōgēṇa rājarājasamō bhavēt |
kramavr̥ddhyā kumbhakāni mantrāṇāṁ śatasaṅkhyayā || 161 ||
kr̥tvā yaḥ prapaṭhēddēvi na sādhyaṁ tasya vidyatē |
brahmacaryaratō mantrī madhūkaraparāyaṇaḥ || 162 ||
sahasraṁ prajapēnnityaṁ tatō nāma sahasrakam |
prapaṭhēt paramēśāni sākṣācchivasamō bhavēt || 163 ||
gurubhaktāya dātavyaṁ nābhaktāya kadācana |
paranindā paradrōhi paravādaratāya ca || 164 ||
parastrīniratayā ca na dēyaṁ sarvadā priyē |
śiṣyāya gurubhaktāya śivādvaitaparāya ca || 165 ||
upāsakāya dēyaṁ hi nānyathā naśyati dhr̥vam |
gōpanīyaṁ gōpanīyaṁ gōpanīyaṁ prayatnataḥ || 166 ||
svayōniriva gōptavyaṁ na dēyaṁ yasya kasya tu |
iti saṅkṣēpataḥ prōktaṁ kimanyacchrōtumicchasi || 167 ||
iti śrīcidambaranaṭatantrē umāmahēśvarasaṁvādē śrī dakṣiṇāmūrti sahasranāma stōtram ||
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.