Site icon Stotra Nidhi

Ruchi Kruta Pitru Stotram 2 – pitr̥ stōtram – 2 (ruci kr̥tam)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ruciruvāca |
arcitānāmamūrtānāṁ pitr̥̄ṇāṁ dīptatējasām |
namasyāmi sadā tēṣāṁ dhyānināṁ divyacakṣuṣām || 1 ||

indrādīnāṁ ca nētārō dakṣamārīcayōstathā |
saptarṣīṇāṁ tathānyēṣāṁ tānnamasyāmi kāmadān || 2 ||

manvādīnāṁ ca nētāraḥ sūryācandramasōstathā |
tānnamasyāmyahaṁ sarvān pitr̥̄napyudadhāvapi || 3 ||

nakṣatrāṇāṁ grahāṇāṁ ca vāyvagnyōrnabhasastathā |
dyāvāpr̥thivyōśca tathā namasyāmi kr̥tāñjaliḥ || 4 ||

dēvarṣīṇāṁ janitr̥̄ṁśca sarvalōka namaskr̥tān |
akṣayyasya sadā dātr̥̄n namasyēhaṁ kr̥tāñjaliḥ || 5 ||

prajāpatēḥ kaśyapāya sōmāya varuṇāya ca |
yōgēśvarēbhyaśca sadā namasyāmi kr̥tāñjaliḥ || 6 ||

namō gaṇēbhyaḥ saptabhyastathā lōkēṣu saptasu |
svayambhuvē namasyāmi brahmaṇē yōgacakṣuṣē || 7 ||

sōmādhārān pitr̥gaṇān yōgamūrtidharāṁstathā |
namasyāmi tathā sōmaṁ pitaraṁ jagatāmaham || 8 ||

agnirūpāṁstathaivānyān namasyāmi pitr̥̄naham |
agnisōmamayaṁ viśvaṁ yata ētadaśēṣataḥ || 9 ||

yē ca tējasi yē caitē sōmasūryāgnimūrtayaḥ |
jagatsvarūpiṇaścaiva tathā brahmasvarūpiṇaḥ || 10 ||

tēbhyō:’khilēbhyō yōgibhyaḥ pitr̥bhyō yatamānasaḥ |
namō namō namastē:’stu prasīdantu svadhābhujaḥ || 11 ||

iti śrī garuḍapurāṇē ūnanavatitamō:’dhyāyē rucikr̥ta dvitīya pitr̥ stōtram |


See more vēda sūktāni for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments