Site icon Stotra Nidhi

Sri Dakshinamurthy Sahasranama Stotram 2 – śrī dakṣiṇāmūrti sahasranāma stōtram – 2

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

– pūrvapīṭhikā –

śrīpārvatyuvāca |
dēvēśa śrōtumicchāmi rahasyātirahasyakam |
suguptamapi mē dēva kathayasva mahēśvara || 1 ||

īśvara uvāca |
rahasyātirahasyaṁ ca gōpyādgōpyaṁ mahattaram |
na kutrāpi mayā prōktaṁ sarvasvamapi pārvati || 2 ||

kathyatē sārabhūtaṁ hi sarvatantrēṣu durlabham |
tava prītyai mahēśāni yathāvadavadhāraya || 3 ||

purā kailāsaśikharē viśvarūpō virāṭchivaḥ |
dakṣiṇāmūrtirūpaṁ tu kr̥tvā vaṭatalē sthitaḥ || 4 ||

r̥ṣīśvarāṇāṁ dēvānāṁ jñānārthaṁ paramēśvari |
dakṣiṇāmūrtirūpō hi sarvadēvasvarūpadhr̥t || 5 ||

avatīrṇō mahēśāni saccidānandavigrahaḥ |
śrīvīradakṣiṇāmūrtistataścaiva vaṭābhidhaḥ || 6 ||

śrīlakṣmīdakṣiṇāmūrtirmēdhākhyastu turīyakaḥ |
tasya nāma sahasraṁ ca vēdasārarahasyakam || 7 ||

yadēkavārapaṭhanādbrahmā vēdārthapāragaḥ |
viṣṇurviṣṇutvamētēna dēvā dēvatvamāpnuyuḥ || 8 ||

yatsakr̥tpaṭhanādēva pāṇḍityaṁ syāccaturvidham |
trailōkyarājyaṁ satkāvyaṁ mahāśrutiparamparā || 9 ||

śāpānugrahasāmarthyaṁ pāṇḍityaṁ syāccaturvidham |
bhavatyēva mahēśāni mahābhāṣyādikārakaḥ || 10 ||

kiṁ punarbahunōktēna brahmatvaṁ bhavati kṣaṇāt |
ētasmādadhikā siddhiḥ brahmāṇḍaṁ gōlakādiṣu || 11 ||

brahmāṇḍagōlakē yāśca yāḥ kāścijjagatītalē |
samastasiddhayō dēvi vācakasya karē sthitāḥ || 12 ||

kaivalyaṁ labhatē yōgī nāmasāhasrapāṭhakaḥ |
śrīmēdhādakṣiṇāmūrtināmasāhasrakasya ca || 13 ||

brahmā r̥ṣirmahēśāni gāyatrī chanda īritam |
dēvatā dakṣiṇāmūrtiḥ praṇavō bījamucyatē || 14 ||

svāhā śaktirmahēśāni namaḥ kīlakamīritam |
mātr̥kādīrghaṣaṭkaistu ṣaḍaṅganyāsa īritaḥ || 15 ||

vaṭamūlē mahacchidraṁ sundaraḥ paramaḥ śivaḥ |
taruṇō maunayukchambhurmunayaḥ paṇḍitōttamāḥ |
iti sañcintya dēvasya nāmasāhasrakaṁ paṭhēt || 16 ||

asya śrīdakṣiṇāmūrti divyasahasranāmastōtra mahāmantrasya brahmā r̥ṣiḥ, gāyatrī chandaḥ, śrīdakṣiṇāmūrtirdēvatā, ōṁ bījaṁ, svāhā śaktiḥ, namaḥ kīlakaṁ, mama śrīdakṣiṇāmūrti prasādasiddhyarthē japē viniyōgaḥ ||

āmityādiṣaḍaṅganyāsaḥ ||

dhyānam –
vaṭamūlē mahaccitraṁ sundaraḥ paramaḥ śivaḥ |
taruṇō maunayukchambhurmunayaḥ paṇḍitōttamāḥ ||

stōtram –
ōm | dakṣiṇō dakṣiṇāmūrtirdayālurdīnavallabhaḥ |
dīnārtihr̥ddīnabandhurdīnanāthō dayāparaḥ || 1 ||

dāridryaśamanō:’dīnō dārḍhyō dānavanāśakaḥ |
danujārirduḥkhahantā duṣṭabhūtaniṣūdanaḥ || 2 ||

dīnōrudāyakō dāntō dīptimān divyalōcanaḥ |
dēdīpyamānō durgēśaḥ śrīdurgāvaradāyakaḥ || 3 ||

darīsaṁsthō dānarūpō dānasanmānatōṣitaḥ |
dātā dāḍimapuṣpābhō dāḍimīpuṣpabhūṣitaḥ || 4 ||

dainyahā duritaghnaśca diśāvāsō digambaraḥ |
dikpatirdīrghasūtraśca daladambujalōcanaḥ || 5 ||

dakṣiṇāprēmasantuṣṭō dāridryabaḍabānalaḥ |
dakṣiṇāvaradō dakṣō dakṣādhvaravināśanaḥ || 6 ||

dāmōdarapriyō dīrghō dīrghikājalamadhyagaḥ |
dharmō dhanapradō dhyēyō dhīmān dhairyavibhūṣitaḥ || 7 ||

dharaṇīdhārakō dhātā dhanādhyakṣō dhurandharaḥ |
dhīrdhāraṇō dhindhimikr̥nnagnō nārāyaṇō naraḥ || 8 ||

naranāthapriyō nāthō nadīpulinasaṁsthitaḥ |
nānārūpadharō namyō nāndīśrāddhapriyō naṭaḥ || 9 ||

naṭācāryō naṭavarō nārīmānasamōhanaḥ |
nītipriyō nītidharō nānāmantrarahasyavit || 10 ||

nāradō nāmarahitō naukārūḍhō naṭapriyaḥ |
paramaḥ paramārthaśca paravidyāprakarṣaṇaḥ || 11 ||

patiḥ pātityasaṁhartā paramēśaḥ purātanaḥ |
purāṇapuruṣaḥ puṇyaḥ padyagadyaviśāradaḥ || 12 ||

padmapriyaḥ pāśahastaḥ paramārthaḥ parāyaṇaḥ |
prītaḥ purāṇapuruṣaḥ purāṇāgamasūcakaḥ || 13 ||

purāṇavēttā pāpaghnaḥ pārvatīśaḥ parārthavit |
padmāvatīpriyaḥ pāpahārī pararahasyavit || 14 ||

pārvatīramaṇaḥ pīnaḥ pītavāsāḥ parātparaḥ |
paśūpahārarasikaḥ pāśī paśupatiḥ patiḥ || 15 ||

pakṣīndravāhanaḥ pātā putradaḥ putrapūjitaḥ |
phaṇināthaḥ phūtkr̥tiśca phaṭkāraḥ phēṁ parāyaṇaḥ || 16 ||

phēṁ bījajapasantuṣṭaḥ phūtkāraḥ phaṇibhūṣitaḥ |
phaṇividyāmayaḥ phrēṁ phrēṁ phraiṁ phraiṁ śabdaparāyaṇaḥ || 17 ||

ṣaḍastrajapasantuṣṭō balibhugbāṇabhūṣitaḥ |
bāṇapūjāratō blūntō blūmbījajapatōṣitaḥ || 18 ||

barhirmukhō bālamatirbālēśō bālabhāvadhr̥t |
bālapriyō bālagatirbalīvardapriyō balaḥ || 19 ||

bālacandrapriyō bālō bālāśabdaparāyaṇaḥ |
brahmāsthibhēdakō brahmajñānī brāhmaṇapālakaḥ || 20 ||

bhagavān bhūpatirbhadrō bhadradō bhadravāhanaḥ |
bhūtādhyakṣō bhūtapatirbhūtōbhītinivāraṇaḥ || 21 ||

bhīmō bhayānakō bhrātā bhrāntō bhasmāsurapriyaḥ |
bhasmabhūṣō bhasmasaṁsthō bhaikṣakarmaparāyaṇaḥ || 22 ||

bhānubhūṣō bhānurūpō bhavānīprītidō bhavaḥ |
bhargō dēvō bhagāvāsō bhagapūjāparāyaṇaḥ || 23 ||

bhāvapriyō bhāvaratō bhāvābhāvavivarjitaḥ |
bhargō bhāryāsandhiyuktō bhā bhī śabdaparāyaṇaḥ || 24 ||

bhrāṁ bījajapasantuṣṭō bhaṭṭārō bhadravāhanaḥ |
bhaṭṭārakō bhīmagarbhō bhīmāsaṅgamalōlupaḥ || 25 ||

bhadradō bhrāntirahitō bhīmacaṇḍīpatirbhavān |
bhavānījapasantuṣṭō bhavānīpūjanōtsukaḥ || 26 ||

bhramarō bhramarīyuktō bhramarāmbāprapūjitaḥ |
mahādēvō mahānāthō mahēśō mādhavapriyaḥ || 27 ||

madhupuṣpapriyō mādhvīpānapūjāparāyaṇaḥ |
madhurmādhvīpriyō mīnō mīnākṣīnāyakō mahān || 28 ||

mārīharō madanahr̥nmānanīyō madōddhataḥ |
mādhavō mānarahitō mrīṁ bījajapatōṣitaḥ || 29 ||

madhupānaratō maunī maharṣirmōhanāstravit |
mahātāṇḍavakr̥nmantrō mantrapūjāparāyaṇaḥ || 30 ||

mūrtirmudrāpriyō mitrō mitrasantuṣṭamānasaḥ |
mrīṁ mrīṁ madhumatīnāthō mahādēvapriyō mr̥ḍaḥ || 31 ||

yādōnidhiryajñapatiryatiryajñaparāyaṇaḥ |
yajvā yāgaparō yāyī yāyībhāvapriyō yujaḥ || 32 ||

yātāyātādirahitō yatidharmaparāyaṇaḥ |
yatnasādhvī yaṣṭidharō yajamānapriyō yaduḥ || 33 ||

yajurvēdapriyō yāmī yamasamyamanō yamaḥ |
yamapīḍāharō yuktō yōgī yōgīśvarālayaḥ || 34 ||

yājñavalkyapriyō yōniryōnidōṣavivarjitaḥ |
yāminīnāthabhūṣī ca yaduvaṁśasamudbhavaḥ || 35 ||

yakṣō yakṣapriyō ramyō rāmō rājīvalōcanaḥ |
rātriñcarō rātricarō rāmēśō rāmapūjitaḥ || 36 ||

ramāpūjyō ramānāthō ratnadō ratnahārakaḥ |
rājyadō rāmavaradō rañjakō rītimārgavit || 37 ||

ramaṇīyō raghūnāthō raghuvaṁśapravartakaḥ |
rāmānandamayō rājā rājarājēśvarō rasaḥ || 38 ||

ratnamandiramadhyasthō ratnapūjāparāyaṇaḥ |
ratnākarō lakṣaṇēśō lakṣyadō lakṣyalakṣaṇaḥ || 39 ||

lakṣmīnāthapriyō lālī lambikāyōgamārgavit |
labdhilakṣyō labdhisiddhō labhyō lākṣāruṇēkṣaṇaḥ || 40 ||

lōlākṣīnāyakō lōbhō lōkanāthō latāmayaḥ |
latāpuñjāmarō lōlō lakṣamantrajapapriyaḥ || 41 ||

lambikāmārganiratō lakṣakōṭyarbudāntakaḥ |
vāṇīpriyō vāvadūkō vādī vādaparāyaṇaḥ || 42 ||

vīramārgaratō vīrō vīracaryāparāyaṇaḥ |
varēṇyō varadō vāmō vāmamārgapravartakaḥ || 43 ||

vāmadēvō vāgadhīśō vīṇāḍhyō vēṇutatparaḥ |
vidyāpriyō vītihōtrō vīravidyāviśāradaḥ || 44 ||

vargyō vargapriyō vāyū vāyuvēgaparāyaṇaḥ |
vārtājñaśca vaśīkārī variṣṭhō vāmavr̥ttakaḥ || 45 ||

vasiṣṭhō vākpatirvaidyō vāmanō vasudō virāṭ |
vārāhīpālakō vanyō vanavāsī vanapriyaḥ || 46 ||

vanadurgāpatirvārī dhārī vārāṅganāpriyaḥ |
vanēcarō vanacaraḥ śaktipūjyaḥ śikhīsakhaḥ || 47 ||

śamyākamauliḥ śāntātmā śaktimārgaparāyaṇaḥ |
śaraccandranibhaḥ śāntaḥ śaktiḥ saṁśayavarjitaḥ || 48 ||

śacīpatiḥ śakrapūjyaḥ śarasthaḥ śāpavarjitaḥ |
śāpānugrahadaḥ śaṅkhapriyaḥ śatruniṣūdanaḥ || 49 ||

śarīrayōgī śītāriḥ śaktiḥ śarmagataḥ śubhaḥ |
śukrapūjyaḥ śukrabhōgī śukrabhakṣaṇatatparaḥ || 50 ||

śāradānāyakaḥ śauriḥ ṣaṇmukhaḥ ṣaḍbhujaḥ ṣaḍaḥ |
ṣaṇḍaḥ ṣaḍaṅgaḥ ṣaṭkōśaḥ ṣaḍadhvayagatatparaḥ || 51 ||

ṣaḍāmnāyarahasyajñaḥ ṣaṣṭijīvaparāyaṇaḥ |
ṣaṭcakrabhēdanaḥ ṣaṣṭhīnāthaḥ ṣaḍdarśanāhvayaḥ || 52 ||

ṣaṣṭhīdōṣaharaḥ ṣaṭkaḥ ṣaṭchāstrārtharahasyavit |
ṣaḍūrmiścaiva ṣaḍvargaḥ ṣaḍaiśvaryaphalapradaḥ || 53 ||

ṣaḍguṇaḥ ṣaṇmukhōpētaḥ ṣaṣṭhibālaḥ ṣaḍātmakaḥ |
ṣaṭkr̥ttikāsamājasthaḥ ṣaḍādhāranivāsakaḥ || 54 ||

ṣōḍhānyāsapriyaḥ sindhuḥ sundaraḥ surasundaraḥ |
surārādhyaḥ surapatiḥ sumukhaḥ sumanāḥ suraḥ || 55 ||

subhagaḥ sarvavitsaumyaḥ siddhimārgapravartakaḥ |
sahajānandanaḥ sōmaḥ sarvaśāstrarahasyavit || 56 ||

samiddhōmapriyaḥ sarvaḥ sarvaśaktisupūjitaḥ |
suradēvaḥ sudēvaśca sanmārgaḥ siddhidarśakaḥ || 57 ||

sarvajitsarvadiksādhuḥ sarvadharmasamanvitaḥ |
sarvādhyakṣaḥ sarvadēvaḥ sanmārgaḥ sūcanārthavit || 58 || [sarvavēdyaḥ]

hārī harirharō hr̥dyō harō harṣapradō hariḥ |
haṭhayōgī haṭharatō harivāhī haridhvajaḥ || 59 ||

harimārgaratō hrīṁ ca harītavaradāyakaḥ |
harītavaradō hīnō hitakr̥ddhiṅkr̥tirhaviḥ || 60 || [-kr̥ta]

haviṣyabhugghaviṣyāśī haridvarṇō harātmakaḥ |
haihayēśō hrīṅkr̥tiśca haramānasatōṣaṇaḥ || 61 ||

huṅkārajapasantuṣṭō hrauṁ bījajapacintitaḥ |
hitakārī hariṇadr̥ggharitō haranāyakaḥ || 62 ||

haripriyō hariratō hāhāśabdaparāyaṇaḥ |
kṣēmakāripriyaḥ kṣaumyaḥ kṣmābhr̥t kṣapaṇakaḥ kṣaraḥ || 63 ||

kṣāṅkārabījanilayaḥ kṣamāvān kṣōbhavarjitaḥ |
kṣōbhahārī kṣōbhakārī kṣmābījaḥ kṣmāsvarūpadhr̥t || 64 ||

kṣēṅkārabījanirataḥ kṣaumāmbaravibhūṣaṇaḥ |
kṣōṇīpatipriyakaraḥ kṣapāpālaḥ kṣapākaraḥ || 65 ||

kṣētrajñaḥ kṣētrapālaśca kṣayarōgakṣayaṅkaraḥ |
kṣāmōdaraḥ kṣāmagātraḥ kṣayamāsaḥ kṣayānugaḥ || 66 ||

abhūtō:’nantavaradō hyanasūyāpriyaṅkaraḥ | [adbhutō]
atriputrō:’gnigarbhaścāpyacyutō:’nantavikramaḥ || 67 ||

ādimadhyāntarahitaścāṇimādiguṇākaraḥ |
akṣarō:’nuguṇaiśvaryaścārhēvācyastvahaṁmatiḥ || 68 ||

ādityō:’ṣṭaguṇaścātmā cādhyātmaprītamānasaḥ |
ādyaścājyapriyaścātmā tvāmrapuṣpavibhūṣaṇaḥ || 69 ||

āmrapuṣpapriyaḥ prāṇa ārṣa āmrātakēśvaraḥ |
iṅgitajñastathēṣṭajña iṣṭabhūta iṣustathā || 70 ||

iṣṭāpūrtapriyaścēṣṭa īśvaraścēśavallabhaḥ |
īkāraścēśvarādhīna īkṣitaścēśavācakaḥ || 71 ||

utkaścōkāragarbhaścāpyukārāya namō namaḥ |
ūhāpōhavinirmuktaścōṣā cōṣāmaṇistathā || 72 ||

r̥ddhikārī r̥ddhirūpī r̥ddhiprāvartakēśvaraḥ |
r̥̄kāravarṇabhūṣāḍhya r̥̄kārāya namō namaḥ || 73 ||

lu*kāragarbhasamyukta lū*kārāya namō namaḥ |
ēkāragarbhaścaikasya ēṣaścaitatpravartakaḥ || 74 ||

ēka ēkākṣaraścaikavīrapriyatarāya tē |
ēkavīrāpatiścaiva aiṁ aiṁ śabdaparāyaṇaḥ || 75 ||

aindrapriyaścaikyakārī aiṁ bījajapatatparaḥ |
ōghaścaukārabījaśca ōṅkārāya namō namaḥ || 76 ||

ōṅkārabījanilayaścauṅkārēśvarapūjitaḥ |
antikō:’ntimavarṇaśca aṁ aḥ varṇāñcitō:’ñcitaḥ || 77 ||

kalaṅkahīnaḥ kaṅkālaḥ krūraḥ kukkuṭavāhanaḥ |
kāminīvallabhaḥ kāmī kāmārtaḥ kamanīyakaḥ || 78 ||

kalānidhiḥ kīrtināthaḥ kāmēśīhr̥dayaṅgamaḥ |
kāmēśvaraḥ kāmarūpaḥ kālakālaḥ kalānidhiḥ || 79 ||

kr̥ṣṇaḥ kāśīpatiḥ kālaḥ kulacūḍāmaṇiḥ karaḥ |
kēśavaḥ kēvalaḥ kāntaḥ kālikāvaradāyakaḥ || 80 ||

kāśmīrasampradāyajñaḥ kālaḥ kāmakalātmakaḥ |
khaṭvāṅgapāṇiḥ khātītaḥ kharaśūraḥ kharāntakr̥t || 81 ||

khēlanaḥ khēṭakaḥ khaḍgaḥ khaḍganāthaḥ khagēśvaraḥ |
khēcaraḥ khēcaranāthō gaṇanāthasahōdaraḥ || 82 ||

gāḍhō gaganagambhīrō gōpālō gūrjarō guruḥ |
gaṇēśō gāyakō gōptā gāyatrīvallabhō garut || 83 ||

gōmatō garuḍō gaurō gōpīśō giriśō guhaḥ |
gatirgamyō gōpanīyō gōmayō gōcarō gaṇaḥ || 84 ||

gōrambhāpuṣparucirō gāṇāpatyō gaṇapriyaḥ |
ghaṇṭākarṇō gharmaraśmirghr̥ṇirghaṇṭāpriyō ghaṭaḥ || 85 ||

ghaṭasarpō ghūrṇitaśca ghr̥maṇirghr̥takambalaḥ |
ghaṇṭāninādarucirō ghr̥ṇālajjāvivarjitaḥ || 86 ||

ghr̥ṇimantrajapaprītaḥ ghr̥tayōnirghr̥tapriyaḥ |
ghargharō ghōranādaśca ghōraśāstrapravartakaḥ || 87 ||

ghanāghanō ghōṣayuktō ghōṭakō ghōṭakēśvaraḥ |
ghanō ghanarucirghrāṁ ghrīṁ ghrūṁ ghraiṁ ghrauṁ mantrarūpadhr̥t || 88 ||

ghanaśyāmō ghaṭajanuḥ ghaṭōtkīrṇō ghaṭātmakaḥ |
ghaṭōtha ghughukō ghūkō caturaścañcalaścalaḥ || 89 ||

cakrī cakradharaścakraścimbījajapatatparaḥ |
caṇḍaścaṇḍīśvaraścāruścakrapāṇiścarācaraḥ || 90 ||

carācaramayaścintāmaṇiścintitasārathiḥ |
caṇḍaraśmiścandramauliścaṇḍīhr̥dayanandanaḥ || 91 ||

cakrāṅkitaścaṇḍadēvapriyaścaṇḍālaśēkharaḥ |
caṇḍaścaṇḍāladamanaścitritaścintitārthavit || 92 ||

citrārpitaścitramayaścidvidyaścinmayaśca cit |
cicchaktiścētanaścityaścidābhāsaścidātmakaḥ || 93 ||

chadmacārī chadmagatiśchātraśchatrapriyacchaviḥ |
chēdakaśchēdanaśchandaśchandaḥ śāstraviśāradaḥ || 94 ||

chandōmayaśca chandajñaśchandasāṁ patirityapi |
chandaśchēdaśchādanīyaśchannaśchadmarahasyavit || 95 ||

chatradhārī chatrapatiśchatradaśchatrapālakaḥ |
chinnāpriyaśchinnamastaśchinnamantraprasādakaḥ || 96 ||

chinnatāṇḍavasantuṣṭaśchinnayōgaviśāradaḥ |
jābālipūjyō janmādyō janitānāmajāpakaḥ || 97 || [janmanāśakaḥ]

jamalārjunanirnāśī jamalārjunatāḍanaḥ |
janmabhūmirjarāhīnō jāmātr̥varadō japaḥ || 98 ||

japāpuṣpapriyakarō japādāḍimarāgadhr̥t |
jainamārgaratō jainō jitakrōdhō jitāmayaḥ || 99 ||

jūṁ jūṁ jaṭābhasmadharō jaṭādhārō jaṭādharaḥ |
jarādharō jaratkārō jāmitravaradō jarvaḥ || 100 ||

jīvanō jīvanādhārō jyōtiḥśāstraviśāradaḥ |
jyōtirjyōtsnāmayō jētā jayō janmakr̥tādaraḥ || 101 ||

jyōtirliṅgō jyōtirūpō jīmūtavaradāyakaḥ |
jitō jētā janmapārō jyōtsnājālapravartakaḥ || 102 ||

janmādhvanāśanō jīvō jīvāturjīvanauṣadhaḥ |
jarāharō jāḍyaharō janmājanmavivarjitaḥ || 103 ||

janakō jananīnāthō jīmūtō jūṁ manurjayaḥ |
japamālī jagannāthō jagatsthāvarajaṅgamaḥ || 104 ||

jaṭharō jāravijjārō jaṭharāgnipravartakaḥ |
jāmitrō jaiminiprītō jitaśāstrapravartakaḥ || 105 ||

jīrṇō jīrṇatarō jātirjātināthō jaganmayaḥ |
jagatprītō jagattrātā jagajjīvanakautukaḥ || 106 ||

jharirjharjhurikō jhañjhāvāyurjhiñjhiṅkr̥jjhiṅkr̥tiḥ |
jñānēśvarō jñānagamyō jñānamārgaparāyaṇaḥ || 107 ||

jñānakāṇḍī jñēyakāṇḍī jñēyō jñēyavivarjitaḥ |
ṭaṅkāstradhārī ṭitkāraṣṭīkāṭippaṇakārakaḥ || 108 ||

ṭāṁ ṭīṁ ṭūṁ japasantuṣṭaṣṭiṭṭibhaṣṭiṭṭibhāsanaḥ |
ṭiṭṭibhānantyasahitaṣṭakārākṣarabhūṣitaḥ || 109 ||

ṭakārakārī ṭāsiddhaṣṭamūrtiṣṭākr̥tiṣṭadaḥ |
ṭhākuraṣṭhakuraṣṭhaṇṭhaṣṭhaṭhabījārthavācakaḥ || 110 ||

ṭhāṁ ṭhīṁ ṭhūṁ japayōgāḍhyō ḍāmarō ḍākinīmayaḥ |
ḍākinīnāyakō ḍāṁ ḍīṁ ḍūṁ ḍaiṁ śabdaparāyaṇaḥ || 111 ||

ḍakārātmā ḍāmayaśca ḍāmarīśaktirañjitaḥ |
ḍākarō ḍāṅkarō ḍiṁ ḍiṁ ḍiṁ ḍiṁ vādanatatparaḥ || 112 ||

ḍakārāḍhyō ḍāṅkahīnō ḍamarūvādyatatparaḥ |
ḍāmarēśō ḍāṅkanāthō ḍhakkāvādanatatparaḥ || 113 ||

ḍhāṅkr̥tirḍhapatirḍhāṁ ḍhīṁ ḍhūṁ ḍhaiṁ ḍhauṁ śabdatatparaḥ |
ḍhīḍhībhūṣaṇabhūṣāḍhyō ḍhīṁ ḍhīṁ pālō ḍhapārajaḥ || 114 ||

tarasthastaramadhyasthaḥ taradantaramadhyagaḥ |
tārakastāratamyaśca taranāthastanāstanaḥ || 115 ||

taruṇastāmracūḍaśca tamisrānāyakastamī |
tōtradastāladastīvrastīvravēgastaśabdadhr̥t || 116 ||

tālīmatastāladharastapaḥsārastrapākaraḥ |
tantramārgaratastantrī tāntrikastāntrikōttamaḥ || 117 ||

tuṣārācalamadhyasthastuṣāravanabhūṣaṇaḥ |
turyastumbīphalaprāṇastulajāpuranāyakaḥ || 118 ||

tīvrayajñakarastīvramūḍhayajñasamājagaḥ |
trivargayajñadastārastryambakastripurāntakaḥ || 119 ||

tripurāntastrisaṁhārakārakastaittirīyakaḥ |
trilōkamudrikābhūṣastripañcanyāsasamyutaḥ || 120 ||

triṣugrandhistrimātraśca triśirastrimukhastrikaḥ |
trayīmayaśca triguṇaḥ tripādaśca trihastakaḥ || 121 ||

tantrirūpastrikōṇēśastrikālajñastrayīmayaḥ |
trisandhyaśca tritāraśca tāmraparṇījalapriyaḥ || 122 ||

tōmarastumulastūlastūlāpuruṣarūpadhr̥t |
tarī tantrī tantritantrī tr̥tīyastaruśēkharaḥ || 123 ||

taruṇēnduśirāstāpastripathātōyaśēkharaḥ |
tribījēśastrisvarūpastitīśabdaparāyaṇaḥ || 124 ||

tāranāyakabhūṣaśca titīvādanacañcalaḥ |
tīkṣṇastrairāśikastryakṣastārastāṭaṅkavādanaḥ || 125 ||

tr̥tīyastārakastambhastambhamadhyakr̥tādaraḥ |
tattvarūpastalastālastōlakastantrabhūṣaṇaḥ || 126 ||

tatastōmamayaḥ stautya sthūlabuddhistrapākaraḥ |
tuṣṭistuṣṭimayaḥ stōtrapāṭhaḥ stōtraratastr̥ṭī || 127 ||

triśarāśca tribinduśca tīvrāstārastrayīgatiḥ |
trikālajñastrikālaśca trijanmā ca trimēkhalaḥ || 128 ||

tridōṣaghnastrivargaśca traikālikaphalapradaḥ |
tattvaśuddhastattvamantrastattvamantraphalapradaḥ || 129 ||

tripurāristrimadhurastriśaktīśastritattvadhr̥t |
tīrthaprītastīrtharatastīrthōdānaparāyaṇaḥ || 130 ||

trimallēśastrintriṇīśastīrthaśrāddhaphalapradaḥ |
tīrthabhūmiratastīrthī tittirīphalabhōjanaḥ || 131 ||

tittirīphalabhūṣāḍhyastāmranētravibhūṣitaḥ |
takṣaḥ stōtramayaḥ stōtraḥ stōtraprītaḥ stutipriyaḥ || 132 ||

stavarājapriyaprāṇaḥ stavarājajapapriyaḥ |
tēmanānnapriyastigmastigmaraśmistithipriyaḥ || 133 ||

tailaprītastailamālāstailabhōjanatatparaḥ |
tailadīpapriyastailamardakānantaśaktidhr̥t || 134 ||

tailapakvānnasantuṣṭastilacarvaṇalālasaḥ |
tailābhiṣēkasantuṣṭastilatarpaṇatatparaḥ || 135 ||

tilāhārapriyaprāṇastilamōdakatōṣaṇaḥ |
tilapiṣṭānnabhōjī ca tilaparvatarūpadhr̥t || 136 ||

tiladānapriyaścaiva tilahōmaprāsādakaḥ |
tilavratapriyaprāṇastilamiśrānnabhōjanaḥ || 137 ||

tiladānastilānandastilabhōjītilapriyaḥ |
tilabhakṣapriyaścaiva tilabhōgaratastathā || 138 ||

thakārakūṭanilayaḥ thaithaithaiśabdatatparaḥ |
thimīthimīthimīrūpaḥ thaithaithaināṭyanāyakaḥ || 139 ||

uttarapīṭhikā –
sthāṇurūpō mahēśāni prōktaṁ nāmasahasrakam |
gōpyādgōpyaṁ mahēśāni sārāt sārataraṁ param || 140 ||

jñānakaivalyanāmākhyaṁ nāmasāhasrakaṁ śivē |
yaḥ paṭhēt prayatō bhūtvā bhasmabhūṣitavigrahaḥ || 141 ||

rudrākṣamālābharaṇō bhaktimān japatatparaḥ |
sahasranāma prapaṭhēt jñānakaivalyakābhidham || 142 ||

sarvasiddhimavāpnōti sākṣātkāraṁ ca vindati |
yasyaikavārapaṭhanaṁ kiṁ tasya narakē sthitam || 143 ||

prātarmadhyāhnakālē ca sandhyāyāṁ ca viśēṣataḥ |
anantamahimākhyaṁ ca jñānakaivalakābhidham || 144 ||

stauti śrīdakṣiṇāmūrtiṁ śāstravidhiṁ ca vindati |
tattvamudrāṁ vāmakarē kr̥tvā nāmasahasrakam || 145 ||

prapaṭhētpañcasāhasraṁ puraścaraṇamucyatē |
caturdaśyāmathāṣṭamyāṁ pradōṣē ca viśēṣataḥ || 146 ||

śanipradōṣē dēvēśi tathā sōmasya vāsarē |
naktabhōjī haviṣyāśī nāmasāhasrapāṭhakaḥ || 147 ||

sarvasiddhimavāpnōti cāntē kaivalyamaśnutē |
śivanāmnā jātabhōdhō vāṅmanaḥ kāyakarmabhiḥ || 148 ||

śivō:’hamiti vai dhyāyan nāmasāhasrakaṁ paṭhēt |
sarvasiddhimavāpnōti sarvaśāstrārthavidbhavēt || 149 ||

rājyārthī rājyamāpnōti dhanārthī dhanamakṣayam |
yaśō:’rthī kīrtimāpnōti nāmasāhasrapāṭhakaḥ || 150 ||

rōgārtō mucyatē rōgādbaddhō mucyēta bandhanāt |
agniḥ stambhaṁ jalastambhaṁ vāyustambhaṁ vivasvataḥ || 151 ||

gatēstambhaṁ karōtyēva nātra kāryā vicāraṇā |
abhimantrya jalaṁ dēvi mātr̥kābījayōgataḥ || 152 ||

ayutaṁ prajapēddēvi tatō nāmasahasrakam |
prapaṭhēt paramēśāni sarvavāksiddhimāpnuyāt || 153 ||

jalapānavidhānēna yatkāryaṁ jāyatē śr̥ṇu |
ādau mantraśataṁ japtvā tatō nāma sahasrakam || 154 ||

punaḥ śataṁ japēnmantraṁ jalaṁ cānēna mantrayēt |
trivāramēvaṁ kr̥tvā tu nityaṁ syājjalapānakaḥ || 155 ||

jalapānavidhānēna mūkō:’pi sukavirbhavēt |
vinā:’:’yāsairvinā:’:’bhyāsairvinā pāṭhādibhiḥ priyē || 156 ||

caturvidhaṁ ca pāṇḍityaṁ tasya hastagataṁ priyē |
sarvatra jayamāpnōti mantrasiddhiṁ ca vindati || 157 ||

rudravāraṁ japēnnityaṁ ēkaviṁśadinaṁ priyē |
sarvatra jayamāpnōti nātra kāryā vicāraṇā || 158 ||

athavā dēvadēvēśi paṭhēnnāmasahasrakam |
yatkr̥tvā dēvadēvēśi kiṁ tadyanna karōti hi || 159 ||

gōmūtrajaṁ caruṁ kr̥tvā trisahasraṁ manuṁ japēt |
tadantē nāmasāhasraṁ tāvadvāraṁ japēcchivē || 160 ||

māsamātraprayōgēṇa rājarājasamō bhavēt |
kramavr̥ddhyā kumbhakāni mantrāṇāṁ śatasaṅkhyayā || 161 ||

kr̥tvā yaḥ prapaṭhēddēvi na sādhyaṁ tasya vidyatē |
brahmacaryaratō mantrī madhūkaraparāyaṇaḥ || 162 ||

sahasraṁ prajapēnnityaṁ tatō nāma sahasrakam |
prapaṭhēt paramēśāni sākṣācchivasamō bhavēt || 163 ||

gurubhaktāya dātavyaṁ nābhaktāya kadācana |
paranindā paradrōhi paravādaratāya ca || 164 ||

parastrīniratayā ca na dēyaṁ sarvadā priyē |
śiṣyāya gurubhaktāya śivādvaitaparāya ca || 165 ||

upāsakāya dēyaṁ hi nānyathā naśyati dhr̥vam |
gōpanīyaṁ gōpanīyaṁ gōpanīyaṁ prayatnataḥ || 166 ||

svayōniriva gōptavyaṁ na dēyaṁ yasya kasya tu |
iti saṅkṣēpataḥ prōktaṁ kimanyacchrōtumicchasi || 167 ||

iti śrīcidambaranaṭatantrē umāmahēśvarasaṁvādē śrī dakṣiṇāmūrti sahasranāma stōtram ||


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments