Site icon Stotra Nidhi

Mahanyasam 4. Keshadi Padanta Nyasa – 4) keśādi pādānta nyāsaḥ

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

(nā rudro rudramarcaye̎t | nyāsapūrvakaṃ japahomārcanā’bhiṣekavidhiṃ vyā̎khyāsyā̱maḥ |)

yā te̍ rudra śi̱vā ta̱nūragho̱rā’pā̍pakāśinī |
tayā̍ nasta̱nuvā̱ śanta̍mayā̱ giri̍śantā̱bhicā̍kaśīhi ||
śikhāyai namaḥ || 1

// (tai.saṃ.4-5) yā, te, rudra, śivā, tanūḥ, aghorā, apāpa-kāśinī, tayā, naḥ, tanuvā, śaṃ-tamayā, giri-śanta, abhi-cākaśīhi //

a̱sminma̍ha̱tya̍rṇa̱ve̎’ntari̍kṣe bha̱vā adhi̍ |
teṣāg̍ṃ sahasrayoja̱ne’va̱ dhanvā̍ni tanmasi ||
śirase namaḥ || 2

// (tai.saṃ.4-5) asmin, mahati, arṇave, antarikṣe, bhavāḥ, adhi, teṣām, sahasra-yojane, ava, dhanvāni, tanmasi //

sa̱hasrā̍ṇi sahasra̱śo ye ru̱drā adhi̱ bhūmyā̎m |
teṣāg̍ṃ sahasrayoja̱ne’va̱ dhanvā̍ni tanmasi ||
lalāṭāya namaḥ || 3

// (tai.saṃ.4-5) sahasrāṇi, sahasra-śaḥ, ye, rudrāḥ, adhi, bhūmyām, teṣām, sahasra-yojane, ava, dhanvāni, tanmasi //

ha̱g̱ṃsaḥ śu̍ci̱ṣadvasu̍rantarikṣa̱saddhotā̍ vedi̱ṣadati̍thirduroṇa̱sat |
nṛ̱ṣadva̍ra̱sadṛ̍ta̱sadvyo̍ma̱sada̱bjā go̱jā ṛ̍ta̱jā a̍dri̱jā ṛ̱taṃ bṛ̱hat ||
bhruvormadhyāya namaḥ || 4

// (tai.saṃ.1-8-30) haṃsaḥ, śuci-sat, vasuḥ, antarikṣa-sat, hotā, vedi-sat, atithiḥ, duroṇa-sat, nṛ-sat, vara-sat, ṛta-sat, vyoma-sat, ap-jāḥ, go-jāḥ, ṛta-jāḥ, adri-jāḥ, ṛtaṃ, bṛhat //

trya̍mbakaṃ yajāmahe suga̱ndhiṃ pu̍ṣṭi̱vardha̍nam |
u̱rvā̱ru̱kami̍va̱ bandha̍nānmṛ̱tyormu̍kṣīya̱ mā’mṛtā̎t ||
netrābhyāṃ namaḥ || 5

// (tai.saṃ.1-8-6-11) tri, ambakaṃ, yajāmahe, su-gandhiṃ, puṣṭi-vardhanaṃ, urvārukaṃ, iva, bandhanāt, mṛtyoḥ, mukṣīya, mā, amṛtāt //

nama̱: srutyā̍ya ca̱ pathyā̍ya ca̱ nama̍: kā̱ṭyā̍ya ca nī̱pyā̍ya ca̱ |
(* nama̱: sūdyā̍ya ca sara̱syā̍ya ca̱ namo̍ nā̱dyāya̍ ca vaiśa̱ntāya̍ ca̱ ||*)
karṇābhyāṃ namaḥ || 6

// (tai.saṃ.4-5) namaḥ, srutyāya, ca, pathyāya, ca, namaḥ, kāṭyāya, ca, nīpyāya, ca, namaḥ, sūdyāya, ca, sarasyāya, ca, namaḥ, nādyāya, ca, vaiśantāya, ca //

māna̍sto̱ke tana̍ye̱ mā na̱ āyu̍ṣi̱ mā no̱ goṣu̱ mā no̱ aśve̍ṣu rīriṣaḥ |
vī̱rānmā no̍ rudra bhāmi̱to’va̍dhīrha̱viṣma̍nto̱ nama̍sā vidhema te ||
nāsikāyai namaḥ || 7

// (tai.saṃ.4-5) mā, naḥ, toke, tanaye, mā, naḥ, āyuṣi, mā, naḥ, goṣu, mā, naḥ, aśveṣu, rīriṣaḥ, vīrān, mā, naḥ, rudra, bhāmitaḥ, vadhīḥ, haviṣmantaḥ, namasā, vidhema, te //

a̱va̱tatya̱ dhanu̱stvagṃ saha̍srākṣa̱ śate̍ṣudhe |
ni̱śīrya̍ śa̱lyānā̱ṃ mukhā̍ śi̱vo na̍: su̱manā̍ bhava ||
mukhāya namaḥ || 8

// (tai.saṃ.4-5) ava-tatya, dhanuḥ, tvam, sahasra-akṣa, śata-iṣudhe, ni-śīrya, śalyānām, mukhā, śivaḥ, naḥ, su-manāḥ, bhava //

nīla̍grīvāḥ śiti̱kaṇṭhā̎: śa̱rvā a̱dhaḥ kṣa̍māca̱rāḥ ||
teṣāg̍ṃ sahasrayoja̱ne’va̱dhanvā̍ni tanmasi ||
kaṇṭhāya namaḥ || 9

// (tai.saṃ.4-5) nīla-grīvāḥ, śiti-kaṇṭhāḥ, śarvāḥ, adhaḥ, kṣamācarāḥ, teṣām, sahasra-yojane, ava, dhanvāni, tanmasi //

nīla̍grīvāḥ śiti̱kaṇṭhā̱ divag̍ṃ ru̱drā upa̍śritāḥ ||
teṣāg̍ṃ sahasrayoja̱ne’va̱dhanvā̍ni tanmasi ||
upakaṇṭhāya namaḥ || 10

// (tai.saṃ.4-5) nīla-grīvāḥ, śiti-kaṇṭhāḥ, divam, rudrāḥ, upa-śritāḥ, teṣām, sahasra-yojane, ava, dhanvāni, tanmasi //

nama̍ste a̱stvāyu̍dhā̱yānā̍tatāya dhṛ̱ṣṇave̎ |
u̱bhābhyā̍mu̱ta te̱ namo̍ bā̱hubhyā̱ṃ tava̱ dhanva̍ne ||
bāhubhyāṃ namaḥ || 11

// (tai.saṃ.4-5) namaḥ, te, astu, āyudhāya, anā-tatāya, dhṛṣṇave, ubhābhyām, uta, te, namo, bāhu-bhyām, tava, dhanvane //

yā te̍ he̱tirmī̍ḍhuṣṭama̱ haste̍ ba̱bhūva̍ te̱ dhanu̍: |
tayā̱’smān vi̱śvata̱stvama̍ya̱kṣmayā̱ pari̍bbhuja ||
upabāhubhyāṃ namaḥ || 12

// (tai.saṃ.4-5) yā, te, hetiḥ, mīḍhuḥ-tama, haste, babhūva, te, dhanuḥ, tayā, asmān, viśvataḥ, tvam, ayakṣmayā, pari, bhuja //

(* adhikapāṭhaḥ –
pari̍ṇo ru̱drasya̍ he̱tirvṛ̍ṇaktu̱ pari̍ tve̱ṣasya̍ durma̱tira̍ghā̱yoḥ |
ava̍ sthi̱rā ma̱ghava̍dbhyastanuṣva̱ mīḍhva̍sto̱kāya̱ tana̍yāya mṛḍaya ||
maṇibandhābhyāṃ namaḥ || *)

ye tī̱rthāni̍ pra̱cara̍nti sṛ̱kāva̍nto niṣa̱ṅgiṇa̍: ||
teṣāg̍ṃ sahasrayoja̱ne’va̱ dhanvā̍ni tanmasi ||
hastābhyāṃ namaḥ || 13

// (tai.saṃ.4-5) ye, tīrthāni, pra-caranti, sṛkā-vantaḥ, ni-saṅginaḥ, teṣām, sahasra-yojane, ava, dhanvāni, tanmasi //

sa̱dyojā̱taṃ pra̍padyā̱mi̱ sa̱dyojā̱tāya̱ vai namo̱ nama̍: |
bha̱ve bha̍ve̱ nāti̍bhave bhavasva̱ mām | bha̱vodbha̍vāya̱ nama̍: ||
aṅguṣṭhābhyāṃ namaḥ || 14

// sadyaḥ-jātaṃ, prapadyāmi, sadyaḥ-jātāya, vai, namaḥ, namaḥ, bhave, bhave, na-atibhave, bhavasva, mām, bhava-udbhavāya, namaḥ //

vā̱ma̱de̱vāya̱ namo̎ jye̱ṣṭhāya̱ nama̍: śre̱ṣṭhāya̱ namo̍ ru̱drāya̱ nama̱: kālā̍ya̱ nama̱: kala̍vikaraṇāya̱ namo̱ bala̍vikaraṇāya̱ namo̱ balā̍ya̱ namo̱ bala̍pramathanāya̱ nama̱: sarva̍bhūtadamanāya̱ namo̍ ma̱nonma̍nāya̱ nama̍: ||
tarjanībhyāṃ namaḥ || 15

// vāmadevāya, namaḥ, jyeṣṭhāya, namaḥ, śreṣṭhāya, namaḥ, rudrāya, namaḥ, kālāya, namaḥ, kala-vikaraṇāya, namaḥ, bala-vikaraṇāya, namaḥ, balāya, namaḥ, bala-pramathanāya, namaḥ, sarvabhūta-damanāya, namaḥ, manonmanāya, namaḥ //

a̱ghore̎bhyo’tha̱ ghore̎bhyo̱ ghora̱ghora̍tarebhyaḥ |
sarve̎bhyaḥ sarva̱śarve̎bhyo̱ nama̍ste astu ru̱drarū̍pebhyaḥ ||
madhyamābhyāṃ namaḥ || 16

// aghorebhyaḥ, atha, ghorebhyaḥ, ghora-ghoratarebhyaḥ, sarvebhyaḥ, sarva-śarvebhyaḥ, namaḥ, te, astu, rudra-rūpebhyaḥ //

tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi |
tanno̍ rudraḥ praco̱dayā̎t ||
anāmikābhyāṃ namaḥ || 17

// tat, puruṣāya, vidmahe, mahā-devāya, dhīmahi, tat, naḥ, rudraḥ, pracodayāt //

īśānaḥ sarva̍vidyā̱nā̱mīśvaraḥ sarva̍bhūtā̱nā̱ṃ brahmādhi̍pati̱rbrahma̱ṇo’dhi̍pati̱rbrahmā̍ śi̱vo me̍ astu sadāśi̱vom ||
kaniṣṭhikābhyāṃ namaḥ || 18

// īśānaḥ, sarva-vidyānāṃ, īśvaraḥ, sarva-bhūtānāṃ, brahma-adhipati, brahmaṇaḥ-adhipatiḥ, brahmā, śivaḥ, me, astu, sadā-śivoṃ //

(* adhikapāṭhaḥ –
namo hiraṇyabāhave hiraṇyavarṇāya hiraṇyarūpāya hiraṇyapataye’mbikāpataya
umāpataye paśupataye̍ namo̱ nama̍: ||
karatalakarapṛṣṭhābhyāṃ namaḥ || *)

namo̍ vaḥ kiri̱kebhyo̍ de̱vānā̱g̱ṃ hṛda̍yebhyaḥ |
(* namo̍ vikṣīṇa̱kebhyo̱ namo̍ vicinva̱tkebhyo̱ nama̍ ānirha̱tebhyo̱ nama̍ āmīva̱tkebhya̍: || *)
hṛdayāya namaḥ || 19

// (tai.saṃ.4-5) namaḥ, vaḥ, kirikebhyaḥ, devānāṃ hṛdayebhyaḥ, vi-kṣīṇakebhyaḥ, vi-cinvatkebhyaḥ, āniḥ-hatebhyaḥ, ā-mīvatkebhyaḥ //

namo̍ ga̱ṇebhyo̍ ga̱ṇapa̍tibhyaśca vo̱ namaḥ |
(* namo̱ virū̍pebhyo vi̱śvarū̍pebhyaśca vo̱ nama̍: | *)
pṛṣṭhāya namaḥ || 20

// (tai.saṃ.4-5) namaḥ, gaṇebhyaḥ, gaṇapati-bhyaḥ, ca, vaḥ, namaḥ, vi-rūpebhyaḥ, viśva-rūpebhyaḥ, ca, vaḥ, namaḥ //

nama̱stakṣa̍bhyo rathakā̱rebhya̍śca vo̱ namaḥ |
(* nama̱: kulā̍lebhyaḥ ka̱rmāre̎bhyaśca vo̱ nama̍: | *)
kakṣābhyāṃ namaḥ || 21

// (tai.saṃ.4-5) namaḥ, takṣa-bhyaḥ, ratha-kārebhyaḥ, ca, vaḥ, namaḥ, namaḥ, kulālebhyaḥ, karmārebhyaḥ, ca vaḥ, namaḥ, //

namo̱ hira̍ṇyabāhave senā̱nye̍ di̱śāṃ ca̱ pata̍ye̱ namaḥ |
(* namo̍ vṛ̱kṣebhyo̱ hari̍keśebhyaḥ paśū̱nāṃ pata̍ye̱ nama̍: | *)
pārśvābhyāṃ namaḥ || 22

// (tai.saṃ.4-5) namaḥ, hiraṇya-bāhave, senā-nye, diśāṃ pataye, namaḥ, vṛkṣebhyaḥ, hari-keśebhyaḥ, paśūnāṃ pataye, namaḥ //

vijya̱ṃ dhanu̍: kapa̱rdino̱ viśa̍lyo̱ bāṇa̍vāgṃ u̱ta |
ane̍śanna̱syeṣa̍va ā̱bhura̍sya niṣa̱ṅgathi̍: |
jaṭharāya namaḥ || 23

// (tai.saṃ.4-5) vi-jyam, dhanuḥ, kapardinaḥ, vi-śalyaḥ, bāṇa-vān, uta, aneśan, asya, iṣavaḥ, ābhuḥ, asya, niṣaṅgathiḥ //

hi̱ra̱ṇya̱ga̱rbhaḥ sama̍varta̱tāgre̍ bhūtasya̍ jā̱taḥ pati̱reka̍ āsīt |
sadā̍dhāra pṛthi̱vīṃ dyāmu̱temāṃ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||
nābhyai namaḥ || 24

// (tai.saṃ.4-1-8-31) hiraṇya-garbhaḥ, saṃ, avartata, agre, bhūtasya, jātaḥ, patiḥ, ekaḥ, āsīt, saḥ, dādhāraḥ, pṛthivīṃ, dyāṃ, uta, imāṃ, kasmai, devāya, haviṣā, vidhema //

mīḍhu̍ṣṭama̱ śiva̍tama śi̱vo na̍: su̱manā̍ bhava |
pa̱ra̱me vṛ̱kṣa āyu̍dhaṃ ni̱dhāya̱ kṛtti̱ṃ vasā̍na̱ āca̍ra̱ pinā̍ka̱ṃ bibhra̱dāga̍hi ||
kaṭyai namaḥ || 25

// (tai.sam.4-5) mīḍhuḥ-tama, śiva-tama, śivaḥ, naḥ, su-manāḥ, bhava, parame, vṛkṣe, āyudham, nidhāya, kṛttiṃ vasānaḥ, ā, cara, pināka, bibhrat, ā, gahi //

ye bhū̱tānā̱madhi̍patayo viśi̱khāsa̍: kapa̱rdina̍: |
teṣāg̍ṃ sahasrayoja̱ne’va̱ dhanvā̍ni tanmasi ||
guhyāya namaḥ || 26
[-apa upaspṛśya-]

// (tai.saṃ.4-5) ye, bhūtānām, adhi-patayaḥ, vi-śikhāsaḥ, kapardinaḥ, teṣām, sahasra-yojane, ava, dhanvāni, tanmasi //

ye anne̍ṣu vi̱vidhya̍nti̱ pātre̍ṣu̱ piba̍to̱ janān̍ |
teṣāg̍ṃ sahasrayoja̱ne’va̱ dhanvā̍ni tanmasi ||
aṇḍābhyāṃ namaḥ || 27
[-apa upaspṛśya-]

// (tai.saṃ.4-5) ye, anneṣu, vi-vidhyanti, pātreṣu, pibataḥ, janān, teṣām, sahasra-yojane, ava, dhanvāni, tanmasi //

sa̱ śi̍rā jā̱tave̍dāḥ | a̱kṣara̍ṃ para̱maṃ pa̱dam | ve̱dānā̱g̱ṃ śira̍ uttamam | jā̱tave̍dase̱ śira̍si mā̱tā brahma̱ bhūrbhuva̱: suva̱rom ||
apānāya namaḥ || 28
[-apa upaspṛśya-]

// saḥ, śirā, jātavedāḥ, akṣaraṃ, paramaṃ, padaṃ, vedānāṃ, śira, uttamaṃ, jātavedase, śirasi, mātā, brahma, bhūḥ, bhuvaḥ, suvaḥ, oṃ //

mā no̍ ma̱hānta̍mu̱ta mā no̍ arbha̱kaṃ
mā na̱ ukṣa̍ntamu̱ta mā na̍ ukṣi̱tam |
mā no̍​’vadhīḥ pi̱tara̱ṃ mota mā̱tara̍ṃ
pri̱yā mā na̍sta̱nuvo̍ rudra rīriṣaḥ ||
ūrubhyāṃ namaḥ || 29

// (tai.saṃ.4-5) mā, naḥ, mahāntam, uta, mā, naḥ, arbhakam, mā, naḥ, ukṣantam, uta, mā, naḥ, ukṣitam, mā, naḥ, vadhīḥ, pitaram, mā, uta, mātaram, priyāḥ, mā, naḥ, tanuvaḥ, rudra, rīriṣaḥ //

e̱ṣa te̍ rudrabhā̱gastaṃ ju̍ṣasva̱ tenā̍va̱sena̍ pa̱ro mūja̍va̱to’tī̱hyava̍tatadhanvā̱ pinā̍kahasta̱: kṛtti̍vāsāḥ ||
jānubhyāṃ namaḥ || 30

// (tai.saṃ.1-8-6-11) eṣaḥ, te, rudra, bhāgaḥ, taṃ, juṣasva, tena, avasena, paraḥ, mūja-vataḥ, ati, ihi, avatata-dhanvā, pināka-hastaḥ, kṛtti-vāsāḥ //

sa̱g̱ṃsṛ̱ṣṭa̱jithso̍ma̱pā bā̍huśa̱rdhyū̎rdhvadha̍nvā̱ prati̍hitābhi̱rastā̎ |
bṛha̍spate̱ pari̍dīyā̱ rathe̍na rakṣo̱hā’mitrāg̍ṃ apa̱bādha̍mānaḥ ||
jaṅghābhyāṃ namaḥ || 31

// (tai.saṃ.4-6-4) saṃsṛṣṭa-jit, soma-pāḥ, bāhu-śardhī, ūrdhva-dhanvā, prati-hitābhiḥ, astā, bṛhaspate, pari, dīya, rathena, rakṣaḥ-hā, amitrān, apa-bādhamānaḥ //

viśva̍ṃ bhū̱taṃ bhuva̍naṃ ci̱traṃ ba̍hu̱dhā jā̱taṃ jāya̍mānaṃ ca̱ yat |
sarvo̱ hye̍ṣa ru̱drastasmai̍ ru̱drāya̱ namo̍ astu ||
gulphābhyāṃ namaḥ || 32

// (tai.ā.10-24-1) viśvaṃ, bhūtaṃ, bhuvanaṃ, citraṃ, bahudhā, jātaṃ, jāyamānaṃ, ca, yat, sarvaḥ, hi, eṣaḥ, rudraḥ, tasmai, rudrāya, namaḥ, astu //

ye pa̱thāṃ pa̍thi̱rakṣa̍ya ailabṛ̱dā ya̱vyudha̍: ||
teṣāg̍ṃ sahasrayoja̱ne’va̱ dhanvā̍ni tanmasi ||
pādābhyāṃ namaḥ || 33
[-apa upaspṛśya-]

// (tai.saṃ.4-5) ye, pathām, pathi-rakṣayaḥ, ailabṛdāḥ, yavyudhaḥ, teṣām, sahasra-yojane, ava, dhanvāni, tanmasi //

adhya̍vocadadhiva̱ktā pra̍tha̱mo daivyo̍ bhi̱ṣak |
ahīg̍śca̱ sarvā̎ñja̱mbhaya̱nthsarvā̎śca yātudhā̱nya̍: ||
kavacāya namaḥ || 34

// (tai.saṃ.4-5) adhi, avocat, adhi-vaktā, prathamaḥ, daivyaḥ, bhiṣak, ahīn, ca, sarvān, jambhayan, sarvāḥ, ca, yātu-dhānyaḥ //

namo̍ bi̱lmine̍ ca kava̱cine̍ ca̱ nama̍: śru̱tāya̍ ca śrutase̱nāya̍ ca ||
upakavacāya namaḥ || 35

// (tai.saṃ.4-5) namaḥ, bilmine, ca kavacine, ca, namaḥ śrutāya, ca śruta-senāya, ca //

namo̍ astu̱ nīla̍grīvāya sahasrā̱kṣāya̍ mī̱ḍhuṣe̎ |
atho̱ ye a̍sya̱ satvā̍no̱’haṃ tebhyo̍​’kara̱ṃ nama̍: ||
tṛtīyanetrāya namaḥ || 36

// (tai.saṃ.4-5) namaḥ, astu, nīla-grīvāya, sahasra-akṣāya, mīḍhuṣe, atho, ye, asya, satvānaḥ, ahaṃ, tebhyaḥ, akaram, namaḥ //

pra mu̍ñca̱ dhanva̍na̱stvamu̱bhayo̱rārtni̍yo̱rjyām |
yāśca̍ te̱ hasta̱ iṣa̍va̱: parā̱ tā bha̍gavo vapa ||
astrāya namaḥ || 37

// (tai.saṃ.4-5) pra, muñca, dhanvanaḥ, tvaṃ, ubhayoḥ, ārtniyoḥ, jyām, yāḥ, ca, te, haste, iṣavaḥ, para, tāḥ, bhaga-vaḥ, vapa //

ya e̱tāva̍ntaśca̱ bhūyāg̍ṃsaśca̱ diśo̍ ru̱drā vi̍tasthi̱re |
teṣāg̍ṃ sahasrayoja̱ne’va̱ dhanvā̍ni tanmasi ||
[** pāṭhabhedaḥ – iti digbandhaḥ **]
digbandhāya namaḥ || 38

// (tai.saṃ.4-5) ya, etāvantaḥ ca, bhūyāṃsaḥ śca, diśaḥ, rudrāḥ, vi-tasthire, teṣām, sahasra-yojane, ava, dhanvāni, tanmasi //


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments