Site icon Stotra Nidhi

Sri Dakshinamurthy Ashtottara Shatanama Stotram – śrī dakṣiṇāmūrtyaṣṭōttaraśatanāma stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

dhyānam –
vyākhyārudrākṣamālē kalaśasurabhitē bāhubhirvāmapādaṁ
bibhrāṇō jānumūrdhnā vaṭatarunivr̥tāvasyadhō vidyamānaḥ |
sauvarṇē yōgapīṭhē lipimayakamalē sūpaviṣṭastriṇētraḥ
kṣīrābhaścandramaulirvitaratu nitarāṁ śuddhabuddhiṁ śivō naḥ ||

stōtram –
vidyārūpī mahāyōgī śuddhajñānī pinākadhr̥t |
ratnālaṅkr̥tasarvāṅgō ratnamālī jaṭādharaḥ || 1 ||

gaṅgādhāryacalāvāsī sarvajñānī samādhidhr̥t |
apramēyō yōganidhistārakō bhaktavatsalaḥ || 2 ||

brahmarūpī jagadvyāpī viṣṇumūrtiḥ purāntakaḥ |
ukṣavāhaścarmavāsāḥ pītāmbaravibhūṣaṇaḥ || 3 ||

mōkṣasiddhirmōkṣadāyī dānavārirjagatpatiḥ |
vidyādhārī śuklatanuḥ vidyādāyī gaṇādhipaḥ || 4 ||

pāpāpasmr̥tisaṁhartā śaśimaulirmahāsvanaḥ |
sāmapriyaḥ svayaṁ sādhuḥ sarvadēvairnamaskr̥taḥ || 5 ||

hastavahnidharaḥ śrīmān mr̥gadhārī ca śaṅkaraḥ |
yajñanāthaḥ kratudhvaṁsī yajñabhōktā yamāntakaḥ || 6 ||

bhaktānugrahamūrtiśca bhaktasēvyō vr̥ṣadhvajaḥ |
bhasmōddhūlitasarvāṅgō:’pyakṣamālādharō mahān || 7 ||

trayīmūrtiḥ paraṁ brahma nāgarājairalaṅkr̥taḥ |
śāntarūpō mahājñānī sarvalōkavibhūṣaṇaḥ || 8 ||

ardhanārīśvarō dēvō munisēvyaḥ surōttamaḥ |
vyākhyānadēvō bhagavān agnicandrārkalōcanaḥ || 9 ||

jagatsraṣṭā jagadgōptā jagaddhvaṁsī trilōcanaḥ |
jagadgururmahādēvō mahānandaparāyaṇaḥ || 10 ||

jaṭādhārī mahāvīrō jñānadēvairalaṅkr̥taḥ |
vyōmagaṅgājalasnātā siddhasaṅghasamarcitaḥ || 11 ||

tattvamūrtirmahāyōgī mahāsārasvatapradaḥ |
vyōmamūrtiśca bhaktānāmiṣṭakāmaphalapradaḥ || 12 ||

vīramūrtirvirūpī ca tējōmūrtiranāmayaḥ |
vēdavēdāṅgatattvajñaścatuṣṣaṣṭikalānidhiḥ || 13 ||

bhavarōgabhayadhvaṁsī bhaktānāmabhayapradaḥ |
nīlagrīvō lalāṭākṣō gajacarmā ca jñānadaḥ || 14 ||

arōgī kāmadahanastapasvī viṣṇuvallabhaḥ |
brahmacārī ca saṁnyāsī gr̥hasthāśramakāraṇaḥ || 15 ||

dāntaśamavatāṁ śrēṣṭhaḥ sattvarūpadayānidhiḥ |
yōgapaṭṭābhirāmaśca vīṇādhārī vicētanaḥ || 16 ||

mantraprajñānugācārō mudrāpustakadhārakaḥ |
rāgahikkādirōgāṇāṁ vinihantā surēśvaraḥ || 17 ||

iti śrī dakṣiṇāmūrtyaṣṭōttaraśatanāma stōtram ||


See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments