Site icon Stotra Nidhi

Mahanyasam 29. Uttara Shodasopachara Puja – 29. uttara pūjā

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

vastram –
oṃ jye̱ṣṭhāya̱ nama̍: | vastraṃ samarpayāmi |

upavītam –
oṃ śre̱ṣṭhāya̱ nama̍: | yajñopavītaṃ samarpayāmi |

bhasmalepanam –
oṃ trya̍mbakaṃ yajāmahe suga̱ndhiṃ pu̍ṣṭi̱vardha̍nam |
u̱rvā̱ru̱kami̍va̱ bandha̍nān mṛ̱tyormu̍kṣīya̱ mā’mṛtā̎t ||
bhasmalepanaṃ samarpayāmi |

ābharaṇam –
oṃ ru̱drāya̱ nama̱: | ābharaṇāni samarpayāmi |

gandham –
oṃ kālā̍ya̱ nama̍: | sugandhādi parimal̤adravyāṇi samarpayāmi |

śvetākṣatān –
oṃ kala̍vikaraṇāya̱ nama̍: | śvetākṣatān samarpayāmi |

bilvadal̤am –
tridal̤aṃ triguṇākāraṃ triṇetraṃ ca triyāyudham |
trijanmapāpasaṃhāraṃ ekabilvaṃ śivārpaṇam ||
oṃ bala̍ vikaraṇāya̱ namaḥ | bilvadal̤aṃ samarpayāmi |

aṣṭottaraśatanāma pūjā –
atha śivāṣṭottaraśatanāmabhiḥ pūjayitvā ||

śrī śiva aṣṭottaraśatanāmāval̤iḥ paśyatu ||

dhūpam –
oṃ balā̍ya̱ namaḥ | dhūpaṃ āghrāpayāmi |

dīpam –
oṃ bala̍ pramathanāya̱ namaḥ | dīpaṃ samarpayāmi |

naivedyam –
oṃ sarva̍bhūtadamanāya̱ nama̍: | naivedyaṃ samarpayāmi |

tāmbūlam –
oṃ ma̱nonma̍nāya̱ nama̍: | tāmbūlaṃ samarpayāmi |

nīrājanam –
a̱ghore̎bhyo’tha̱ ghore̎bhyo̱ ghora̱ghora̍tarebhyaḥ |
sarve̎bhyaḥ sarva̱śarve̎bhyo̱ nama̍ste astu ru̱drarū̍pebhyaḥ ||
nīrājanam samarpayāmi |

mantrapuṣpam –
oṃ tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi |
tanno̍ rudraḥ praco̱dayā̎t ||
mantrapuṣpaṃ samarpayāmi |

pradakṣiṇa namaskārān –
īśānaḥ sarva̍vidyā̱nā̱mīśvaraḥ sarva̍ bhūtā̱nā̱ṃ
brahmādhi̍pati̱rbrahma̱ṇo’dhi̍pati̱rbrahmā̍ śi̱vo me̍ astu sadāśi̱vom ||
ātma pradakṣiṇa namaskārān samarpayāmi |

pūṣpapūjā –
oṃ bha̱vāya̍ de̱vāya̱ namaḥ – arka puṣpaṃ samarpayāmi |
oṃ śa̱rvāya̍ de̱vāya̱ namaḥ – campaka puṣpaṃ samarpayāmi |
oṃ īśā̍nāya de̱vāya̱ namaḥ – punnāga puṣpaṃ samarpayāmi |
oṃ paśu̱pata̍ye de̱vāya̱ namaḥ – nandyāvarta puṣpaṃ samarpayāmi |
oṃ ru̱drāya̍ de̱vāya̱ namaḥ – pāṭala puṣpaṃ samarpayāmi |
oṃ u̱grāya̍ de̱vāya̱ namaḥ – bṛhatī puṣpaṃ samarpayāmi |
oṃ bhī̱māya̍ de̱vāya̱ namaḥ – karavīra puṣpaṃ samarpayāmi |
oṃ maha̍te de̱vāya̱ namaḥ – droṇa puṣpaṃ samarpayāmi |

oṃ bha̱vasya̍ de̱vasya̱ patnyai̱ nama̍: – arka puṣpaṃ samarpayāmi |
oṃ śa̱rvasya̍ de̱vasya̱ patnyai̱ nama̍: – campaka puṣpaṃ samarpayāmi |
oṃ īśā̍nasya de̱vasya̱ patnyai̱ nama̍: – punnāga puṣpaṃ samarpayāmi |
oṃ paśu̱pate̎rde̱vasya patnyai̱ nama̍: – nandyāvarta puṣpaṃ samarpayāmi |
oṃ ru̱drasya̍ de̱vasya̱ patnyai̱ nama̍: – pāṭala puṣpaṃ samarpayāmi |
oṃ u̱grasya̍ de̱vasya̱ patnyai̱ nama̍: – bṛhatī puṣpaṃ samarpayāmi |
oṃ bhī̱masya̍ de̱vasya̱ patnyai̱ nama̍: – karavīra puṣpaṃ samarpayāmi |
oṃ maha̍to de̱vasya̱ patnyai̱ nama̍: – droṇa puṣpaṃ samarpayāmi |

tarpaṇam –
bhavaṃ devaṃ tarpayāmi |
śarvaṃ devaṃ tarpayāmi |
īśānaṃ devaṃ tarpayāmi |
paśupatiṃ devaṃ tarpayāmi |
rudraṃ devaṃ tarpayāmi |
ugraṃ devaṃ tarpayāmi |
bhīmaṃ devaṃ tarpayāmi |
mahāntaṃ devaṃ tarpayāmi |
– bhavasya devasya patnīṃ tarpayāmi |
– śarvasya devasya patnīṃ tarpayāmi |
– īśānasya devasya patnīṃ tarpayāmi |
– paśupaterdevasya patnīṃ tarpayāmi |
– rudrasya devasya patnīṃ tarpayāmi |
– ugrasya devasya patnīṃ tarpayāmi |
– bhīmasya devasya patnīṃ tarpayāmi |
– mahato devasya patnīṃ tarpayāmi |

(athāsyāghoratanūrupatiṣṭhate)

a̱ghore̎bhyo’tha̱ ghore̎bhyo̱ ghora̱ghora̍tarebhyaḥ |
sarve̎bhyaḥ sarva̱śarve̎bhyo̱ nama̍ste astu ru̱drarū̍pebhyaḥ ||

tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi |
tanno̍ rudraḥ praco̱dayā̎t ||

(tai.brā.3-5-10-4)
āśā̎ste̱’yaṃ yaja̍māno̱’sau | āyu̱rāśā̎ste | su̱pra̱jā̱stvamāśā̎ste | sa̱jā̱ta̱va̱na̱syāmāśā̎ste | utta̍rāṃ devaya̱jyāmāśā̎ste | bhūyo̍ havi̱ṣkara̍ṇa̱māśā̎ste | di̱vyaṃ dhāmāśā̎ste | viśva̍ṃ pri̱yamāśā̎ste | yada̱nena̍ ha̱viṣā”śā̎ste | tada̍syā̱tta̱dṛ̍dhyāt | tada̍smai de̱vā rā̍santām | tada̱gnirde̱vo de̱vebhyo̱ vana̍te | va̱yama̱gnermānu̍ṣāḥ | i̱ṣṭaṃ ca̍ vī̱taṃ ca̍ | u̱bhe ca̍ no̱ dyāvā̍pṛthi̱vī agṃha̍saḥ spātām | i̱ha gati̍rvā̱masye̱daṃ ca̍ | namo̍ de̱vebhya̍: ||

// āśāḥ, te, ayaṃ, yajamānaḥ, āyuḥ, āśāḥ, te, suprajāḥ, tvaṃ, āśāḥ, te, sajātavanasyāṃ, āśāḥ, te, uttarāṃ, devayajyāṃ, āśāḥ, te, bhūyaḥ, haviṣkaraṇaṃ, āśāḥ, te, divyaṃ, dhāmaḥ, āśāḥ, te, viśvaṃ, priyaṃ, āśāḥ, te, yat, anena, haviṣā, āśāḥ, te, tat, asyāt, tat, dhṛtyāt, tadasmai, devā, rāsantām, tat, agniḥ, devaḥ, devebhyaḥ, vanate, vayaṃ, agneḥ, mānuṣāḥ, iṣṭaṃ, ca, vītaṃ, ca, ubhe, ca, no, dyāvā pṛthivī, aṃhasaḥ, spātām, iha, gatiḥ, vāmasya, idaṃ, ca, namaḥ, devebhaḥ //

anayā mahānyāsapūrvaka ekādaśavāra rudrābhiṣecanayā bhagavān sarvātmakaḥ śrīrudraḥ suprīṇātu |

uttarataścaṇḍīśvarāya namaḥ nirmālyaṃ visṛjya ||

oṃ śānti̱: śānti̱: śānti̍: ||

|| svasti ||


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments