Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam –
vyākhyārudrākṣamālē kalaśasurabhitē bāhubhirvāmapādaṁ
bibhrāṇō jānumūrdhnā vaṭatarunivr̥tāvasyadhō vidyamānaḥ |
sauvarṇē yōgapīṭhē lipimayakamalē sūpaviṣṭastriṇētraḥ
kṣīrābhaścandramaulirvitaratu nitarāṁ śuddhabuddhiṁ śivō naḥ ||
stōtram –
vidyārūpī mahāyōgī śuddhajñānī pinākadhr̥t |
ratnālaṅkr̥tasarvāṅgō ratnamālī jaṭādharaḥ || 1 ||
gaṅgādhāryacalāvāsī sarvajñānī samādhidhr̥t |
apramēyō yōganidhistārakō bhaktavatsalaḥ || 2 ||
brahmarūpī jagadvyāpī viṣṇumūrtiḥ purāntakaḥ |
ukṣavāhaścarmavāsāḥ pītāmbaravibhūṣaṇaḥ || 3 ||
mōkṣasiddhirmōkṣadāyī dānavārirjagatpatiḥ |
vidyādhārī śuklatanuḥ vidyādāyī gaṇādhipaḥ || 4 ||
pāpāpasmr̥tisaṁhartā śaśimaulirmahāsvanaḥ |
sāmapriyaḥ svayaṁ sādhuḥ sarvadēvairnamaskr̥taḥ || 5 ||
hastavahnidharaḥ śrīmān mr̥gadhārī ca śaṅkaraḥ |
yajñanāthaḥ kratudhvaṁsī yajñabhōktā yamāntakaḥ || 6 ||
bhaktānugrahamūrtiśca bhaktasēvyō vr̥ṣadhvajaḥ |
bhasmōddhūlitasarvāṅgō:’pyakṣamālādharō mahān || 7 ||
trayīmūrtiḥ paraṁ brahma nāgarājairalaṅkr̥taḥ |
śāntarūpō mahājñānī sarvalōkavibhūṣaṇaḥ || 8 ||
ardhanārīśvarō dēvō munisēvyaḥ surōttamaḥ |
vyākhyānadēvō bhagavān agnicandrārkalōcanaḥ || 9 ||
jagatsraṣṭā jagadgōptā jagaddhvaṁsī trilōcanaḥ |
jagadgururmahādēvō mahānandaparāyaṇaḥ || 10 ||
jaṭādhārī mahāvīrō jñānadēvairalaṅkr̥taḥ |
vyōmagaṅgājalasnātā siddhasaṅghasamarcitaḥ || 11 ||
tattvamūrtirmahāyōgī mahāsārasvatapradaḥ |
vyōmamūrtiśca bhaktānāmiṣṭakāmaphalapradaḥ || 12 ||
vīramūrtirvirūpī ca tējōmūrtiranāmayaḥ |
vēdavēdāṅgatattvajñaścatuṣṣaṣṭikalānidhiḥ || 13 ||
bhavarōgabhayadhvaṁsī bhaktānāmabhayapradaḥ |
nīlagrīvō lalāṭākṣō gajacarmā ca jñānadaḥ || 14 ||
arōgī kāmadahanastapasvī viṣṇuvallabhaḥ |
brahmacārī ca saṁnyāsī gr̥hasthāśramakāraṇaḥ || 15 ||
dāntaśamavatāṁ śrēṣṭhaḥ sattvarūpadayānidhiḥ |
yōgapaṭṭābhirāmaśca vīṇādhārī vicētanaḥ || 16 ||
mantraprajñānugācārō mudrāpustakadhārakaḥ |
rāgahikkādirōgāṇāṁ vinihantā surēśvaraḥ || 17 ||
iti śrī dakṣiṇāmūrtyaṣṭōttaraśatanāma stōtram ||
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.