Site icon Stotra Nidhi

Sri Dakshinamurthy Nakshatramala Stotram – śrī dakṣiṇāsya nakṣatramālā stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

śrīkaṇṭhamindvarbhakabhāsicūḍaṁ
śrījñānadānavratabaddhadīkṣam |
śrīśāmbujanmaprabhavādipūjyaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 1 ||

harantamānamrajanānutāpaṁ
hayēbhavaktrēḍitapādapadmam |
hr̥dā munīndraiḥ paricintyamānaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 2 ||

hastābjarājadvarapustamudrā-
-muktākṣamālāmr̥tapūrṇakumbham |
hariddhavākāṅkṣitapādasēvaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 3 ||

haṁsāgnicandrēkṣaṇamandhakāri-
-mākāranirdhūtamanōjagarvam |
hr̥tādimājñānamagōdbhavēśaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 4 ||

hatvā purā kālamakharvagarvaṁ
mr̥kaṇḍusūnōḥ parirakṣaṇaṁ yaḥ |
cakāra kāruṇyavaśāttamēnaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 5 ||

hr̥tvā tamaḥ satvaramēva hārdaṁ
datvā ca bōdhaṁ paramārthasaṁstham |
mōkṣaṁ dadātyāśu natāya yastaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 6 ||

hasanmukhāmbhōruhamindukunda-
-nīkāśadantāvaliśōbhamānam |
radāmbarādhaḥkr̥tapakvabimbaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 7 ||

hēlālavānnirmitaviśvabr̥ndaṁ
bālāruṇābhāṅghriyugaṁ dayālum |
paśyantamutsaṅgagataṁ ṣaḍāsyaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 8 ||

hrīmānbhavēddēvagururyadīya-
-pādābjasaṁsēvakalōkavācā |
taṁ divyavāgdānadhurīṇamāśu
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 9 ||

hārāyitāhīśamanaṅgagarva-
-bhaṅgapragalbhānpraṇatānaśēṣān |
kurvantamiṣṭapradamaṣṭamūrtiṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 10 ||

harirjahārācalakanyakā ca
yadvarṣmaṇō:’rdhaṁ tapasā hi pūrvam |
atō:’śarīraṁ tamaśēṣasaṁsthaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 11 ||

hanyādaśēṣaṁ kaluṣaṁ yadaṅghri-
-pūjā pradadyādapi sarvamiṣṭam |
taṁ pārvatīmānasarājahaṁsaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 12 ||

haṭhādiyōgān pravidhāya citta-
-sthairyaṁ prapadyāṅghriyugaṁ yadīyam |
dhyāyanti yōgipravarā mudā taṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 13 ||

hitōpadēṣṭā dayayā natānāṁ
nisargayā yō yamināṁ javāddhi |
nyagrōdhamūlaikanikētanaṁ taṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 14 ||

hatāriṣaṭkairanubhūyamānaṁ
nitāntamānandaghanasvarūpam |
natāparādhānsahamānamīśaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 15 ||

hitvā dhanāpatyakalatrabandhūn
dattvābhayaṁ bhūtatatērdvijāgryāḥ |
yaṁ yānti lōkē śaraṇaṁ sadā taṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 16 ||

hr̥dambujātē vinivēśya cittaṁ
nirudhya cakṣuḥpramukhākṣavargam |
dhyāyanti yaṁ śailasutāyutaṁ taṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 17 ||

hāsaprabhānirjitabhābhimānaṁ
prāsārthajuṣṭāṁ kavitāṁ diśantam |
natōttamāṅgēṣu karaṁ dadhānaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 18 ||

haiyyaṅgavīnaṁ hr̥dayamradimnā
svarēṇa haṁsaṁ caraṇēna padmam |
hasantamaṁsāgralasajjaṭālaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 19 ||

harērvidhēścaiva vivādaśāntyai
liṅgātmanā yaḥ prababhūva pūrvam |
tamādimadhyāntavihīnarūpaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 20 ||

hutāśanādityamahīpramukhyā
yasyāṣṭamūrtīrnijagāda vēdaḥ |
taṁ sarvalōkāvanasaktacittaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 21 ||

hastyantalakṣmīmapi dīnavaryaḥ
prāpnōti yatpādasarōjanatyā |
taṁ kalpavallīmadabhaṅgadakṣaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 22 ||

hayāgryamāruhya gajōttamaṁ vā
samētya yatpādayugārcakāya |
yacchanti rājyaṁ dharaṇīdhavāstaṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 23 ||

havīṁṣi sañjuhvati bhūsurāgryāḥ
kālēṣu vahnau yadanugrahārtham |
karmānuguṇyēna phalapradaṁ taṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 24 ||

hētyā lalāṭasthaśucērmahāgha-
-vanaṁ dahantaṁ tarasaiva mōdāt |
kurvantamārānnatacittaśuddhiṁ
śrīdakṣiṇāsyaṁ hadi bhāvayē:’ham || 25 ||

hēmāśmanōḥ sāmyamatiṁ karōti
yatpādapāthōruhasaktacittaḥ |
vairāgyadānaikadhurandharaṁ taṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 26 ||

hālāsyagōkarṇamukhēṣu divya-
-kṣētrēṣu vāsaṁ kr̥payā karōti |
yaḥ pādanamrōddhatayē sadā taṁ
śrīdakṣiṇāsyaṁ hr̥di bhāvayē:’ham || 27 ||

haṁsēna kēnāpi parādinēmāṁ
kr̥tāṁ prayatnādatimōdataśca |
nakṣatramālāṁ dadhatāṁ narāṇāṁ
kaṇṭhē bhaviṣyatyacirātparāptiḥ || 28 ||

iti śrījagadguru śrīsaccidānanda śivābhinava nr̥siṁha bhāratī svāmibhiḥ viracitaṁ śrī dakṣiṇāsya nakṣatramālā stōtram |


See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments