Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(nā rudro rudramarcaye̎t | nyāsapūrvakaṃ japahomārcanā’bhiṣekavidhiṃ vyā̎khyāsyā̱maḥ |)
yā te̍ rudra śi̱vā ta̱nūragho̱rā’pā̍pakāśinī |
tayā̍ nasta̱nuvā̱ śanta̍mayā̱ giri̍śantā̱bhicā̍kaśīhi ||
śikhāyai namaḥ || 1
// (tai.saṃ.4-5) yā, te, rudra, śivā, tanūḥ, aghorā, apāpa-kāśinī, tayā, naḥ, tanuvā, śaṃ-tamayā, giri-śanta, abhi-cākaśīhi //
a̱sminma̍ha̱tya̍rṇa̱ve̎’ntari̍kṣe bha̱vā adhi̍ |
teṣāg̍ṃ sahasrayoja̱ne’va̱ dhanvā̍ni tanmasi ||
śirase namaḥ || 2
// (tai.saṃ.4-5) asmin, mahati, arṇave, antarikṣe, bhavāḥ, adhi, teṣām, sahasra-yojane, ava, dhanvāni, tanmasi //
sa̱hasrā̍ṇi sahasra̱śo ye ru̱drā adhi̱ bhūmyā̎m |
teṣāg̍ṃ sahasrayoja̱ne’va̱ dhanvā̍ni tanmasi ||
lalāṭāya namaḥ || 3
// (tai.saṃ.4-5) sahasrāṇi, sahasra-śaḥ, ye, rudrāḥ, adhi, bhūmyām, teṣām, sahasra-yojane, ava, dhanvāni, tanmasi //
ha̱g̱ṃsaḥ śu̍ci̱ṣadvasu̍rantarikṣa̱saddhotā̍ vedi̱ṣadati̍thirduroṇa̱sat |
nṛ̱ṣadva̍ra̱sadṛ̍ta̱sadvyo̍ma̱sada̱bjā go̱jā ṛ̍ta̱jā a̍dri̱jā ṛ̱taṃ bṛ̱hat ||
bhruvormadhyāya namaḥ || 4
// (tai.saṃ.1-8-30) haṃsaḥ, śuci-sat, vasuḥ, antarikṣa-sat, hotā, vedi-sat, atithiḥ, duroṇa-sat, nṛ-sat, vara-sat, ṛta-sat, vyoma-sat, ap-jāḥ, go-jāḥ, ṛta-jāḥ, adri-jāḥ, ṛtaṃ, bṛhat //
trya̍mbakaṃ yajāmahe suga̱ndhiṃ pu̍ṣṭi̱vardha̍nam |
u̱rvā̱ru̱kami̍va̱ bandha̍nānmṛ̱tyormu̍kṣīya̱ mā’mṛtā̎t ||
netrābhyāṃ namaḥ || 5
// (tai.saṃ.1-8-6-11) tri, ambakaṃ, yajāmahe, su-gandhiṃ, puṣṭi-vardhanaṃ, urvārukaṃ, iva, bandhanāt, mṛtyoḥ, mukṣīya, mā, amṛtāt //
nama̱: srutyā̍ya ca̱ pathyā̍ya ca̱ nama̍: kā̱ṭyā̍ya ca nī̱pyā̍ya ca̱ |
(* nama̱: sūdyā̍ya ca sara̱syā̍ya ca̱ namo̍ nā̱dyāya̍ ca vaiśa̱ntāya̍ ca̱ ||*)
karṇābhyāṃ namaḥ || 6
// (tai.saṃ.4-5) namaḥ, srutyāya, ca, pathyāya, ca, namaḥ, kāṭyāya, ca, nīpyāya, ca, namaḥ, sūdyāya, ca, sarasyāya, ca, namaḥ, nādyāya, ca, vaiśantāya, ca //
māna̍sto̱ke tana̍ye̱ mā na̱ āyu̍ṣi̱ mā no̱ goṣu̱ mā no̱ aśve̍ṣu rīriṣaḥ |
vī̱rānmā no̍ rudra bhāmi̱to’va̍dhīrha̱viṣma̍nto̱ nama̍sā vidhema te ||
nāsikāyai namaḥ || 7
// (tai.saṃ.4-5) mā, naḥ, toke, tanaye, mā, naḥ, āyuṣi, mā, naḥ, goṣu, mā, naḥ, aśveṣu, rīriṣaḥ, vīrān, mā, naḥ, rudra, bhāmitaḥ, vadhīḥ, haviṣmantaḥ, namasā, vidhema, te //
a̱va̱tatya̱ dhanu̱stvagṃ saha̍srākṣa̱ śate̍ṣudhe |
ni̱śīrya̍ śa̱lyānā̱ṃ mukhā̍ śi̱vo na̍: su̱manā̍ bhava ||
mukhāya namaḥ || 8
// (tai.saṃ.4-5) ava-tatya, dhanuḥ, tvam, sahasra-akṣa, śata-iṣudhe, ni-śīrya, śalyānām, mukhā, śivaḥ, naḥ, su-manāḥ, bhava //
nīla̍grīvāḥ śiti̱kaṇṭhā̎: śa̱rvā a̱dhaḥ kṣa̍māca̱rāḥ ||
teṣāg̍ṃ sahasrayoja̱ne’va̱dhanvā̍ni tanmasi ||
kaṇṭhāya namaḥ || 9
// (tai.saṃ.4-5) nīla-grīvāḥ, śiti-kaṇṭhāḥ, śarvāḥ, adhaḥ, kṣamācarāḥ, teṣām, sahasra-yojane, ava, dhanvāni, tanmasi //
nīla̍grīvāḥ śiti̱kaṇṭhā̱ divag̍ṃ ru̱drā upa̍śritāḥ ||
teṣāg̍ṃ sahasrayoja̱ne’va̱dhanvā̍ni tanmasi ||
upakaṇṭhāya namaḥ || 10
// (tai.saṃ.4-5) nīla-grīvāḥ, śiti-kaṇṭhāḥ, divam, rudrāḥ, upa-śritāḥ, teṣām, sahasra-yojane, ava, dhanvāni, tanmasi //
nama̍ste a̱stvāyu̍dhā̱yānā̍tatāya dhṛ̱ṣṇave̎ |
u̱bhābhyā̍mu̱ta te̱ namo̍ bā̱hubhyā̱ṃ tava̱ dhanva̍ne ||
bāhubhyāṃ namaḥ || 11
// (tai.saṃ.4-5) namaḥ, te, astu, āyudhāya, anā-tatāya, dhṛṣṇave, ubhābhyām, uta, te, namo, bāhu-bhyām, tava, dhanvane //
yā te̍ he̱tirmī̍ḍhuṣṭama̱ haste̍ ba̱bhūva̍ te̱ dhanu̍: |
tayā̱’smān vi̱śvata̱stvama̍ya̱kṣmayā̱ pari̍bbhuja ||
upabāhubhyāṃ namaḥ || 12
// (tai.saṃ.4-5) yā, te, hetiḥ, mīḍhuḥ-tama, haste, babhūva, te, dhanuḥ, tayā, asmān, viśvataḥ, tvam, ayakṣmayā, pari, bhuja //
(* adhikapāṭhaḥ –
pari̍ṇo ru̱drasya̍ he̱tirvṛ̍ṇaktu̱ pari̍ tve̱ṣasya̍ durma̱tira̍ghā̱yoḥ |
ava̍ sthi̱rā ma̱ghava̍dbhyastanuṣva̱ mīḍhva̍sto̱kāya̱ tana̍yāya mṛḍaya ||
maṇibandhābhyāṃ namaḥ || *)
ye tī̱rthāni̍ pra̱cara̍nti sṛ̱kāva̍nto niṣa̱ṅgiṇa̍: ||
teṣāg̍ṃ sahasrayoja̱ne’va̱ dhanvā̍ni tanmasi ||
hastābhyāṃ namaḥ || 13
// (tai.saṃ.4-5) ye, tīrthāni, pra-caranti, sṛkā-vantaḥ, ni-saṅginaḥ, teṣām, sahasra-yojane, ava, dhanvāni, tanmasi //
sa̱dyojā̱taṃ pra̍padyā̱mi̱ sa̱dyojā̱tāya̱ vai namo̱ nama̍: |
bha̱ve bha̍ve̱ nāti̍bhave bhavasva̱ mām | bha̱vodbha̍vāya̱ nama̍: ||
aṅguṣṭhābhyāṃ namaḥ || 14
// sadyaḥ-jātaṃ, prapadyāmi, sadyaḥ-jātāya, vai, namaḥ, namaḥ, bhave, bhave, na-atibhave, bhavasva, mām, bhava-udbhavāya, namaḥ //
vā̱ma̱de̱vāya̱ namo̎ jye̱ṣṭhāya̱ nama̍: śre̱ṣṭhāya̱ namo̍ ru̱drāya̱ nama̱: kālā̍ya̱ nama̱: kala̍vikaraṇāya̱ namo̱ bala̍vikaraṇāya̱ namo̱ balā̍ya̱ namo̱ bala̍pramathanāya̱ nama̱: sarva̍bhūtadamanāya̱ namo̍ ma̱nonma̍nāya̱ nama̍: ||
tarjanībhyāṃ namaḥ || 15
// vāmadevāya, namaḥ, jyeṣṭhāya, namaḥ, śreṣṭhāya, namaḥ, rudrāya, namaḥ, kālāya, namaḥ, kala-vikaraṇāya, namaḥ, bala-vikaraṇāya, namaḥ, balāya, namaḥ, bala-pramathanāya, namaḥ, sarvabhūta-damanāya, namaḥ, manonmanāya, namaḥ //
a̱ghore̎bhyo’tha̱ ghore̎bhyo̱ ghora̱ghora̍tarebhyaḥ |
sarve̎bhyaḥ sarva̱śarve̎bhyo̱ nama̍ste astu ru̱drarū̍pebhyaḥ ||
madhyamābhyāṃ namaḥ || 16
// aghorebhyaḥ, atha, ghorebhyaḥ, ghora-ghoratarebhyaḥ, sarvebhyaḥ, sarva-śarvebhyaḥ, namaḥ, te, astu, rudra-rūpebhyaḥ //
tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi |
tanno̍ rudraḥ praco̱dayā̎t ||
anāmikābhyāṃ namaḥ || 17
// tat, puruṣāya, vidmahe, mahā-devāya, dhīmahi, tat, naḥ, rudraḥ, pracodayāt //
īśānaḥ sarva̍vidyā̱nā̱mīśvaraḥ sarva̍bhūtā̱nā̱ṃ brahmādhi̍pati̱rbrahma̱ṇo’dhi̍pati̱rbrahmā̍ śi̱vo me̍ astu sadāśi̱vom ||
kaniṣṭhikābhyāṃ namaḥ || 18
// īśānaḥ, sarva-vidyānāṃ, īśvaraḥ, sarva-bhūtānāṃ, brahma-adhipati, brahmaṇaḥ-adhipatiḥ, brahmā, śivaḥ, me, astu, sadā-śivoṃ //
(* adhikapāṭhaḥ –
namo hiraṇyabāhave hiraṇyavarṇāya hiraṇyarūpāya hiraṇyapataye’mbikāpataya
umāpataye paśupataye̍ namo̱ nama̍: ||
karatalakarapṛṣṭhābhyāṃ namaḥ || *)
namo̍ vaḥ kiri̱kebhyo̍ de̱vānā̱g̱ṃ hṛda̍yebhyaḥ |
(* namo̍ vikṣīṇa̱kebhyo̱ namo̍ vicinva̱tkebhyo̱ nama̍ ānirha̱tebhyo̱ nama̍ āmīva̱tkebhya̍: || *)
hṛdayāya namaḥ || 19
// (tai.saṃ.4-5) namaḥ, vaḥ, kirikebhyaḥ, devānāṃ hṛdayebhyaḥ, vi-kṣīṇakebhyaḥ, vi-cinvatkebhyaḥ, āniḥ-hatebhyaḥ, ā-mīvatkebhyaḥ //
namo̍ ga̱ṇebhyo̍ ga̱ṇapa̍tibhyaśca vo̱ namaḥ |
(* namo̱ virū̍pebhyo vi̱śvarū̍pebhyaśca vo̱ nama̍: | *)
pṛṣṭhāya namaḥ || 20
// (tai.saṃ.4-5) namaḥ, gaṇebhyaḥ, gaṇapati-bhyaḥ, ca, vaḥ, namaḥ, vi-rūpebhyaḥ, viśva-rūpebhyaḥ, ca, vaḥ, namaḥ //
nama̱stakṣa̍bhyo rathakā̱rebhya̍śca vo̱ namaḥ |
(* nama̱: kulā̍lebhyaḥ ka̱rmāre̎bhyaśca vo̱ nama̍: | *)
kakṣābhyāṃ namaḥ || 21
// (tai.saṃ.4-5) namaḥ, takṣa-bhyaḥ, ratha-kārebhyaḥ, ca, vaḥ, namaḥ, namaḥ, kulālebhyaḥ, karmārebhyaḥ, ca vaḥ, namaḥ, //
namo̱ hira̍ṇyabāhave senā̱nye̍ di̱śāṃ ca̱ pata̍ye̱ namaḥ |
(* namo̍ vṛ̱kṣebhyo̱ hari̍keśebhyaḥ paśū̱nāṃ pata̍ye̱ nama̍: | *)
pārśvābhyāṃ namaḥ || 22
// (tai.saṃ.4-5) namaḥ, hiraṇya-bāhave, senā-nye, diśāṃ pataye, namaḥ, vṛkṣebhyaḥ, hari-keśebhyaḥ, paśūnāṃ pataye, namaḥ //
vijya̱ṃ dhanu̍: kapa̱rdino̱ viśa̍lyo̱ bāṇa̍vāgṃ u̱ta |
ane̍śanna̱syeṣa̍va ā̱bhura̍sya niṣa̱ṅgathi̍: |
jaṭharāya namaḥ || 23
// (tai.saṃ.4-5) vi-jyam, dhanuḥ, kapardinaḥ, vi-śalyaḥ, bāṇa-vān, uta, aneśan, asya, iṣavaḥ, ābhuḥ, asya, niṣaṅgathiḥ //
hi̱ra̱ṇya̱ga̱rbhaḥ sama̍varta̱tāgre̍ bhūtasya̍ jā̱taḥ pati̱reka̍ āsīt |
sadā̍dhāra pṛthi̱vīṃ dyāmu̱temāṃ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema ||
nābhyai namaḥ || 24
// (tai.saṃ.4-1-8-31) hiraṇya-garbhaḥ, saṃ, avartata, agre, bhūtasya, jātaḥ, patiḥ, ekaḥ, āsīt, saḥ, dādhāraḥ, pṛthivīṃ, dyāṃ, uta, imāṃ, kasmai, devāya, haviṣā, vidhema //
mīḍhu̍ṣṭama̱ śiva̍tama śi̱vo na̍: su̱manā̍ bhava |
pa̱ra̱me vṛ̱kṣa āyu̍dhaṃ ni̱dhāya̱ kṛtti̱ṃ vasā̍na̱ āca̍ra̱ pinā̍ka̱ṃ bibhra̱dāga̍hi ||
kaṭyai namaḥ || 25
// (tai.sam.4-5) mīḍhuḥ-tama, śiva-tama, śivaḥ, naḥ, su-manāḥ, bhava, parame, vṛkṣe, āyudham, nidhāya, kṛttiṃ vasānaḥ, ā, cara, pināka, bibhrat, ā, gahi //
ye bhū̱tānā̱madhi̍patayo viśi̱khāsa̍: kapa̱rdina̍: |
teṣāg̍ṃ sahasrayoja̱ne’va̱ dhanvā̍ni tanmasi ||
guhyāya namaḥ || 26
[-apa upaspṛśya-]
// (tai.saṃ.4-5) ye, bhūtānām, adhi-patayaḥ, vi-śikhāsaḥ, kapardinaḥ, teṣām, sahasra-yojane, ava, dhanvāni, tanmasi //
ye anne̍ṣu vi̱vidhya̍nti̱ pātre̍ṣu̱ piba̍to̱ janān̍ |
teṣāg̍ṃ sahasrayoja̱ne’va̱ dhanvā̍ni tanmasi ||
aṇḍābhyāṃ namaḥ || 27
[-apa upaspṛśya-]
// (tai.saṃ.4-5) ye, anneṣu, vi-vidhyanti, pātreṣu, pibataḥ, janān, teṣām, sahasra-yojane, ava, dhanvāni, tanmasi //
sa̱ śi̍rā jā̱tave̍dāḥ | a̱kṣara̍ṃ para̱maṃ pa̱dam | ve̱dānā̱g̱ṃ śira̍ uttamam | jā̱tave̍dase̱ śira̍si mā̱tā brahma̱ bhūrbhuva̱: suva̱rom ||
apānāya namaḥ || 28
[-apa upaspṛśya-]
// saḥ, śirā, jātavedāḥ, akṣaraṃ, paramaṃ, padaṃ, vedānāṃ, śira, uttamaṃ, jātavedase, śirasi, mātā, brahma, bhūḥ, bhuvaḥ, suvaḥ, oṃ //
mā no̍ ma̱hānta̍mu̱ta mā no̍ arbha̱kaṃ
mā na̱ ukṣa̍ntamu̱ta mā na̍ ukṣi̱tam |
mā no̍’vadhīḥ pi̱tara̱ṃ mota mā̱tara̍ṃ
pri̱yā mā na̍sta̱nuvo̍ rudra rīriṣaḥ ||
ūrubhyāṃ namaḥ || 29
// (tai.saṃ.4-5) mā, naḥ, mahāntam, uta, mā, naḥ, arbhakam, mā, naḥ, ukṣantam, uta, mā, naḥ, ukṣitam, mā, naḥ, vadhīḥ, pitaram, mā, uta, mātaram, priyāḥ, mā, naḥ, tanuvaḥ, rudra, rīriṣaḥ //
e̱ṣa te̍ rudrabhā̱gastaṃ ju̍ṣasva̱ tenā̍va̱sena̍ pa̱ro mūja̍va̱to’tī̱hyava̍tatadhanvā̱ pinā̍kahasta̱: kṛtti̍vāsāḥ ||
jānubhyāṃ namaḥ || 30
// (tai.saṃ.1-8-6-11) eṣaḥ, te, rudra, bhāgaḥ, taṃ, juṣasva, tena, avasena, paraḥ, mūja-vataḥ, ati, ihi, avatata-dhanvā, pināka-hastaḥ, kṛtti-vāsāḥ //
sa̱g̱ṃsṛ̱ṣṭa̱jithso̍ma̱pā bā̍huśa̱rdhyū̎rdhvadha̍nvā̱ prati̍hitābhi̱rastā̎ |
bṛha̍spate̱ pari̍dīyā̱ rathe̍na rakṣo̱hā’mitrāg̍ṃ apa̱bādha̍mānaḥ ||
jaṅghābhyāṃ namaḥ || 31
// (tai.saṃ.4-6-4) saṃsṛṣṭa-jit, soma-pāḥ, bāhu-śardhī, ūrdhva-dhanvā, prati-hitābhiḥ, astā, bṛhaspate, pari, dīya, rathena, rakṣaḥ-hā, amitrān, apa-bādhamānaḥ //
viśva̍ṃ bhū̱taṃ bhuva̍naṃ ci̱traṃ ba̍hu̱dhā jā̱taṃ jāya̍mānaṃ ca̱ yat |
sarvo̱ hye̍ṣa ru̱drastasmai̍ ru̱drāya̱ namo̍ astu ||
gulphābhyāṃ namaḥ || 32
// (tai.ā.10-24-1) viśvaṃ, bhūtaṃ, bhuvanaṃ, citraṃ, bahudhā, jātaṃ, jāyamānaṃ, ca, yat, sarvaḥ, hi, eṣaḥ, rudraḥ, tasmai, rudrāya, namaḥ, astu //
ye pa̱thāṃ pa̍thi̱rakṣa̍ya ailabṛ̱dā ya̱vyudha̍: ||
teṣāg̍ṃ sahasrayoja̱ne’va̱ dhanvā̍ni tanmasi ||
pādābhyāṃ namaḥ || 33
[-apa upaspṛśya-]
// (tai.saṃ.4-5) ye, pathām, pathi-rakṣayaḥ, ailabṛdāḥ, yavyudhaḥ, teṣām, sahasra-yojane, ava, dhanvāni, tanmasi //
adhya̍vocadadhiva̱ktā pra̍tha̱mo daivyo̍ bhi̱ṣak |
ahīg̍śca̱ sarvā̎ñja̱mbhaya̱nthsarvā̎śca yātudhā̱nya̍: ||
kavacāya namaḥ || 34
// (tai.saṃ.4-5) adhi, avocat, adhi-vaktā, prathamaḥ, daivyaḥ, bhiṣak, ahīn, ca, sarvān, jambhayan, sarvāḥ, ca, yātu-dhānyaḥ //
namo̍ bi̱lmine̍ ca kava̱cine̍ ca̱ nama̍: śru̱tāya̍ ca śrutase̱nāya̍ ca ||
upakavacāya namaḥ || 35
// (tai.saṃ.4-5) namaḥ, bilmine, ca kavacine, ca, namaḥ śrutāya, ca śruta-senāya, ca //
namo̍ astu̱ nīla̍grīvāya sahasrā̱kṣāya̍ mī̱ḍhuṣe̎ |
atho̱ ye a̍sya̱ satvā̍no̱’haṃ tebhyo̍’kara̱ṃ nama̍: ||
tṛtīyanetrāya namaḥ || 36
// (tai.saṃ.4-5) namaḥ, astu, nīla-grīvāya, sahasra-akṣāya, mīḍhuṣe, atho, ye, asya, satvānaḥ, ahaṃ, tebhyaḥ, akaram, namaḥ //
pra mu̍ñca̱ dhanva̍na̱stvamu̱bhayo̱rārtni̍yo̱rjyām |
yāśca̍ te̱ hasta̱ iṣa̍va̱: parā̱ tā bha̍gavo vapa ||
astrāya namaḥ || 37
// (tai.saṃ.4-5) pra, muñca, dhanvanaḥ, tvaṃ, ubhayoḥ, ārtniyoḥ, jyām, yāḥ, ca, te, haste, iṣavaḥ, para, tāḥ, bhaga-vaḥ, vapa //
ya e̱tāva̍ntaśca̱ bhūyāg̍ṃsaśca̱ diśo̍ ru̱drā vi̍tasthi̱re |
teṣāg̍ṃ sahasrayoja̱ne’va̱ dhanvā̍ni tanmasi ||
[** pāṭhabhedaḥ – iti digbandhaḥ **]
digbandhāya namaḥ || 38
// (tai.saṃ.4-5) ya, etāvantaḥ ca, bhūyāṃsaḥ śca, diśaḥ, rudrāḥ, vi-tasthire, teṣām, sahasra-yojane, ava, dhanvāni, tanmasi //
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.